________________
पुरेकम्म अनिधानराजेन्सः ।
पुरेकम्म प्रयतदेष भावयति
अथ विस्तरार्थमभिधित्सुराहउम्भाममणुब्भामग-सगच्छपरच्छजाणणद्वाए।
एगेण समारद्धे प्रमो पुण जो तहिं सयं देति । भस्था तहियं खमए,तस्सऽसह स एव संघाहो॥१००२।।
जति अजाणगा हवंती, परिहरितव्यं पयत्तेणं ॥२००६।। भइ एगस्स वि दोमा,अक्खर ण उ ताई सब सो रेखा । एकेन साधुना प्रतिषिझे तव द्रव्यं यद्यन्यं स्वयमेव कश्चिद नई फसणसंकदोसा, हिंडता चेव साईति ॥ १०.३॥ ददाति तदा यद्यमा अगीतार्था अगीतार्थमिश्रा वा भवन्ति उझामकाणां बाह्यप्रामे भिक्षाटनं विधायापर्याप्त वत्रैव ततःप्रयत्लेन परिहर्तव्यम्।। भिक्षामटतामनुब्रामकणां मौलप्रामे भिक्षापरिभ्रमणशी.
इदमेव व्यतिरेकेणाऽऽहलानां स्वगच्छीयानां परगाछीयानां च सर्वेषां हापनार्थ समणेहि भ भमंतो,गिहिमणिो अपणो व छदेणं । पापकस्तगृह निषमस्तिष्ठति , स च यः साटकस्तत्रा मोनुं भजाणगमीसे, गिरता जाणगा साहू।।१००७॥ ऽऽगच्छति, तस्य तस्य कथयति-मत्र पुरस्कर्म कतं वर्तते।
पुरस्कर्मकारिणि प्रतिषिद्ध श्रमणैः साधुभिर्भरायमानो य. अथ नास्ति सापक, पारणकं वा तस्य तहिने, ततो यदर्थ
चन्यो दाता गृहिणा केनाऽपि भणित प्रात्मनो वा छन्देनापुरस्कर्म कृतं, स एव सहाटकस्तत्र तिष्ठति । अथ
भिप्रायेण ददाति तदा मुक्त्वा प्रज्ञान अगीतार्थान् मिश्राव तयोरेकः प्रथमद्वितीयपरीषहपीडितो न शक्नोति स्थातुं,
गीतार्थमिश्रान् बायका गीतार्थास्तद् द्रव्यमात्माधितं गृहन्ति ततः स प्रतिश्रयं ब्रजति, द्वितीयस्तु तत्राप्रते, अथैक.
मथ किमर्थमगीतार्थेषु तद् गृह्यते इति संबन्धाऽऽयातं स्य तस्य तिष्ठतः स्त्रीसमुत्पाऽऽदयो दोषाः ततः कुण्याss विषु पुराकमकरणसूचकान्यक्षराणि लिख्यते, प्रथम तु
प्रसजनाद्वारं विवृण्वन् तावदगीतार्थाभिप्रायमाहनैव ताम्यक्षराणि सऽपि लिखितुं जानते, ततः साधुशान. मम्हट्ट समारद्धे, तं दव्वऽमेण किह णु निहोस । साङ्केतिकी रेखा करणीया । यदि तस्याः स्पर्शना-पादोपधा
सविसमाऽऽहरणेणं,मुज्झइ एवं अजाणतो ॥१००८।। तेन मईना, तद्विषया माशङ्कादोषा भवेयुः । बहुवचननि:
अस्माकमायापकाये समारब्धे सतिदायकेन यद् द्रव्य शादम्यामपि रेखां करीतीत्याशङ्कापरिग्रहः। ततस्तावेष साधू
गृहीतं तदम्येनदीयमानं कथं नु निर्दोषं. सदोषमेवेति भावः। भिक्षामटती अपरेषां साधूनां कथयतः, तेऽपि हिरडमाना
सविषाहरणेन सविषं यदन्नं तदृष्टान्तेन । यथा दि एव परम्परया सर्वसाधूनां कथयन्ति, इत्थं येषां परिहर
बैरिणोऽर्थाय केमचि विषयुक्तं भक्तं कृतं, तदन्येन दीयमानं पविधिस्ते सुव्यक्तमहा मन्तव्याः।
कि सदोषं न भवति?, एवमस्मदर्थमुदकस्याऽऽरम्भं कृत्वा या उपसंहरबाह
भिक्षा गृहीता तो यचन्यो ददाति तदा किं दोषो न प्रसज्ज. एसा अविही भणिया, सत्ताविहा खलु इमा विही गई।
तीत्येवमजानमगीतार्थो मुद्धति, न पुनर्भावयति-यथा तद. तत्थाऽऽई चरिमदुर, अत्तट्टियपाइ गीयस्स ॥१०॥ म्येन दीयमानं पुरस्कमैव न भवति । एषा प्रविधिपरिहरणा सप्तविधा भणिता, इयं तु वय.
