________________
(१०५६) पुरेकम्म भन्निधानगजेन्दः ।
पुला जे भिक्खू उदउल्लेण वा समणिद्धणे वा हत्येण वा मने- प्रान्युदयिके कार्य क्रियमाणायां संखडी, प्राचा. २ श्रुक ण वा दविएण वा भायणेगा वा अमणं वा पाणं वा खाइम
| १चू०१०१ उ०।। वा साइमं वा पहिगाहेइ, पडिगाहंतं वा साइजइ ॥ ४०॥
| पुरेसंधुय-पुर:मस्तुत-पुं० । भ्रातृव्याऽऽदौ प्राकृतपरिचये,
प्राचा० २ ध्रु० १ चू. १ म०४ उ० । पितृव्याऽऽदौ, एवं उदउल्ल ४१, ससणिद्धे ४२,ससरक्खे ४३,मष्टिया ४४, ।
प्राचा०२ श्रु.१० १०६ उ०। उसे ४५, लोणे य ४६, हरियाले ४७, मणसि लाए)णे ४८, पुरोकाउं-पुरस्कृत्य-अय० । अङ्गीकृत्येत्यर्थे, सूत्र० १ ०१ रस्सगए ४५, गेरू य ५०,सेटिए५१,हिंगुलु ५२,अंजणे५३, अ० ३ उ०।। लोढे ५४, कुक्क(कु)सा ५५, पिट्ट ५६, कंद ५७, मूल५८, पुगेग-पुरोग-पुं० । पुरःसरे नायके, वृ० १ उ० ३ प्रक० । सिंगवेरे य ५६, पुप्फकं ६०. कुटुं ६१, एए एकवीसं भवे | पुरोवग-पुरोपग-पुं० । राजवृते. श्राचा०। इत्था पडिगाडेइ, पडिगाहंतं वा साइजइ ॥ ६१ ॥ पुरोहड-पुरोहत-न० । रमणीयसंयतीप्रायोग्यविचारभूमि के, गिहिणा सवित्तीदगेण अप्पणट्ठा धोयं इत्थाऽऽदि अपरि- वृ०२ उ० । अनद्वारे, प्रा० । असमे, देना०६ वर्ग१५गाथा। रायं उदउल्लं भवति . पुढवीमो मत्तश्री कंसमयं भायणं, पुरोहय-पुरोधस्-पुं० शान्तिकारिण, स्था० ६ ठा० । अंजणमिति सोधीरयं, रसंजणं वा; ते पुढविपरिणामावः
पुरोहिय-पुरोहित-पुं० । पौरजानपदयुक्तस्य राज्ञो होमाss. स्त्रिया जेण सुवमं वणि जति, सोरट्टिया तुवरि मट्टिया भ.
दिनाऽशिवाऽऽधुपद्रवप्रशमने, वृ० ३ उ० । स्था० । शा० । एमति तंदुलपिढे आमं असच्छोवहततंदुलाण कुक्कसा स
प्रश्नारा०प्रव०।"जो होम(म्म)जवादिपहिं असिवादि पसचित्तवणस्सती, तुमोश्रो कुट्ठो भमति. असंसट्ठ अणुवलितं ।
मेति सो पुरोहितो।" नि० चू० ४ उ० । उद (उल्ले) महिया वा, रस्सगते चेव होति बोधव्वे ।
पुरोहियरयण-पुरोहितरत्न-न। पुरोहितः शान्तिकर्माऽऽदि. हरिताले हिंगुलए, मणोसिला अंजणे लोणे ॥२८॥
कारी स एव स्वजातिमध्ये समुत्कर्षयन् रत्नं निगद्यते । पुरो गेरुयवस्मिय सेटिय, सोरट्ठिय पिट्ठ कुक्कुसकते वा। हितानामुत्कृष्टे, “पगमेगस्स णं चक्कवट्टिस्त चउद्दस रयणा कुटुमसंसढे वा, णेसब्वे आणुपुबीए ।। २८३ ॥ इत्थीरयणे गाहावहरयणे पुरोहियरयणे।" स०१४ समः ।
श्रा०म० । स्था। एत्तो एगतरेणं, हत्येणं दविभायणणं वा ।
पुलअ-दृश-धा। प्रेक्षणे, "दृशो निअच्छ-पेच्छावयच्छावयजे भिक्खू असणादी, पडिगाहे प्राणमाणदीणि।।२८४॥
