________________
। (१०६०) पलाकिमिय अभिधानराजन्ः।
पुलागनत्त लाकिमिय-पुलाकृमिक-पुं० । पायुप्रदेशोत्पन्नेषु कृमिषु, |
अस्य संबन्धमाद्दजी०१ प्रति । प्रहा।
पु(उ)त्तरिय पञ्चयट्ठा, सुत्तपिणं मा दु दुज बहिभावो। पुलाग-पुलाक-पुं०। बल्लचणकाऽऽदिक ऽसारे, उत्त०८।।
जससंरक्षणमुभए, सुत्तारंभो उ वइणीए ॥३६॥ भाचा भ०। प्रथमे चारित्रिणि, दर्श०४ तव ।
लोकोतरिका(ना)नाम परिणामकातिपरिणामकानां प्रत्ययार्य धनमसारं भनइ, पुलायसद्देण तेण जस्स समं ।। सूत्रमिदमनन्तरमुक्तं,मा तेषां बहिर्भावो भवेदितिकृत्वा । अयं चरणं सोपुलामो, लद्धीसेवाहिं सो य दुहा ॥७३०॥ तु वतिनीविषयः प्रस्तुतसूत्रस्यारम्भः उभये लोके लोकोत्त. पुलाकशम्देन भसारं निःसारं धान्यं तन्दुलकणशून्यं पलजि. रेच यशःसंरक्षणार्थ क्रियते । अनेन संबन्धेनाऽध्यातस्यास्य कर्प भएयते, तेन पुलाकेन समं सरशं यस्य साधोश्चरणं चा. (४५ सूत्रस्य) व्याख्या-निर्ग्रन्थ्या गृहपतिकुलं पिण्डपातप्रति रित्रं भवति स पुलाका, पुलाक व पुलाक रति कृत्वा । अ. शया अनुप्रविष्टाया अन्यतरत् धाम्यगन्धरसफल कानां बल्ल पमर्थः-तपाधुतहेतुकयोः संघाऽऽदिप्रयोजने सबलबाहनस्थ विकटदुग्धाऽऽदिरूपाणामेकतरं पुलाकभक्त प्रतिगृहीतं स्या. बकवावरपि चूर्णने समाया लम्धरुपजीवनेनशानाss. त्, सा च तेनैव भक्तन संस्तरेत् दुर्भिक्षाऽऽद्यभावाग्निवहेत् । अतिचाराऽसेवनेन वा सकलसंयमसारगलनात्पलाअवभि ततः कल्पते तस्याः तदिवस तेनैव भक्तार्थेन पर्युषितं नि. सारो यः स पुलाकः । स च द्विधा-लब्ध्या, सेवया च । हियितुं नो (से) तस्याः कल्पते द्वितीयमपि वारं गृहफजब्धिपुलाका, सेवापुलाकम्त्यर्थः । तत्र लम्धिपुलाको । तिकुलं पिण्डपातप्रतिक्षया प्रवेष्टुम् । अथास्या न संस्तरेत् . देवेन्द्रर्षिसमसमृद्धिको लब्धिविशेषयुक्तः । यवाह-"संघाइ ततः कल्पते तस्या द्वितीयमपि वारं गृहपतिकुलं पिण्डपामाण कजे, चुक्षेला बसवष्टिमवि जीए। तीए लद्धी जुओ तप्रतिक्षया प्रवेष्टुम् । इति सूत्रार्थः । ललिपुलामो मुणेयध्वो ॥१॥" अन्ये स्वाहुरासेवनतो
अथ नियुक्तिभाध्यविस्तर:पोहानपुलाकस्तस्येयमीरशी लब्धिः स एव च लब्धि. तिविहं होइ पुलागं, घशे गंधे य रसपुलाए य । पुलाको, न तब्यतिरिकः कश्चिदपर इति । प्रासेवापुरला ।
चउगुरुगाऽऽयरियाई, समणीणुद्धहरगहणे ।। ३६६ ॥ कस्तु पञ्चविधः-हानपुलाकः, दर्शनपुलाकश्चारित्रपुलाका,
त्रिविधं पुलाकं भवति । तद्यथा-धान्यपुलाकं, गन्धपुलाकं लिपुलाका यथासूक्ष्मपुलाकश्च । तत्र स्खलितमलिनाss
रसपुलाकं चेति । एतत्सूत्रमाचार्यः प्रवर्तिम्या न कथयति दिभिरतिबारैनिमाश्रित्याऽऽस्मानमसारं कुर्वन् शानपुलाकः
चतुर्गुरु, प्रादिशब्दात्प्रवर्तिनी निग्रंन्धीनां न कथयति चतुर्गु एवं कुंडष्टिसंस्तथाऽऽदिभिर्दर्शनपुलाकः, मूतोत्तरगुणप्रतिषे.
