________________
पुरेकम्म
एवं खु पुरेकम्मं ठत्रण मितं तु चोएइ || १०२० ।। यदि संप्राप्तायामद्वितीयाकर्म पतित धारयेत्थमेव प्रतिष्ठितम् पोतपुरकर्म स्थापनामात्रम् शस्यैवकारारार्थत्वात् प्ररूपणा मात्र मेवमिति नोदयति ।
( १०५८) अभिधानराजेन्ड
असते या पुरःकर्मकृतः कर्म
एव तिष्ठति तत्र तिष्ठतु नाम न कदाचिदस्माकं क्षतिरुपाने तथा चात्र तदुक्रमेव दम्म न्यूयास्माभिः स्वामि
इंदे बंभवज्झा, कया तो भीओ ताएँ नासंतो । कुरुते य पविट्टो, सावि हि पडिच्छए तं तु ॥ १०२१ ॥ निगच्छे पुणो विगिएहे. कुरुखं तं एत्थ संजमो अहं । इ ततो नीइ जीवो, घेप्पर तो कम्पणं ॥१०२२॥ इन्द्रेण ब्रह्महत्या कृता, ततो भीतः सन् तस्या नस्यन् कुरुक्षेत्रं प्रविष्टः साऽपि ब्रह्महत्या तमिन्द्रं बहिः प्रतीक्षते यथ
-
मादितः कुमार जाने कर्मच निर्गतस्तु प्रथमवतु सनि संग कुल इति चेदुच्यतेजे जे दोसाणा, ते ते सुते जिहिं पडिकुट्ठा ।
ते खलु भाय तो सुद्धां इहरा तु भइयच्यो ।। १०२३ ॥ प्रतिपादनमायतनानि कर्मानि तानि प्रतिनि अतस्तानि खलु दोषाऽऽयतनानि अनाचरन् साधुः शुद्धो मम्तव्यः इतरथा तु समाचरन् भक्तव्यः । परः प्राऽऽह -
का भयगा। जइ कारणं. जयगा।ए अकल्प किंचि पडिसेवे । सोइ पुन सुर से ।। १०२४।। कामना विशद करनापुर कर्माsss किञ्चिदकल्यं यदि प्रतिसेवने ततः शुद्धः, इतर था पुनरयतनया दता वा सेवमानो न शुद्ध्यति । अथ पुराकवर्धने कारणमुपति समापसिंकी अगि पारित | गितावाससुद्धं एमियं समा ।। १०३५ ।। पुरःकर्मकृतं गृहाकायविराधनानुमतिस्तत्परिशताषमता पुरक परिहरति । अपि च यदि कर्मकृतमप्याद्दियां भूयः पुरःकर्मकरण प्रसको पनि अनवरत तिच तोऽशभाषाः सन्तः श्रमणाः सविशुद्धमेषणीयं गृह्णन्ति । श्रय हस्तद्वारं विवृणोतिकिंत्माउद्गम् ।
पु
ना
ब्रह्म पर्थम् स्थापनामा
तिमि य ठाण | सुद्धा, उदगम्मी सणा भणिया । १०२६ । शिष्यः पतिपुरकर्मकृते कि इस्ते
यता, उत मात्र, आहोस्वित् द्रव्ये, उताहो उदके ।
Jain Education International
पुरेकम्म सूरिराह - हस्त मात्रकद्रव्याणि वीण्यपि स्थानानि शुद्धानि, नेतान्यनेपणीयानि किंतु उसके अनेयता मणिना । अपपत्तिमाह
जम्हा उ इत्थमत्ते हि कप्पती तेहि चैव तं दव्वं ।
तद्विष परि परिणत म्हादगमसि || १०२६ ।। यस्मात्ताभ्यामेव इस्तमात्रकाभ्यां तदेव द्रव्यमात्मार्थितं सत् परिभुक्तशेषं वा परिणते काये वल्पते, तस्मादुदकमेवाने. माकप्यासीति चाषवि
-
धिरुक्तः । सम्प्रति वस्त्रविषयं तमेवाऽऽहकिंतर चोकले विपि अतद्रिय संकामिय, गांगीवर ॥। १०२८ ।। प्रक्षालितं ररीकृतं बो रजक पार्श्वदती योज्ज्वलं कारितं शुचिकमशुच्यादिनं। पलितं सत् पवित्रीकृतम् । एतानि साध्वर्थे वस्त्रे कृतानि भवेयुः । तत श्रच शिष्यः पृच्छति किं धौते उपघातः उत रक्ते, उताहो चो आशुवीकृत है। अपि तदेव निन चतुतिमप्युपघातः किं च यत खानप्रयत्मार्थित संक्रामितं या तं ततो गीतार्थसंविग्नस्य ग्रहणं भवति नान्यस्य । किमर्थमेतद्ग्रहणमितिचेत् ?, उच्यतेथाहणं, अत्तद्वियमाइ गिएहई गीतो । विगतं गतो व संविग्यो । १०२६ ।। गीतार्थप्रणेनैव शाप्यते आत्मर्थितं संक्रामितं वा गी. सानिमीतार्थः संविग्ननार्थिव दिकं विना इति सूयते । उत्स्पर्शनतारं व्याय
एमेव य परिभुत्ते, नवे य तंतुग्गए अधोयस्मि । उसिक देते, असिविए म ।। १०३० ॥ परिधानादिना परिमलितंत्र द्विपरीतं नवं तन्तुभ्य उद्द्भूतमात्रं ततः परिभुकं नवं वा तन्तूद्गतम् अधौतं सद् यद् उत्स्पृश्योदकेन । भ्युक्षणं दवा द दाति तत्राप्येवमेवनत्यर्थः
-
तम आत्मना वा सेविनं परिभुक्तं ततो ग्रह क सेव्यम् । बृ० १३०२ प्रक० ।
+
जे भिक्खू पुरेकडे वा हत्थेण वा मत्तेण वा दत्रिएण वा भायले पा असणं पापा वा वाइ वा साइमं वा पडिग्गाहेइ, पडिग्गार्हतं वा साइज्जइ ॥ १८ ॥
इमो सुत्तत्थोंहत्थे मत्ते व पच्छापुरकम्पए गेरहती जो उ । आहारउवहिमादी, सो पावति आमादीणि ॥ ८३ ॥ पुरस्तात्कर्म पुरःकर्म कम मच भङ्गो । पदमभंगे दो चउलहुया, बितियततिपसु एक्केके चतु· लहुं, चरिमो सुद्धो । उदउल तिसु विभङ्गेषु मासलहुया, ससद्धिसु तिसु भहेतु पंचरातिदिया । नि०० १२ उ० । ध० | कल्प० । जीतानुसारेण पुरःकर्मणि श्राचामालं प्रायश्चित्तम । जीत० ।
31
For Private & Personal Use Only
www.jainelibrary.org