________________
(८६) अभिधानराजेन्धः।
पच्चक्खाया
पच्चक्खाण
গুহ ঈমান মাহিঙ্গাস্থিনিস্বল্প | संकेयं चेव अघाए, पच्चक्खाणं जब दसहा।" भिक्षादीनामदाने (अदिति) भिक्कणं भिक्का प्रतिको
देमुत्तरगुणपश्चक्खाणे णं भते ! कविहं पण ?। गोच्यते प्रादिशब्दावनाऽऽदिपरिग्रहः। तेषामदाने सति अदिसेति वचने अदित्सति प्रत्याख्यानम। ( भावे धुण मुविई
यमा ! सत्तविह पम्मत्त । तं जहा-दिसिव्वयं, नवजोगपरिनि) भाव इति द्वारपरामर्शः । जावप्रत्याख्यानं पुनर्चाि वधम- भोगपरिमाणं, अणत्यदंम्बरमाणं, सामाइयं देसावगासियं, तननावप्रत्याख्यानमिति-जावस्य सावद्य योगस्य प्रत्यासयानं पोसहावामा अतिहिसंविजागो, अपच्छिममारणंतियसंजावप्रत्याण्यानं, भावतो वा शुजात्परिणामोत्पादात भावदेतोनियाणार्थ वा भाव पवबा सावद्ययोगविरतिलक्षणं प्रत्याख्यानं
लेहणाकूसणाराहणता ।। ज० ७ श०२ उ० । नावप्रत्याख्यानम् । इति गाथार्थः ॥ ९ ॥
অথম্যানसाम्प्रतं द्वैविध्य मेव दर्शयन्नाह
दव्यनिमित्तं दव, दबनूनो उ तत्य रायमुश्रा । मुअ नोमुत्र सुअनुविहं, पुवमपुध्वं तु होइ नायव्यं । बव्यनिमित्तं प्रत्याख्यानं बनाऽऽदिव्यार्थमित्यर्थः । यथा नोमुअपच्चक्खाणं, मूल तह उत्तरगुणे अ॥ ८ ॥
केषाञ्चित् कपकाणां तथा प्रत्याख्यानं तथा भूम्यादी व्य. (सुप्रणासपत्ति) श्रुतप्रात्यायानं नोश्रुतप्रत्याख्यानं च (सु. वस्थितं करोति तथ द्रव्यभूतमुपयुक्तः स न करोति, त. यदुविहति) श्रुतप्रत्याख्यानं द्विविधम । द्वैविध्यमेव दर्शयति- वध्यभीष्टफारहितत्वाव्यप्रत्याख्यानमुच्यते । तुशब्दाद् व्य. (पुचमपुवं तु होइ नायब्वं ति) पूर्वश्रुतप्रत्याख्यानम्, अपूर्व- स्य द्रव्याणां व्येण द्रव्यरिति । भुमश्चायं मागः । (तस्थ श्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति । तत्र पूर्वश्रुतप्रत्यख्यान रायसुयंति) अत्र कथानकम-" एगस्स रनों धृता श्रमस्स प्रत्याख्यानसंहितं पूर्वमेव । अपनश्रुतप्रत्याख्यान स्वातुरप्रत्याख्या
रम्मा दिम्मा, लो य मो, ताहे सा रमा पिणा आणीया, नाऽऽदिकमिति । तथा-(नोसुयपचक्खाणं ति) नोश्रुतप्रत्याख्यान
धम्मं पुत्ति !करेहित्ति नणिया, सा पासमीणं दाणं देश, अम्मच, श्रुतमल्याख्यानादित्यार्थः । (मूले तह उत्तरगुणे यति)मूल
या कत्तिो धम्ममासा तिमसंन खामित्ति पथक्खायं तत्थ गुणप्रत्यास्थानम्.उत्तरगुणप्रत्याख्यानं च तत्रमूलगुणप्रत्याख्या
पारणए दंडिपीह अणेगाणि सतसहस्साण मंसत्याए उवणीनं च देशसर्वभेदम्,देशतः श्रावकाणां, सर्वतस्तु संयतानामिति।। याण, ताहे भत्तं विजन, जो नुजा तस्स नाणाविहाणि मंसतइहाधिकृतं सर्वम, सामायिकानन्तरं सर्वशब्दोपादानादिति गा. णि दिजांत, तत्थ साधू अदूरे बालेता निमंतिता, तेहिं थार्थ ।। ६८ ॥ श्च च वृद्धसंप्रदाया-"पश्चखाणे उदाहरणंचवदसंप्रदाया-पवास
भत्तं गहिय, मंसं नेच्छति | सा रायधृया भणइ-कि तुभन रायधयार वरिले मंस न खयिय । पारणए अणगाण जीवाणं
ताव कत्तियमासा पूर? ते भणंति-जावजीवाए कत्तिभो ति। घात्रो कीसहि संबोहिया पवदया। पुवं दब्बपञ्चकखाणं,
किंबा, कहं बा? ताहे ते धम्मकहं कति, मंसदोसे परिकहे. पच्या भावपच्चखाणं जातं।" इति कृतं प्रसङ्गेन । प्रत्याख्यामी
ति,पच्छा संबुझा पवाया । एवं तीसे इब्वपरचक्खा पmarति व्याख्यातः सूत्रावयवः। आव०६प्रामा• मा हा० ।
जावपच्चखाणं जायं।" आव०६अ। विशे। अत्र सूत्राणि ।
(४) मधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तदं गाथाईम्काविहेण नंते ! पञ्चक्खाणे पामते । गोयमा! बिहे अदिछापञ्चक्खाणं, बंजरासमणाण अन ति॥३॥ पच्चक्खाणे पाते । तं जहा-मूझगुणपच्चक्रवाणे प .