ज्म वज सव्वव-देक्खौ अक्खावखावअक्ख-पुलोम-पुलए उदउलादीए तू , हत्थे मत्ते य होति चतुभंगो। निश्रावास-पासाः" ॥८४१८१॥ इति डशेपुलभ आदेपुढवी आउवणस्सति, मीसे संमोग पच्छितं ॥२८॥ शः। 'पुलबह'। पश्यति । प्रा०४ पाद । हत्थे उद उल्ले मत्ते उदउल्ले, हत्थे उदउल्ले नो य मत्ते, नो पुलाअ-उल्लस-धा० । उल्लासे, " उल्लसेरूसलोसुंभ-णिलहत्थे मत्ते, नो हत्थे नो मते । एवं पुढवादिसु चउभंगी। ए
स-पुला -गुंजोलारोत्राः" ॥८४२०२॥इति उत्पूर्वस्य लस. ते चउरो भना-पुढवीमाउवणस्सतिसु संभवंति, णो सेस
तेः'पुलआअ' आदेशः। 'पुलाई'। उल्लसति । प्रा०४ पाद । कापसु । मीसेसु वि चउभंगा काबब्बा, संजोगपच्छित्तं, प.
पुलइन--पुलकित-त्रि० । रोमाञ्चे, " रोमंचिअं भारेहढमभंगे दो मासलहुं, सेसेसु एक्केक, सरिमो सुद्धो । अहवा मीसे संजोगपच्छित्तं ति । सचित्ता पाउणा उदउल्लो हत्थो
अं, उससि पुलइरं च कंटरअं । " पाइ० ना०
७६ गाथा। मासलहु । पुढविकायगतो मत्तो, पत्थं जं पच्छितं तं संजो
दृष्ट-त्रि० । रऐ, " सञ्चवि-दिट्ट-पुलइन-निअच्छिाई गपच्छित्तं भवति । एवं सर्वत्र योज्यम्। असंसिटे इमं कारणं
निहालिप्रथम्मि।" पाहना ७८ गाथा। मा किर पच्छाकम्म, होज असंसट्टगं तो वजं ।
पुलंपुल-पुलम्पुल-न० । अनवरते, प्रश्न०३ आश्रद्वार । करमत्तेहि तु तम्हा, संसद्धेहि भवे गहणं ॥ २८६ ॥ पुलंपुलप्पभूय-पुलपुलप्रभूत-त्रि० । अनवरतोद्भूते, प्रश्न०३ __ कारणे गहणं
प्राश्रद्वार। असिवे प्रोमोयरिए, गयडुढे भए व गेलप्मे ।
पुलग-पुलक-पुंगा रत्नविशेष, प्रा० म०१०। सूत्र । शा०। श्रद्धाणरोधर वा, जतणागहणं तु गीतत्थे ॥ २८७॥
प्रशा० । लवे, शा०१ श्रु० १ अ०। रा०। नि० । विपा० । तत्र जयणाए गहाणं ति जयणाए पणगपरिहाणीए मास.
पुलगकंड-पुलककाएड-न० । रत्नप्रभायाः पृथिव्याः पुजकर, लहुं पत्तो, ततो गेएहति । नि० चू०४ उ०।
लमये कारडे, “रयणप्पभाए पुढवीए पुलयकंडे दस जोयणपुरकम्मिया-पुरस्कमिका-स्त्री० । पुरः प्रथमं कर्म यस्यां सा |
सया बाहल्लेलं पाते।" स्था० १० ठा० । स०। पुरस्कमिका । पुसकर्मपण दृष्टायाम, ध०३ अधिः। पुलगसार-पुलकसार-पुं० । वर्णातिशये, शा० १६०१ पुरेवाय-पुरोवात-पुं० । पूर्वदिकसम्बधिनि वाते, शा० १ अ.नि। श्रु०११५०।
पुला-पुला-स्त्री० । लघुतरस्फोटिकासु पुलाकिकासु, स्था. पुरेसंखडि-पुर:संखडि-पुं० । जातनामकरणविवाहाऽऽदिके। १० ठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org