________________
पञ्चखराक
पचखणिक पत्थनिराकृत प्रत्याविषये यथा
अभावणः शब्दः । स्था० १० ना० ।
पच्चकखपचयकारी - प्रत्यक्प्रत्ययकारी - स्त्री० । प्रत्यककेन ज्ञानेन साकादित्यर्थः यः प्रत्यया सर्वातिशयानन् पापदर्शनाध्यनिवारिचे नियमित्येवंरूपा तिपत्तिः । श्रयवा प्रतिमे वेदमित्येवं प्रतीतिः प्रत्यकप्रत्ययस्तस्करणशीलाः प्रत्यक्षप्र कार्यः प्रत्यात्यका वा प्रत्यक्षं प्रतिज्ञाया मू, स० १० अङ्ग | पच्चकखवण- प्रत्यक्षवचन- न० । एष देवदत्त इत्येवंरूपे व चने, श्रात्रा० १० २ भ० ६ उ० । प्रज्ञा० । पच्चक्खसि - प्रत्यक्षसिद्ध त्रि० । प्रत्यकज्ञानविषये न च कव्रलोकप्रत्यक् सिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यते । आचा० १
शु० ए अ० ४ ० ।
(८५)
अभिधानराजेन्द्रः ।
6
3
पच्चकखाण - प्रत्याख्यान - न० । परिहरणीयं वस्तु प्रति श्राख्यानं प्रत्याख्यानम् | गुरुसाकिके निवृतिकथने सामायिक प ० ० १ ० ( पडदाहरणं तेतनिष चतुर्थभागे २३५२ पृष्ठे गतम् ) पवक्ते दयां, जीवाजी व पुरावे य पच्चक्रखाया जोगा, सावज्जा तेयलिमुष्णं ॥ प्रत्यकानीव दृष्ट्रा जीवाजीवान पुण्यपापे च सम्यक् चतुर्द्दश पूर्वसारणात् प्रत्यायता योगा सावधास्तेसलिन चा म० १ ० २ खराम | निवृत्तिद्वारेण प्रतिज्ञाकरणे, स्था० ३ ० ४ ० । आ० म० । प्रति । स्वेच्छाप्रवृतिप्र निकूलतामा चिकितकालादिमानाऽपानं प्र कथने प्रत्याययानम् महोतरमुकाविषय निवर्त्तने, प्रच० १ द्वार परिक्षया ज्ञाने प्रत्याख्यान परिया
परिहरणे आ० ० १ अ० । ५० ।
(१) प्रत्यास्थानमधिकृत्य द्वारायामा नियुक्तिकार :पथकखाणं पथ-खाओ पच्चवखे च गुपए । परिसा कहानी य फलं व आईए बन्नेमा ॥ १ ॥ 'या' प्रकथने इत्यस्य प्रत्याङः : पूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवतितित्र प्रत्याख्यायते निषिध्यते मनोवाक्कायक्रियाजालेन किञ्चि निष्टमिति प्रत्याख्यानम् क्रियाक्रितोःकदिने ख्यानक्रियैव प्रत्याख्यानम् । प्रत्याख्यायते अस्मिन् सति प्रत्याख्या नम | "कृत्पल्युटो बढ़त्रम् ॥ ३।३।१३३॥ इति वचनात् । श्रन्यथायदीपः पत्याख्यानमित्यादौ । तथाप्रत्याख्यातीति प्रत्याख्याता गुरुविनेयश्च । तथा प्रत्याख्यायत इति प्रत्याख्येयं गोचरवस्तु ।
याणामपि तानार्थः । मानुपथ्यो परिया मितिशेषः तथा परिय परियः कथनीयमिति । तथा कथनविधिश्च कथनप्रकारच वक्तव्यः । तथा फलं चास्काऽऽमुष्मिकभेदं कथनीयम, श्रा दावे पर नेश इति गाथासमासार्थः। व्यासार्थं तु यथावसरं भाष्यकार एव वक्ष्यति ॥ १॥ श्र० ६ श्र० । श्रा० चू० । घ० । (२) एकार्था:नमियामासमासओ सुननुतिय बो
।
२२
Jain Education International
