________________
- (१०४१) पुरिसवि(च)जयविभंग
प्रन्निधानराजेन्दः ।
पुरिसवि(च)जयविभंग पलंबवणमालधरा दिव्षेणं रूवेणं दिध्येणं वणं दिव्येण धर्ममिति स्थितं धार्मिकपक्ष पवायम् । हास्मिम् जगति गंधेणं दिनेणं फासणं दिवेणं संघापणं दिघेणं संठा
प्राच्यादिषु दिनु एके केचन शुभकर्माणो मनुध्या भवन्तीति ।
तद्यथा-अल्पाः स्तोकाः परिग्रहाऽऽरम्भेविच्छा-मम्ताकरणलेखं दियाए इट्टीए दिच्चाए जुतीए दिब्बाए पभाए दि.
प्रवृत्तियेषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीला ब्वाए छायाए दिव्साए मच्चाए दिवेणं तेएणं दिवाए सुबताः सुप्रत्यानन्दाः साधवो भवन्तीति । तथैकस्मात् स्थ. लेसाए दस दिसाओ उजेवेमाणा पभासेमाणा गइकल्लाणा | लात् संकल्पकृतात् प्रतिनिवृत्ता एकसाथ सूखमादारम्भ. ठिकाणा भागमेसिभइया यावि भवंति, एस ठाणे प्रा. जादप्रतिनिवृत्ता एवं शेषाएयपि व्रतानि संयोज्यानि इति ।
एतस्मादपि सामान्येन निवृत्ता इत्यतिविशमाह-(यावरी (य)रिए. जाव सचदुक्खपहीण मग्गे एगंतसम्मे सुसादू
इत्यादि)ये चाम्ये मावद्या नरकाऽदिगमनहेतवः कर्मसमार. दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ।
म्भास्तेभ्म एकस्माद्यन्त्रपीडननिलाग्छनकृषीवलाऽऽदेर्निपत्ता (३८ सूत्र)
एकस्माच कवियाऽऽदेरनिवृत्ता इति । एके पुनरेकयाऽर्चया एकेन शरीरेणैकस्माद्वा भवासिद्धि
तांश्च विशेषतो दर्शयितुमाहगतिं गन्तारो भवन्ति,अपरे पुनस्तथाविधपूर्वकर्मावशेषे सति
से जहाणामए समणोवासगा भवंति अभिगयजीवाजीतरकर्मवशगाः कालं कृत्वा अन्यतमेषु वैमानिकेषु देवेषूप. धन्ते, तन्द्रसामानिकत्रयस्त्रिशल्लोकपालपार्षदात्मरक्षप्रकी
वा उवलद्धपुष्पपावा पासवसंवरवेयणाणिउजराकिरियाणेषु नानाविधसमृद्धिषु भवन्तीति, नन्वाऽभियोगिककिल्वि हिगरण पंधमोक्खकुसला असहेज्जदेवासुरनागसुवनजक्खरषिकादिग्विति । एतदेवाऽऽह-(तं जहेस्यादि।तद्यथा-महर्या क्खसकिन्नरकिंपुरिमगरुलगंधधमहोरगाइएहिं देवगणेहि दिषु देवलोकेषट्पद्यन्ते । देवास्वयंभूता भवन्तीति दर्शयति
निग्गंथाओ पावयणाम्रो अणइकमणिज्जा इणमेव निगंथे ( ते णं तस्थ देवा इत्यादि ) ते देवा नानाविधतपश्चरणोपा. सशुभकर्माणो महर्यादिगुणोपेता भवन्तीत्यादिकः सामा.
पावयणे हिस्संकिया णिकंखिया निम्मितिगिच्छा लहा भ्यगुणवर्णका,ततो हारविराजितवक्षस इत्यादिक प्राभरणव.
