________________
(१०५७) पुरेकम्म अनिधानराजेन्धः।
पुरेकम्म हस्तेन मात्रकेण वा दीयमानं न कल्पते , अतः पश्या
अथ कर्मेति द्वारं विवृणोतिमस्ताबदेतमस्माभिः खलीकृतः किमेष करोनीस्येकया दव्वेण य भावेण य, चउक्तभयणा भवे पुरेकम्मं । तासां मध्यादुत्थाय पुर कर्म कृतं, ततः साधुः प्रतिनिवर्तितुं सागारिय भावपरिण य,तइओ भात्र य कम्मे य ।।१०१७।। लग्नाद्वितीया नीति -प्रतीक्षस्व भगवम् ! अहं ते दास्यामि ।
सुनो चउत्थभंगो, मझिला दोसि वी पडीकुट्ठा। ततो भूयोऽप्यामतस्य तस्य तयाऽपि पुरकर्म कृतम् , ततः प्रतिनिवर्तमानं यदि तृतीया काचिदाहयति तदा ज्ञातव्यं यथै
संपत्ताइ वि असती, गहणपरिणते परेकम्मं ।। १०१८॥ सा मां खलीकुर्वन्ति ततो न प्रतिनिवर्तितव्यम् । अत एवाs
द्रव्येण च भावेन च चतुष्कभजना-चतुर्भङ्गीरचना पुरस्कर्मह-यदि ताः कन्दरपुरकर्म कुरिन् ततः प्रथमद्वितीये
णि भवति । तद्यथा-द्रव्यतापुरःकर्मन भावतः१,भावतःपुर:तरुण्यो मुक्त्वा शेषाभिराकारितः प्रतिनिवर्तमान प्रापद्यते
कर्म न द्रव्यतः२,द्रव्यतोऽपि भावतोऽपि पुरस्कर्म३,न द्रव्यतो चतुर्लघुकम्।
नभावतःपुरस्कर्म ४॥ अथामीषां भावना ( सागारिय त्ति) अथ वारणललिताशनिकद्वारं व्याचले
शौचवादिनोऽभाविताश्च गृहस्थास्ते पुरस्कर्मणि कृते यदिन पुरे कंम्मम्मि कयम्मी, जइ भन्मइ मा तुम इमा देउ ।
गृह्यते ततोऽशुचयोऽमी इति मन्येरन् इत्थं सागारिकभयामंकापदं च होजा, ललियासणिउ च मन्मत्तं ।२०१२।
त्पुर:कर्मकृतेन हस्ताऽऽदिना भक्ताऽऽदि गृहीत्याऽपि परि
ठापयतो द्रव्यतः पुरकर्म भवति न भावत इति १ ।(भाव. पुरःकर्मणि कृते यदि साधुना दानी भएयते-मा दास्त्वम् इयं
परिणयत्ति) भिक्षामवतरन् पुराकर्म कृतं भक्काऽऽदि गृहीये दादतु । ततः सा चिन्तयति-अहं विरूपा वृद्धा वा अतोना.
इति भावेन परिगातस्तथाऽपि पुरस्कर्म कृतं न लब्धामस्मै प्रतिभाले,इयं तु सुरूपा यौवनमधिरूढा प्रतिभासते। श.
ति भावतः पुरकर्म न द्रव्यत इति २।। तइओ भावे य कापदं वा तस्याश्चेतसि वा भवेत्-किमेष एतया सह घ.
कम्मे य त्ति) पुरःकर्म कृतं गृहीच्यामीति भावपरिणतो टितो यदेवमस्याः पार्वात् भिक्षा प्रहीतुमिच्छति ? । यदि
शिक्षामवतीर्णः प्राप्तं च तेन पुरस्कति तृतीयो भङ्गः३। चतु. वा यात्-भवान् सुव्यक्तं ललिताशनिको लक्ष्यते यदेवं
र्थस्तु पुरःकर्म प्रतीत्योभयथाऽपि शून्यः४। अयं चात्र निरवधः यथाभिलषितां परिवेषिकामभिलषसि ।
प्रतिपत्तव्यः । मध्यमौ द्वितीयतृतीयभो द्वावपि प्रतिकुष्टौ अथ गत्वेति द्वारं व्याख्यानयति
प्रतिषिद्धौ भावम्याविशुद्धत्वात् । प्रथमभङ्गस्तु शुज इव मगंतूण परिनियत्तो, सो वा अन्नो व से तयं देइ । न्तव्यः प्रयोजनापेक्षत्वात् । द्वितीयभने तु (संपत्ताइवि अस. अन्नस्स व दिजिहिई, परिहरियध्वं पयत्तेणं ॥१०१३॥
ती गहणपरिणए पुरेकम्मं ति) द्रव्पतः संप्राप्तावसत्यामपि
भावता ग्रहणपरिणतम्य पुरःकर्म भवति । कृतपुरकर्मा दायको मिक्षां ददानः साधुना प्रतिषिद्धश्चिन्त
अस्यैव नियुक्निगाथाद्वयस्य भावार्थमोक्षपरिहाराभ्यां स्पष्ट यति-यदि एष साधुरस्यां गृहपको गत्वा प्रतिनिवृत्तः समा.
