________________
पुरिसवि(च)जयविभंग
शनिधानराजेन्दः ।
पुरिसवि(च)जयविभंग व्यामोहोन विधेय इति । ते भाबकाः प्रतिक्षातबन्धमी | दर्थः शेषस्त्वनों, यस्मादेवं प्रतिपद्यन्ते तस्मात समु. कस्वरूपाः सन्तो न धर्माच्च्याव्यन्ते मेकरिव निष्पकम्पा | विछतमनसः सम्ता साधुध भावकधर्म व प्रकाशयन्तो वि. रढमाईते पर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिपस्यर्थ :- शेषणकादशोपासकप्रतिमाः स्पृशम्तो विहरतोऽहमीच. शान्तभूतं कथानकम् । नवम्-राजगृहे नगरे कश्चिदेका तुर्वश्यादिषु पौषधोपवासाऽऽदौ साधून प्रासुकेन प्रतिक्षामा परिवाद विद्यामन्त्रीषधिलब्धसामर्थः परिषसति , सच यन्ति , पाश्चात्ये च काले संलिखितकायाः संस्तारका. विद्याऽऽदिवलेन पत्तने पर्यटन यां यामभिरूपतरामानां प
मणभावं प्रतिपय भक्तं प्रत्यास्यायाऽऽयुषः लये देवेपत्पर श्यति त तामपहरति, ततः सर्वनागरैः राजे निवेदितम् । ते, ततोऽपि च्युताः सुमानुषभावं प्रतिपय तनैव भोनो. पथा देव! प्रत्यहं पत्तनं मुप्यते केनापि, नीयते सर्वसार
स्कृष्टतः सप्तस्वासु वा भवेषु सिद्धयन्तीति । तदेतरस्थानं क मानाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलबमास्ते,
ल्याणपरम्परया सुखविपाकमिति कृत्वाऽऽयमिति। अयं वि. तदेवं क्रियतां प्रसादस्तदन्वेषणेनेति । राणाऽभिहितं-गच्छत
भास्तृतीयस्य मिश्रकाऽऽस्यस्याऽऽण्यात इति । उता था. प्यं विश्रब्धा भवताऽवश्यहं तं दुरास्मानं लप्स्ये । किं
मिकाः, अधार्मिकास्तदुभयरूपाश्चाभिहिताः। -यदि पञ्चरहोभिर्न लभे चौरं विमर्षयुक्तोऽपि च त्य
साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेण संक्षेपतो विभ. क्याम्यात्मानमहं ज्वालामालाकुले यही । तदेवं कृतप्रतिकं
णिषुराहराजानं प्रणम्य निर्गता नागरिकाः । राक्षा च सविशेष नियुक्ता भारक्षकाः । प्रात्मनाऽप्येकाकी खड्गखेटकसमे
अविरई पहुच बाले पाहिजइ, विरई पहुच्च पंडिए मातोऽम्बेष्टमारम्धो, न खोपलभ्यते चौराततो राक्षा नि- हिजड़, विरयाविर पडुच्च पालपटिए पाहिजा । सस्थ पुणतरमन्वेषयता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्या- जा सा समतो अविर एस ठाणे प्रारंभटाये प्रणाअदिकं गृहन् रात्री स्वतो निर्गतेनोपलब्धः स परिवाद,
स पारबाट | रिए जाव असम्बदुक्खप्पहीणमम्गे एगंतमिच्छे मसाह, तस्पृष्ठगामिना नगरोद्यानवृक्षकोटरप्रवेशेन गुहाभ्यन्तरं प्र
तत्थ णं जा सा सव्वतो विरई एस ठाणे प्रणारंभट्ठाये विशय व्यापादितः। तदनन्तरं समर्पितं यद्यस्य सत्कमजनाजनोऽसीति । तत्र चैका सीमन्तिनी अत्यन्तमौषधिभि- भारिए नाव सम्बदुक्खप्पहीणमग्गे । एगंतसम्म साह,तस्थ भौविता नेच्छस्यात्मीयमपि भार, नतस्तद्विद्भिरमिहितम् णं जा सासवमो विरयाविरई एसटाणे भारंभयोमारंभट्टा यथाऽस्याः परिमाट्सत्काम्यस्थीनि दुग्धेन सह संघृण्य यदि ये एस ठाणेमा (य) रिए .जाव सम्बदुक्खप्पहीणमग्गे दीयन्ते तदेयं तदाग्रह मुवति, ततस्तत्स्वजनरेवमेव कृत. पगंतसम्मे साह। (३६मूत्र) पथा यथा चासो तवस्थ्यम्पवहारं विधत्ते तथा तथा तरस्ते. हानुबन्धोऽपैति, सर्वास्थिपाने चापगतःप्रेमानुबन्धा, तदानु
