________________
पुलागभन्त
सां कुर्यात्. धान्यपुलाके पुनराद्दारिते वायुकायः प्रभूतो नि. ति ततो यदि भिक्षार्थ प्रतिस्य निरोधं करोति सदा भवेत् अथ वायुकार्य करोति तत उड्डाहो भवेत् हिताला प्रतिगमनादीनि कुर्यात् एवं रसलाकेsपि क्षीrssदौ पीते भितां प्रविष्टा यदि संज्ञामागच्छत निरुणद्धि ततो महानत्यम् अथ न ततो यु सृजन्ती केनाऽपि दृष्टा लज्जया प्रतिगमनाऽऽदीनि कुर्यात् । किं च
1
Jain Education International
1
(२०६१)
अभिधानराजेन्द्रः ।
बसीए बिगरहिया, कि पूरा इस्वी बहुलयम्मि सक्खीवा । लाहु पेवा सम्मानासो पसंगो य ॥ ३७० ॥ स्त्री निर्मची सक्षीया मधमद्युक्ता बसतावपि सम्तीम हिंसा कि पर्यटन्ती तथाहि तां मदविकलाम् अपतन्ती प्रपतन्तीमाल मालामिव प्रलपन्तीं दृष्ट्वा लोकः प्रव चमस्य वाक्यं लाघवं कुर्यात् अहो मतं बालं पाखण्ड मिदमयादि । मदेन पाना संजाता सती प्रार्थनीया सा भवति, तत उद्भ्रामकाऽऽदयस्तस्याः प्रेरणं कुर्युः, मदवशे न यदपि तदपि प्रलपन्त्या खजानाशो भवेत्, ततः प्रति सेवनाऽऽदावपि प्रसङ्गः स्यात् ।
घुमर गई सदिट्टी, जहा य रसा सि लोयणकवोला । अरहर एस घुताई, थिसेवई सम्झए गेहे ।। ३७१ ।। तां तथा मदभावितां दृष्ट्वा लोको ब्रूयात् यथाऽस्या गतिः दृष्टियुक्ता घूर्णते, यथा वाऽस्या लोचनकपोला रक्ता ड श्यन्ते तथा नूनमद्देत्येषा घुताकी देशीवचनत्वादुद्धा मिकी, मनुभवितुं या सध्ययन मेहानि कल्पपा निषेध पिला यथायोगममी दोषाः । छकायाथ विराहय, पाउभय निसम्मओ अवभो । उन्तीस अस दम्म उड्डा हो । ३७२ ॥ मदविला पक्षामपि कायानां विराधन कुर्यात् धान्य बुलाकेन वा भुक्रेन वायुकायः मयं च संज्ञाकायिकी रूपं न सा गच्छेत् ततो भिक्षां हिण्डमाना यदि तेषां नि. सर्गे करोति ततः प्रवचनस्यावर्षो भवेत् परावप्र वा sयुत्सृष्टं पुरीषाऽऽत्रिकमवग्रह स्वामिनस्तस्याः पार्श्वात् उ झापयन्ति, स्वयमेव वा ते गृहस्था उज्झन्ति । (सह असह दम्म उड्डा अस्ति पूर्व परकलुषं स्वीकं या नास्ति या मूलत एवं नत उपचाऽपि न भवेत्। कले अह सक्खीवा, आसी यं संखवाइभजा वा । भग्गा खाए सुविही, दुद्दिट्ठ कुलं सि गरिहा य || ३७३ || कल्पे - अन्यस्मिन् दिने अचेत्युपदर्शनेसीया मद्यमद्युक्का शासीत्, खुमितिरेक कवत जना उपसम्ति । वायुकायशब्दं च श्रुखा वीरन् अयं शङ्खवादकस्य भार्या पूर्वमासीत् । यद्वा भग्ना अनया इत्थं वायुकायेनाश्रान्तं पूरयन्त्या सुविही अङ्गण मण्डपिका एवं प्रपञ्चयेयुः । ( दुद्दिट्ठकुलं सि गरि यत्ति ) दुष्टिधर्माणोऽमी कुलगृहं चैताभिरात्मीयं मलिनीकृत मेषं यह भवति, तत प्रतिगमनाऽऽदयो दोषाः । यत एवमतः
हि एरिसो महारोग समये पुण्यवधिया दोसा पुलिश पुरुष-पुं०" रसो" ॥
ssn
"
1
पुलिश
गढ़
भाभोर ओमे सह कारखेहि गया | २७४ |
यत्र विषये ईदृशं पुलाक आहारो लभ्यते तत्र निर्मन्थीभिर्नैव गन्तव्यं, यदि गच्छन्ति तदा त एव पूर्ववर्धिता दोषाः । अथवा अशिषाऽऽदिभिः कारयेा भवेयुः तत्र बानाभो मेन पुखाकमस्य प्रभवेत् । ततः किमित्याह
S.