गहियहा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अडिमिंजखपुष्पवर्णकः । पुनरतिशयाऽऽपादनार्थ दिव्यरूपाऽऽदिप्रति. पेम्माणुरागरत्ता अयमाउसो! निग्गंये पावयणे अटे भयं पादनं चिकीर्षुराह-(दिश्वेणं रूवेणमित्यादि) दिवि भवं दिव्यं, परमट्टे सेसे अणढे उसियफलिहा अवंगुयदुवारा भचिय. तेन रूपेणोपपता यावहिव्यया द्रव्यलेश्ययोपपता दशापिदि
तंतउम्परघरप्पवेसा चाउद्दसट्टमुद्दिषिमासिणीसु पतिशः समुद्योतयन्तः,तथा प्रभासयन्तोऽलङ्कर्वन्तो गत्या देवलो करूपया कल्याणा:-शोभना गत्या वा शीघ्ररूपया प्रशस्तवि
पुग्नं पोसह सम्म अणुपालेमाणा समणे निग्थे फासुए. हायोगतिरूपया या कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया सणिजेणं असणपाणखाइमसाइमेणं वत्यपडिग्गहकल्पासास्ते भवन्ति तथाऽऽगामिनि काले भद्रकाः शोभनग. बलपायपुंछणेणं प्रोसहभेसजेणं पीढफलगसञ्जासंथारपणं नुष्यभवरूपसंपदुपपेता,तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति ।
पडिलाभेमाणा बहूहिं सीलब्धयगुणवेरमणपच्चकखाणपोतदतत्स्थानमायकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतत् द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवम ख्या.
सहोववाहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावे. तः । ३८।
माणा विहरति । ते णं एयारूपेणं विहारेणं विहरमाणा अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजइ बहूई वासाई समणोवामगपरियागं पाउणंति, पाणित्ता ह खल पाहणं वा० ४ संतेगतिया मणुस्सा भवंति । तं आवाहंसि उप्पनसि वा अणुप्पत्रंसि वा बहूई भत्ताई महा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्मा
पच्चक्खायंति, बहूई भत्ताई पच्चक्खाएत्ता बहूई भत्ताई णुया. जाव धम्मेणं चेव वित्ति कप्पेमाणा विहरति । सु अणसणाए छेदेति,बहूई भत्ताई अणसणाए छेदइत्ता प्रासीला सुब्बया सुपहियाणं दा साहू एगच्चाओ पाणाइ.1
लोइयपडिकंता समाहिपत्ता कालमासे कालं फिच्चा श्रवायाो पडिविरना जावजीवाए गच्चाो अप्पडिवि.
नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति । तं जहाग्या. जाव जे यावले तहप्पगारा सावजा अबोहिया क.
महड्डिएसु महज्जुइएसु जाव महामुक्खेसु सेसं तहेब जाव पंता परपाणपरितावणकरा कजंति, ततो वि एगच्चायो
पस ठाणे श्रा(य)रिए जाव एगंतसम्म साहू । तच्चस्स अप्पडिविरया ।
ठाणास्स मिस्सगस्स विभंगे एवं माहिए। अथापरस्य तृतीयस्य स्थानस्य मिश्रकाण्यस्य विभङ्गः (से जहेत्यादि) विशिष्टोपदेशार्थ श्रमणानुपासते सेवन्त समाख्यायते-(इह खलु इत्यादि) एतच यद्यपि मिश्र इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजी. त्याधर्माधर्माभ्यामुतप्रेतं तथापि धर्मभूयिष्ठत्वाद्धार्मिकपक्ष वस्वभावाः,तथोपलब्धपुण्यपापा:रह च प्रायः सूत्रावशेषु एमावतरति । तद्यथा-बहुषु गुणेष मध्यपतितो दोषो ना ! नानाविधानि सूत्राणि दृश्यन्ते. न च टीकासंवाघेकोऽप. श्मानं लभते,कलक व चन्द्रिकाया,तथा बहूदकमध्यपतितो स्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्या उस्मामृच्छकलावययो नोदकं कलुषयितुमलम् , एवमधोऽपि भिर्थिवरणं फियते इत्येतदवगम्य सूअधिसंवाददर्शनावित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org