(अविरर इत्यादि) येयमविरतिरसंयमरूपा सम्यक्त्वा . रक्ता निजे भर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परि
भावान्मिथ्याडव्यतो विरतिरप्यविरतिरेव,तांप्रतीस्य मा. नाजा नेकछत्यपरमेवं धावकजनोऽपि नितरां भावितारमा
श्रित्य बालवद्वालोऽहः सदसद्विवेकविकलस्वात् इत्येवमा. मौनीन्द्रशासने न शक्यते. अन्यथा कर्तुम् , अत्यन्तं सम्य
धीयते व्यवस्थाप्यते माख्यायते वा, तथा विरति च. परवौषधेन वासितस्वादिति । पुनरपि श्रावकान् विशिनधि
प्रतीस्य-माश्रित्य पापाहीनः परिडता परमार्थको वेत्येवमा(जाप उसियफलिहा इत्यादि) इच्छितानि स्फटिकानीव
धीयते माल्यायते वा, तथा बिरताविरति चाऽभित्य बा. स्फटिकामि-प्रतःकरणानि येषां ते तथा । एतदुक्तं भव
लपरिडत इत्येतस्माखदायोज्यमिति। किंमित्यविरतिविरस्या. ति-मानीन्द्रवर्शनावाप्ती सत्यां परितुएमानसा इति, तथा
भयेण बालपपिरतपाण्डित्यापत्तिरित्याशयाssx-त. अप्रापतानि द्वाराणि वैस्ते तथा , उद्घाटितषवारास्ति
स्थमित्यादि)ता पूर्वोक्षु-स्थानेषु येयं सर्वाऽऽत्मना सर्व. अस्ति । अधियत्तोऽनभिमतोऽन्तःपुरप्रवेशवत्परगृहद्वार
स्मात् अविरतिबिरतिपरिणामाभाषा, एतत्स्थानं साव. प्रवेशोज्यतीथिकप्रवेशो येषां ते तथा अनवरतं भमणानुपु.
पाssरम्मस्थानमाश्रयः एसदाभित्यसोएयपि कार्याणि कि. कविरिणो निन्थान् प्रासुकेनैषणीयनाशनाऽऽदिना तथा
यन्ते । यत एवमत पतदनाय स्थान निःशकतया परिकमपीठकलकशथ्यासंस्तारकादिना च प्रतिलाभयन्तस्तथा
नकारित्वापावसबंदुःखप्रक्षीणमागोऽयं तथैकाम्तमिप्यारूबनि वर्षाणि शीलवतगुणवतप्रत्यास्यानपौषधोपवासरा
पोऽसाधुरिति । तत्र थेयं विरतिः सम्यक्त्वपूर्षिका सावधा. स्मानं भाषयम्तस्तिष्ठन्ति । तदेवं ते परमश्रावकाः प्रभूतका.
Ssरम्भानिवृत्तिः सास्थगितद्वारस्वात् पापानुपादामरूपेति । लमणुवसगुणमतशिक्षाबतानुष्ठायिनः सधूनामौषधषस.
पतदेवार तदेतरस्थानम् अनारम्भस्थानं सावधानुष्ठान पात्राऽदिनोपकारिणः सन्तो यथोक्तं यथाशक्ति सवनुष्ठान
हितत्वात्संयमस्थान.तथा चैतत्स्थानमार्यस्थानम् ।भारापातं विधायोत्पने षा कारणेऽनुत्पने वा भलं प्रत्यावयायाsलो.
सहयधर्मभ्य इत्याय,तथा सर्वदुःखप्रक्षीणमार्गोऽशेषकर्मक्षा चितप्रतिक्रान्ताः समाधिप्राप्ताः सन्तःकालमासे कालं कस्वा. पपथः इति । तथैकान्तसम्पग्भूतः। एतदेवा-साधुरिति, ऽन्यतरेषु देवेपत्पचन्ते इति । एतानि चाभिगतजीवाजीया. साधुभूतानुष्ठानात्साधुरिति । तत्र व येयं विरताविरतिरमि.
दिकानि पदानितुहेतुमद्राबेन नेतन्यानि तपथा-यस्मा. धीयते सैषा मिशस्थानभूता,तदेतदारम्मानारम्भरूपस्थानमे. दभिगतजीपाजीवास्तस्माकुपलब्धपुण्यपापा, यस्मादुपलब्ध. तदपि कश्चिवार्यमेवपारम्पर्येण सर्वदुःसाहीणमार्गः, तथै. पुण्यपापास्तस्मादुन्छिनमनसः । एवमुत्तरत्रापि एकैकं पदं कान्तसम्यग्भूतः साधुमेति। तदेवमनेकविधोऽयमधर्मपक्षो त्यजदिरेकैकं चोसरं गृहनिर्वाच्यं, परेण पृष्टा - धर्मपक्षस्तथा मिश्रपक्षवेति संक्षेपेणामिहिता पक्षत्रयलमा. पृष्ठा या पतषा -अयमेष मौनीन्द्रोको मार्ग:स.। श्रयणेन । सूत्र०२२०२०प्रतिक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org