________________
(न्) पञ्चक्रव अनिधानराजेन्द्रः।
पच्चक्खणाया नमः स्वातन्ध्येण पूर्व निराकृतः। एवं मानसस्य प्रत्यकस्याविद्य- तावत् प्रत्यक्षमन विषये प्रवर्तितुमुत्सहते। न हि देवदत्तचकुस्त' मानोपलम्भकस्य सद्भावान प्रसङ्गसाधने व्याप्तिसिद्धिः तथा
द्विषयेण पर्वताऽऽदिना सबमित्यस्मदादरकप्रभवा प्रतिपत्तिः। सर्वस्यैव स्थपत्यादेः क्रियमाणवस्तुग्रहणं प्रत्यक्कसिकमेव । किं अथानुमानं तत्सन्निकर्षप्रसाधनाय प्रवर्तते। ननु किं तदनुमान च-कथं जैमिनीया:स्थिरग्रहणवादिनो वर्तमानविषयमेव प्रत्य- मिति वक्तव्यमा चकुःप्राप्तार्थप्रकाशकं बाह्यत्वात त्वगादिवदि. कं संचक्कते,स्थिरग्रहणं हि वस्तुन एच भवति । यदि वर्तमानबि. स्येतदनुमानं तत्सन्निकषप्रसाधनं न चकुर्गोलकतदर्थयोरभ्य के शिष्टस्यैवातीतानागतकालविशिष्टग्रहणम, अभ्यथा स्थिरग्रहणा- वासनिकृष्टयोः प्रतिपत्तरध्यके बाधितकर्मनिर्देशानन्तरप्रयुक्तभावः। तथा चोक्तम्-"रजतं गृह्यमाणं हि,चिरस्थायीति गृह्यते।" स्वेनास्य हेतोः कासात्ययापदिष्टत्वात् । वयविकणस्य च चनुततः परस्परव्याहतार्थाभिधानाद्यत् किञ्चित् तत्तदेवंम प्रत्यक- षोःसिद्धराश्रयासिहश्च हेतु अत एव स्वरूपासिद्धश्च। नह्यवि. स्यातीन्द्रियार्थग्रहणनिषेधः, पूर्वोक्तनीत्या संभाव्यते चातीन्छि- यमानस्याबयविनो बाह्येन्द्रियत्वमुपपन्नम् त्वगादिवदिति निदर्शयार्थग्रहणमध्यक्तस्य यथा संत्रवति तथा सर्वसिद्धौ प्रतिपा. नमपि साध्यसाधनविकन्नम्। अथ चःशब्दनात्र तश्मयोऽनिदितमिति नमुनरुच्यते । किञ्च-सत्संयोगत्वाऽऽद्यविद्यमानोपल- धीयन्त इति न प्रागुक्तदोषाधकाशः। न तेषामसिके । इतरथाs. म्नसमुच्यते, तत्र सतासीता (2) स्वाधुना सद्भिवेत्येतान् पक्वान् स्यानुमानस्य वैफल्याऽऽपत्तेराश्रयासिद्धो हेतुः। अथात एवानुमाव्युदस्याभिमतपक्कस्थापनं कृतम्। सति संप्रयोगे प्रयोगश्व विद्वि- नात तत्सिर्नायं दोषः,न। इतरेतराश्रयदोषप्रसक्तातथाहि-तद्र. ना(१)प्रदर्शितोऽपीन्द्रियाणां व्यापारो,योग्यता वा । ननु नैयायि. हिमसिद्धावाश्रयासिकत्वदोषपरिहार,तमिश्च सत्यतो हेतोस्तकाभ्युपगत एव संयोगाऽऽदिस द्विविधोऽप्यतीतानागताऽऽदिन. सिकिरिति व्यक्तमितरेतराश्रयत्वम् । अत एव स्वरूपासिद्धितणेऽर्थतः करणवास्यादिना इव कार्येऽर्थे न वार्यते। अथाविद्यमाने