आंदत्साप्रत्याख्यानम्-हे ब्राह्मण ! हे श्रमण! अदिति नाम नसरगुणपच्चक्खाणे य । मूलगुणपञ्चक्खाणे णं जैते ! क
दातुमिचान तु नास्ति, यद्भवता याचितं, तस्यादिरसैव वस्तुनः
प्रतिषेधाऽऽस्मिकेति कृत्वा प्रत्याख्यानमिति गाथादनार्थः । इविहे पालने ?। गोयमा ! सुविहे पप्पत्ते । तं जहा-सव्यम्
अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाहलगुणपच्चक्खाणे य, देसमूत्रगुणपञ्चक्खाणे य । सन्बमू
अमुगं दिजन मऊ, नथि ममं तं तु होइ पमिसेहो । लगगपच्चक्खाणे नंते ! कविहे पम्पते । गोयमा !
अमुकं घृताऽऽदि दीयतां मह्यम् । इतरत्वाद-नास्ति मम त. पंचविहे पसते । तं जहा-सव्वाश्रो पाणावाया ओ वेरम
दिति, न तु दातुं नेच्ग, एष इत्थंभूतो भवति प्रतिषेधः, अयएणंजाच सव्वामो परिग्गहारो वेरमणं । देसपूनगुण- मपि वस्तुतः प्रत्याख्यानमेव प्रतिषेध एव प्रत्याख्यानम् । पचक्वाण ण ते! कडविहे पम्पत।। गायमा ! पंचविहे (५)इदानीं भावप्रत्याख्यानं प्रतिपाद्यते तत्रे गाथार्द्धमपम्लत्ते । तं जहा-यूलाओ पाणाइवायाओ वरमणं नाव मेसपयाण य गाहा, पञ्चक्खाणस जावम्मि । थूनाओ परिगहाओ बेरमाणं। उत्तरगुणपच्चक्खाणे | भरो! । शेषपदानामागमनोआगमेत्यादीनां साकादिहानुक्तानां प्रत्याकविहे पम्पत्ते । गोयमा! मुविहे पत्ते । तं जहा-सवृत्त.
.ख्यानस्य संबन्धिना गाथा, कायेति वाक्य शेषः । इह गाथा प्र.
निष्ठोच्यते निश्चितिरित्यर्थः । “गाथ" प्रतिष्ठालिप्सयोरिति धारगुणपच्चक्खाणे य, देहत्तरगुण पञ्चक्रवाणे य । सव्वुत्त
तुवचनात् । (भावम्मित्ति) द्वारपरामर्शः। भावप्रत्याख्याने रगुणपच्चक्खाणे एं ते! काविहे पत्ते? गोयमाद- इत्यर्थः । श्राव० ६ अ.। सविहे पापत्ते । तं जहा
अपेक्षा चाविधिश्चैवा-परिणामस्तथैव च । " गागयमइकतं, कोमीसहियं नियंत्रियं चेन ।
प्रत्याख्यानस्य विनास्तु, वीर्याजावस्तयाऽपरः॥॥ सागारमणागारं, परिमाणक निरवसेमं ॥१॥ अपेक्षा ऐहिकाऽऽनुष्मिकाथकाऽऽरिमका प्रविधिर्विधिव्यतिरकः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org