यत एवमतोऽगीतार्थेषु विधिमाहमाणा विधिपरिहरणा भवति । सा चाष्टविधा-तत्र यदाचं. पदं, यचरममन्तिम प्रकारवयं, तेषु त्रिषु भेदेषु पारमार्थिते,
एगेण समारद्धे, प्रमो पुण जो तहिं संयं देह। मादिशब्दारसंक्रामिते च सति गीतार्थस्य प्रहणं भवति । जह जायगा उ साहू, परिभोत्तुं जे सुहं होइ ॥१००६ ।। पतच्च यथास्थानं भावयिष्यते ।
एकेन पुरस्कर्मणि समारब्धे यदन्यः स्वयं ददाति, यदि के पुनस्ते अष्टौ भेदाः, उच्यते
बायका गीतार्थाः साधवस्ततः परिभोक्तुं 'जे'तिपाद एगस्स बीयगहणे, पसजणा तत्थ होइ कपट्टी।
पूरणे, सुकं भवति, परिभोक्तव्यं तदिति भावः। पारण ललियासणिोतूणं कम्म हत्थ उप्फासे॥१००शा
अथवा'एगस्स त्तिविभक्तिव्यत्ययादेकेन पुरःकर्मणि कृते यदि द्विती.
गीयस्थेसु वि भयणा, अन्नो श्रमं च तेण मत्तेयं । यो ददाति तदा तस्य द्वितीयस्य हस्ताद ग्रहणे च विधिर्वक्त
विप्परिणयम्मि कप्पइ,ससिणिबुद उल्ल पडिकुट्ठा।१०१॥ व्यः । (पसज्जण ति)अगीतार्थाभिप्रायेण(तस्थति)तत्र द्वितीये ऽपि दायके प्रसजना प्रसादोषो भवतीति वक्तव्यम् । (कम्प.
गीताथैयपि भजना । कथम् ?, इत्याह-अन्यः पुरुषोऽन्यद्वा हिति) कल्पस्थिकास्तरुणखियः केलिप्रियतयाऽभीषणं पुरः.
तदा द्रव्यं तेन पुरस्कर्मकृतेन मात्रकेण यदि ददाति, तदा कर्म यथा कुर्वन्ति तथा निरूपणीयम् । (वारणललियासणिउ
विपरिणतेऽकाये पारमार्थिते च सति कल्पते, यदि तु स. त्ति)यदि साधुः-त्वं मा देहिएषा दास्यतीत्यविधिना पुरकर्मः
स्निग्धमुवकाss वा दायकस्य पाणितलं भवति ततः प्रतिकारिणीं वारयति तदा ललिताशनिक इति गण्यते । (गंतूणं
क्रुष्टा सा भिक्षा, न कल्पत इत्यर्थः। ति) गत्वा प्रतिनिवृत्तायास्मै दास्यामीति बुद्धया यदि दाता
अथ कल्पस्थितिकाद्वारं व्याख्यातिहस्तगृहीतया भिक्षया तिष्ठति तदान कल्पते (कम्मे ति) तरुणीउ पिंडियाओ, कंदप्पा जइ करे पुरेकम्म । द्रव्यभावभेदभिन्नं पुराकर्म भवति (इत्थ त्ति ) तत्र पुर:
पदमविझ्यासु मोत्तुं, सेसे आवज चउलहुगे। ॥१.१९॥ कर्मणि किं हस्ते उपघात उत मात्रके इत्यादि चिन्तनीघम् । (उप्फास त्ति) उत्स्पर्शनं-छन्दनं तद्वत्रविषयं वक्त काश्वित्तरुण्यो युवतयः पिण्डिता एकत्र मिलिताः साधु व्यमिति द्वारगाथासमासार्थः।
समायान्तं वा परस्परं जल्पन्ति-पतेषां तावतदर्थ-धौतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org