यितुभाहयास्यति तदा दास्यामीति तत्तद् द्रव्यं स वा अन्यो वा दा.
पुरकम्मम्मि कयम्मी, जइ गिएहइ जहन तस्स तं होइ। यकः (से) तस्य साधोर्ददाति तदान कल्पते । अथ यथेष न गृहाति ततोऽन्यस्य साधोर्दास्यते इति संकल्पयति । ततस्ते.
एवं खु कम्मबंधो, चिट्ठह लोए य बंभव हो ।। १०१६ ।। नापि परिहर्त्तव्यं तद्भक्तं प्रयत्नेन । एषा नियुक्निगाथा। पुरकर्मणि कृते यदि गृह्णाति, यदि च तस्य यतेस्तत्पुर:अस्या एव व्याख्यानमाह
कर्मग्रडणं प्रति भावो भवति, तदा तृतीयभक्तो भवतीति पुरे कम्भम्मि कयम्मि, पडिसिद्धो जइ भणिज्ज अन्नस्स ।
वाक्पशषः । पुरःकर्मदोषस्तावद् दायकस्य न भवति । कृती
ऽपि चाऽसौ प्रथमभने साधोगुहतोऽपि यदि न भवति । एवं दाहं ति पहिनियत्ते,तस्स व अम्मरस व न कप्पे ।१०१३
खुरवधारणे। पुरसकर्मकृतः कर्मबन्धी दायकग्राहकयोरस्थि. पुरकर्मणि कृते प्रतिषिद्धो दायको यदि भणेत् अन्यस्मै साधवे
तस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवधः। "लोइयं दाम्यामीति, ततः प्रतिनिवृत्तस्य तस्य वा अन्याय पान उदाहरण-इंदेंण उडंक (उडए रिसिपत्नी रूपवती दिट्टा, तो कल्पते ।
अझोपवना, तीए समं अहिगमं गतो, सो तो निग्गच्छता
रिसिणा दिट्ठो, र?ण रिसिया तस्स सावो दिनो-जम्हा तुमे भिक्खयरस्सऽन्नास व, पुवं दाऊण जइ दए तस्स । श्रग (म्मा) सारिसिपत्ती अभिगया तम्हा ते बंभवज्झा उब. सो दाया तं वेलं, परिहरियव्यो पपत्तेणं ॥ १०१५ ।।
ट्रिया,सोतीप भीश्री कुरुक्खे)खेत्तं पविट्टो,साबंभवज्झा कुरु
वेत्तस्स पासश्रोभमइ,सोचि तीउ भया न नीति इंदण विणा पुरणकर्मणि कृते पूर्वमन्यस्य भिक्षाचरस्थ भिक्षां दत्त्वा पश्चा.
सुन्नं इंदट्ठाणं, ततो सब्वे इंदं मग्गमाणा(ोहिणा) जाणिऊण दच्छिन्नव्यापारस्तस्य साधोभितां दद्यात् , स दाता तस्यां बेलायां प्रयत्नेन परिहर्तव्य इति ।
कुरुक्खेत्ते उपट्टिपा भणंति-एहि सणाहं कुरु देवलोगं । सो
भणइ-मम उ निग्गच्छतस्ल बंभवज्झा लग्गइ, ततो सा देवे. अमुमेवार्थ किञ्चिद्विशेषयुक्तमाह
हिं बंभवज्झा चउरा विहत्ता,पको विभागो इत्थीणं रिउकाले, बस्सव दाहामिति, अन्नस्स वि संजयस्स न वि कप्पे।
वीश्रो उदगकाइयं निलिरंतस्स, तइओ बंभणस्स सुरापाणे, अत्तहिए व चरगा-इणं व दाहं ति तो कप्पे ॥१.१६।। च उत्थो गुरुपत्तीए अभिगमे। सा बंभवज्झा एएसु ठिप्रा.इंदो. अन्यस्मै वा साधये दास्यामीति यदि इति संकल्पयति तदा वि देवलोगं गो । एयं तुभं पिपुरेकम्मका कम्मबंधदोसो।' अन्यस्यापि संयतस्य नैव कल्यते । प्रथाssमार्थयति चर. ब्रह्महत्यावद्वेगलो भवति । * विलग्नो। काऽऽदीनां वा दास्यामि इति संकल्पयति, ततः परिणते |
पर पवाडहस्ते मात्र के या कल्पते।
संपत्ती वि असती, पुरकम्मं पत्तियो विय अकम्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org