रपि हेतोः,तेषामसिद्धौ तदाश्रयबाहन्छियत्वासिद्धेः। यदि पुनकथं करणव्यापारःकरणत्वेनाभ्युपगतायाः चोदनाया अपि कथं गोलकादर्दिनूता रश्मयश्चकुःशब्दवाच्यार्थप्रकाशकास्तदि गोकार्येऽथै, ततो नान्तःकरणस्य विशेषः,तत्प्रमेयस्य त्रिकालाव. सकस्याजनाऽऽदिना संस्कार उन्मीलनाऽदिकश्च व्यापारो वैचिन्नत्वात् भाविरूपस्यापि वा तद्रूपत्वेन सतो वर्तमान वाऽ5- यर्यमनुभवेत्।अथ गोलकाश्रयास्त इति तन्निमीनिने असंस्का. पत्तिः। तथा चोकं व्यासेन-"अवश्य भाविनं नाशं,विकि संप्र. रे बा तेषामपि स्थगनमसंस्कृतिश्चेति विषयं प्रति गमनं तत्प्र. स्युपस्थितम । अयमेव हि ते काबः पूर्वमासीदनागतः ॥१॥" य- काशनं च न स्यादतस्तदर्थतन्मीलनं तत्संस्कारश्च । न च वैपुनः कार्य कालत्रयापरामष्टं शशशकाऽऽस्यं तत्र कथं प्रेरणा55. यीमनुनवेत् तर्हि गोक्षकानुषक्तकामलादेः प्रकाशकत्वं तेषां
সব্যাথা। মাঘিনঘনাবিলনন ট্রান্স स्यात्। न हि प्रदीपः स्वक्षनं शनाकाऽऽदिन प्रकाशयतीति व्यापारः,तयन्तःकरणेऽप्येतत्तुल्यं, ततोऽविद्यमानोपलम्भस्य मा. दृष्टम् । यैरपि गोकान्तर्गतं तेजो व्यमस्ति तदा (?) तास्त नसाध्य कस्य सदभावान प्रसतो मानसाध्यकस्य सजावान प्रस- इत्यभ्युपगतं तेषामपादं दूषणं समानम् ।न दिकाचकृषिकान्तर्गअसाधने व्याप्तिसिद्धिरिति न प्रथमा व्याख्या। द्वितीयव्याख्या- ताः प्रदीपाऽऽदिरश्मयस्ततो निर्गच्छस्तद्योगिनमर्थ न प्रकाशयने तत्सतो व्यत्ययेऽपि च न संशयज्ञानव्युदासः। तत्र ह्ययमों न्ति । तदेवं रइमीनामसिन ते चतुःशब्दाभिधेयाः। अथ रसना. व्यवतिष्ठते-यद्विषयं विज्ञानं तेनैव संप्रयोगे इन्ष्यिाणां प्रत्यकं ऽऽदयो बाह्येन्द्रियत्वात्प्राप्तार्थप्रकाशका उपलब्धा बाह्येन्द्रियं च प्रत्वकाभासं स्वन्यसंप्रयोगजमिति । तत्र संशयज्ञानं सम्यगान- चकुः, ततस्तदपि प्राप्तार्थप्रकाशकं न च गोलकस्य बाह्यार्थप्राबत् यत्प्रतिभासि तेनैव संयोगे भवति । ननूभयाऽऽलम्बनत्वा- प्तिः संनविनीति पारिशेष्यात तश्मीनां तप्तिप्तिरिति राश्मिसि उभयप्रतिभासिसंशयज्ञानम् ,न चोभयाऽऽत्मकेनेन्द्रियसंबन्धः। किनात्यासन्नमसाजनशलाकाऽऽदिप्रकाशप्रसक्तः। किं च-ययद्यपि नोभयात्मकेन तेनेन्जियसंबन्धस्तथापि तत्वतः सामा. दि गोलकाद् मिर्गत्य बाबार्थेनाजिबनय तद्रशमयोऽय प्रका. म्यवान् पुरोऽवस्थितोऽधसि