पश्चक्खाणस्स विडिं, मंदमइत्रि बोहडाए || १ |
नवा प्रणम्य, वर्द्धमान महावीरम् समासतः संक्केपेण, वक्ष्ये इत्यनेन संबन्धः । तथा सूत्रयुक्तित आगमाऽऽश्रितामुपपतिमाश्रित्य अथवा सूत्रं च युक्तिं चाऽऽधित्य, वक्ष्ये भगिष्यामि, प्रत्यानयानस्य नमस्कारसहितादिनस्य विधि विधानम् किममित्याह मन्दमनावि योधनं प्रयोधनं प्रयोजनमदिन स्तस्मै मन्दमतिविबोधनार्थाय । यतः पूर्वाऽऽचार्यैः प्रत्याख्यानविधिविस्तरेण महामतिसमधिगम्य एवोक्तः । इति माथार्थः ॥ १ ॥
अथ प्रत्याख्यानमेव पर्यायतो भेदतश्च निरूपयन्नाडपच्चवखाणं नियमो चरिचधम्मो व होति एगट्टा | मृलुचरगुणविस, चित्तमिवचियं सम ।। २ ॥ प्रति प्रवृतिप्रतिकूलतामा स्थानम् । तथा नियमनं नियमः, देयार्थेभ्य उपरमः । तथा चरति मोक्षं प्रति यानि येन जति च रिशब्देन तस्य व्ययछेदः शब्दः समु
प्रस्था
त
एका अनिशायः निष्यनिधाय त्या शब्दा ति गम्यते । सूनानीय चारित्रमस्य मूलान्तरे स्यैव शाखाऽऽद्यवयववत् ये गुणास्ते विषयो गोचरो यस्य त मूलोत्तरगुणविषयम् । तत्र मूलगुणाः सर्वतो महाव्रतानि देशतहान उतरवस्तुतः विशुद्ध देश तश्च दिग्वताऽऽइयः। अय वोत्तरगुणा दशविध प्रत्याख्यानमना
पच्चक्खाण
तादि नमस्कारसहिताऽऽदि वाऽऽगमप्रसिद्धम । अत एव चित्रं बहुप्रकारम् इदं प्रत्याख्यानम्, वर्णितं भणितम्, समये प्रत्याख्यान नियुक्त्यादिसिद्धान्ते । इति गाथार्थः ॥ १ ॥ पञ्चा० ५ विव० । नाम
दक्षिण इच्छ परिमेव जाये । एख पच्चक्खाणम्मि नापन्या ॥ २ ॥ नामप्रत्याख्यानं स्थापनाप्रत्याख्यानम् । ( दविए नि ) द्रव्यप्रत्याख्यानम् (अहिच्छति) दातुमिच्छा दिल्ला न दिल्ला श्र दिल्ला सेवायानम् अदित्वाप्रत्ययपडि प्रतिषधप्रत्याख्यानम् । ( एवं भवि त्ति) एवं भावप्रत्याख्यानं च । ' इति गाथादक्षं पते खलु पोशः (पश्चकखाणकिम नायश्वा ।
तु यथावसरं
घट्ट्यामः । तत्र नामस्थापने गतायें। श्राव० ६ श्र० । (३) अधुना इव्यप्रत्याख्यानं प्रतिपादयश्राह-माझं उणा दविए खिंचें अदिष्या प नाव तं च । नामानिहाल मुत्तं, उत्रणाऽऽगारत्यनिक्खेवो । ए६ ॥ दम्म निन्हगाई, निव्त्रिसाई होइ खित्तम्मि | भिक्खाईमदाणे, अच्छि भावे पुणो दुविहं ॥ ६७ ॥
प्रत्याख्यामीति वा प्रत्यायते इतिया उमपुरुषैकव चने द्वौ शब्दौ । तत्राऽऽद्यः प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे, श्राह श्रभिमुख्ये, 'रूबा' प्रकथने । प्रति किम् ? श्रानिमुख् ख्यापनं सावधयोगस्य करोमि प्रत्याख्यामि । श्रथवा 'चकि' व्यक्तायां वाचि । प्रतिषेधस्यादरेणाऽनिधानं करोमि । प्रत्यानिमिया) निर्दिषयादभवति क्षेत्र तत्र निषाद
For Private & Personal Use Only
دو
www.jainelibrary.org