गयिमा भोगेणं, वाइगवअं तु सेस वा गुंजे । मिरुपियं तु भुतं जा गंधोता न हिंडंसी ॥ ३७५ ॥ घनाभोगेन पुलाकं गृहीतं भवति तदा (बाइब कर्जयित्वा शेषं वा विभाषया भुखीरन् । किमु भवति यदि तदपर्याप्तमन्यच्च भक्तं लभ्यते तदा न भुञ्जते, किंतु परिपथ पर्याशं तदा भुखते, मुक्त्वा तेनैव माचैन पर्युपयन्ति विकटं तु सर्ववन मो प्लेयिं नाम पलाण्डु तत्पुन, यापत्तीयो गन्ध श्रागच्छति तावन्न हिण्डन्ते । कारणगमये वितर्हि पुब्वं पेत्य पच्छ तं चेत्र ।
"
हिंडण पेल्ल बिए, ओमे तह पाहुणट्ठा वा ॥ ३७६ ।। अवमाऽऽदिकार खैर्गतायामपि मद्यपलाण्डुलसुनाम्येकान्तेन प्र तिषिद्धानि अथ पूर्वमनाभोगाऽऽदिना गृहीतं, ततः पुलाकं गृहीस्वापयातदेवार्थेन समासते न भूषो मिक्षामन्ते द्वितीय द्वितीयमपि वरं प्रविशेत् अथमं दुर्भिक्षं तत्र पर्यासं न लभ्यते प्राणका या संयत्यः समायाताः भूयोऽपि मां हिनामि यवना (पिह्नव सिधाला आधारित यदि पा युकाय आगच्छेत् तत्र एकं पुनः पार्श्वे वायुकार्य निसृजति उभयमिदम् तेन यदा संज्ञासंभवः तदा यद्यन्यासां संयतीनामासन्ना वसतिस्तदा तत्र गन्तभ्यं तद भावे भाषितायाः धाविकायाः पुरोहडाऽऽही व्युत्सर्जनीयम् । एसे गमो नियमावलागपि होइ समयायं ।
वरं पुण नातं, दोइ मिलायरस पहयाए ॥ ३७७ ॥
गमः प्रकारो नियमात् त्रिविधेऽपि बुला के भ्रमणाना मपि भवति, नवरं पुनरत्र नानात्वं ग्लानस्य दुग्धाऽऽदिकमा तुं जिषां साधयो गच्छेयुस्तत्र च गताः संस्तरन्त आत्मयोग्यं रसपुलाकं न गृह्णन्ति अथ न संस्तरन्ति, ततः क्षीराऽऽदिकं भुक्त्वा न भूयो मिक्षामटम्ति, कारणे तु भूयोऽन्तस्तचैव यत ४० । पुलागलद्धि - पुलाकलब्धि-स्त्री० । पुलाकत्वनिबन्धने लब्धिभेदे. प्रव० २७० द्वार । ( ' पुलाग ' शब्दे लक्षणं गतम् ) लागविपुला पुलाकविलाक पुं०] संयमासारतापादकदोषरहिते, "पुल ( लाग) विपुलाए कयविज्ञयसंनिहिभोवरप सव्वसंगावगए जे स भिक्खू ।" दश० १० अ० । पुलासिअ - देशी- अझिकणे, दे०ना० ६ वर्ग ५५ गाथा । पुलिभ - पुलित - न० । गतिविशेषे, औ० । पुलिंद पुलिन्द पुं० धनादेशविशेषे
२०१०। शा० प्रश्न० रा० । प्र० प्रा० | आव० । नि० चू० । ४२८ ॥ इतिमा
For Private & Personal Use Only
"
"
www.jainelibrary.org