प्रतिभासमानाऽन्यतरविशेषाss- शयन्ति, न बर्थ प्रत्युपसर्पन्तस्त उपनज्येरन्, रूपस्पर्शविशेषभयो ऽतो यत्प्रतिभ्राति तेन सदेन्द्रियस्य संयोगे संशयज्ञानम- बतां तेजसानां वह्नयाठिनत् सतामनुपलम्भे निमित्ताभावात, देति। न चैतन्यवच्छेदाय किञ्चित्पदमुपात्तमिति नैतवकणात त. नचोपसच्यन्त इत्युपलब्धिलकणप्राप्तानामनुपलम्भादसवम । दधुदास तिन जैमिनीयमतेऽपि प्रत्यक्षबक्षणमनवद्यम् न चार्वा. अनुदनूतरूपस्पर्शत्वाद् उपसभ्यास्त इति चेत्, कि पुनरनुदूनकैस्तु प्रत्यकमपि तस्वतःप्रमाणमप्युपगम्यत इति न तद्विचार- तरूपस्पर्शतेजो व्यमुपसन्धं येनैवं कल्पना नवेत । अथ र. प्रयास सफल इत्यकपादविचारितमेव प्रत्यकल कणमनवद्यमि- इयते सतोरपि तैजसरूपस्पर्शयो रहेम्नोरनुतिः , न स्व. ति नैयायिकाः। असदेतत् । तदन्युपगमेनेन्द्रियार्थसन्निकर्षोत्प. संतप्तोदकयोस्तेजस्त्वासिद्धेः दृष्टानुसारेण चानुपलप्स्यमानसत्वाऽऽदेरघटमानत्वात् । तथा दि-इन्द्रियं यदि चक्षुर्गोलकाऽऽ. नावः प्रकल्पनाः प्रभवन्ति । अन्यथा-भास्करकराःसन्तोऽपिनो. दिकमवयविरूपमभ्युपगम्यते, तदा तस्य स्वविषयेण व्यवदितं पलभ्यते, अनुभूतरूपस्पर्शत्वान्नयनेन रश्मिवदित्यपि कल्पदेशेन पर्वतादिना सनिकोंऽसिद्धः। न ह्यत्यन्तव्यवहितयोहि
नाप्रसक्तेः । सम्म० २ काराम । अवधिमन केवलाऽऽस्ये मवाद्विनययोरिव चक्षुर्गोल के तदर्थयोःसन्निकर्षसंयोगाऽदिन
स्वयं दर्शनलकणे वा व्यवसायदे, स्था० ३ ठा०३ उ०। कणः सिदान चावयविनक्षणं गोवालकाऽऽदिवस्तुसंबळ,त.
स्वयं करणे, "पश्चक्खं संयमे च करेति ।” अहवा-राकर ग्राहकाभिमतप्रमाणस्य निषिद्धत्वात्। न च तदाधारःसंयोगाss.
समकं प्रत्यकम् । नि० चू०४ उ. । प्रत्यक्षकरणचकुषे, दिकः संबन्धः समस्ति, पराभ्युपगतस्य तस्य निषित्वात्, निषे.
प्रा० म.१०। स्यमानस्वाच । योऽपि कथञ्चित्पदार्थाव्यतिरिक्तं.संश्लेषपाकाष्ठजतुनोरिव संबन्धःप्रसिक,सोऽध्यवाहितेन पर्वताऽऽदिना स्ववि. पञ्चक्खणाण-प्रत्यज्ञान-न० । अवधिमन:पर्यायकवला55पयेण सह चतुर्गोनकस्यानुपपन्ना,तत्प्रसाधकप्रमाणानावात् ।अ. स्मके प्रत्यक्षस्वरूपे ज्ञानभेदे, नं० । ('णाण' शब्दे चतुर्थभागे पास्ति तत्प्रसाधकं प्रमाणमाननु तरिकं प्रत्यवमुतानुमानम् न । १६३० पृष्ठे विशेषः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org