रु, निन्थ्यो न प्रतिशृण्वन्ति मासलघु, श्रमणीनामप्यूटुंदरे भनया बारिश्रषिराधनकश्चरणपुलाका, यथोक्कलिङ्गाधिक
सुभिक्षे पुलाकं गृहतीनां चतुर्गुरु । महणाभिकारणान्यलिङ्गकरणाद्वा लिपुलाकः, किश्चित्म.
__अथ त्रीण्यपि धान्यपुलाकाऽऽदीनि व्याचष्टमादाम्मनसा प्रकल्प्यग्रहणाद्वा यथासूक्ष्म पुलाकः । अन्यत्र
निप्फाबाई धमा, गंधे वादिगपलंडुलसुणाई । पुनरेषमुक्तम्-"महासुमो य एपसु चेव चउसु वि जो पोवयोवं विराति ।" प्रव०६३ द्वार । व्य० । पं० भा० ।
खीरं तु रसपुलाओ, चिंचिणिदक्खारसाई य॥३६७।। ० सूत्र०।०। कल्प। स्था० । उत्त।
निष्पाबा वल्लास्तदादीनि धान्यानि पुलाकं. तथा 'वाइग वि. पुलाकाः
कट, पलाएकुलसुने च प्रतीते, तदादीनि यान्युत्कटगन्धानि पुलाए पंचविहे पत्ते । जहा-णाणपुलाए,दसणपुलाए, तत् गन्धपुलाकम, यत्पुनः क्षीरं, ये च चिञ्चिणिकाया गोपरिच,पुलाए, लिंगपुलाए, महामुहमपुलाए नाग पंचमे।२।
स्तनिकाया रसोया मादिशब्दादपरमपि यद् भुक्तमतीसारय.
ति तत्सर्वमपि रसपुलाकम् । पुनाकस्तन्दुलकणशून्या पलनिस्तद्वत् यस्तपाश्रुतहेतुका. पालघाऽदिप्रयोजने चक्रवर्यादेरपि चूर्णनसमर्याया ल.
अथ किमर्थमेतानि पुलाकाम्युच्यन्ते , स्याहघडपजीवनमानाऽऽयतिचाराऽऽसेवनेन पा संयमसारर.
पाहारिया आसारा, करेंति वा संजमाउ हिस्सारं । हितःस पुलाक।। अत्रोक्तं जिनप्रेरितादागमात्-सदैवाप्रति निस्सारं च पवपणं, दटुं तस्सेविणिं चिंति ॥ ३६८।। पातिनो हानानुसारेण कियाऽनुयायिनो लभिमुपजीवन्तो बद पुलाकमसारमुच्यते, तत पाहारितानि वखादीनि निर्भया पुलाका भवतीति । स्था०५ ठा०३ ३० । उत्त।
यतोऽसाराणि सन्ति ततः पुलाकानि भण्यन्ते, संयमाद्वा सं. (पुलाकस्य वर्षाणि द्वाराणि 'णिग्गंथ' शब्दे चतुर्थभागे यममकीकृत्य यतः क्षीराऽऽदीनि निस्सारां साधी कुर्वन्ति, २०१४ पृष्ठे उलानि)
ततस्ताम्यपि पुलाकानि , प्रवचनं वा निस्सारं. तेषां प्रजागभत्त-पुलाकमक्क-नानिासाराऽऽहारे, निपावासदि.
विकदाऽऽदीना सेवनशीलां संयती दृष्टा जना ब्रुवते तत. चाम्ये निदपाः पात्रे पुखाकभक्तं प्रतिगृहीतं स्यात् । १०।
स्तानि पुलाकाम्युच्यन्ते । निग्गंधीर गाहावाकुलं पिंडबायपदिपाए अणुप्पविट्ठाए
पथदोषानाहअभयरे पुलागमते पहिग्गाहिए सिया, साय तेणेव संथ.
माणाइयो य दोसा, विराहणा मज्जगंधमय खिंसा । रिजा, तमो कम्पह से तदिवसं तेमेव मतदेखं पोसवि.
निग्गहणे गेलयं, पडिगमगाईणि लाए ॥ ३६६ ।। पए, नो से कप्पा दुषंपि गाहावाकुलं पिंडकायपटियाए |
एषां प्रयाणामपि पुलकानां ग्रहणे माझाऽयो दोषाः, वि. पविसिचए, महसे यन संथरिखा, समो से कप्पइ दुर्थ राधना संयमाऽऽत्मविषया भवति, तथा गम्धपुलाके पीते स. पि गाहावाकुलं पिंडवायपडियाए पविसित्तए ।। ५४॥ । ति मधगन्धमाघ्राय मविकलां वा नां रा लोकः खि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org