________________
पुरिसविज्जा भनिधानराजेन्सः।
पुरिसोत्तम पुरिसविजा-पुरुषविद्या-स्त्री० । पुल्ल कनिम्रन्थीयापरनामके | पुरिसाइम-पुरुषाऽऽकीर्ण-त्रि०। पुरुषबहुले, नि० ०१ षष्ठे उत्तराध्ययने, स०३६ सम । उत्स।
उ०। सर्वत्र ल०।८।२७६ । रलोपे गाद्वित्वम् । प्रा०। परिसवेय-पुरुषवेद-पुं० । श्लेष्मोदयावम्लाभिलाषवत् पुंसः | पुरिसादाणीय-पुरुषादानीय-पुं० । पुरुषाणां मध्ये भादात्रियामभिलापनिबन्धने कर्मभेदे कर्म०६कर्मी०सं० नीयः पुरुषाऽऽदानीपः भ.५० उ० स्था।स।पुजी०। प्रशा०। (पुंवेदस्य प्ररूपणा कसायवेयणिज' शम्ने रुषाणां मध्ये मादीयते त्यावानीय उपादेय इत्यर्थः। स्था०८ चतुर्थ भागे २१६१ पृष्ठे गता)
ठा०। पुरुषश्चासौ श्रादानीयश्च प्रादेयवान्यतया मादेयनाम. शरिसह-पुरुषसिंह-पुं०। तीर्थकरे. सिंह इव सिंह, पुरुष.
तया व पुरुषाऽऽदानीयः। पुरुषप्रधाने.कल्प०१अधि०७ पाण।
सानिका पार्श्वनाथो हि पुरुषाऽऽदानीय इत्युच्यते, “तथैव आसौ सिाति पुरुषसिंहः । लोकेन हि सिंहे शौर्यमति.
पासेखं बरहा पुरिसादाणीप।"इत्यादि सूत्रेषु व्यवहारात् । प्रकृष्टमभ्युपगतमतः शौर्य स उपमानं कृतः, शौर्य तु भगवती स्था०६ठा। मुमुक्षूणां पुरुषाणामादानीया भाश्रयणीयाः बाल्ये प्रत्यनीकदेवेन भाध्यमाणस्याभीतत्वात् कुलिशकठि पुरुषाऽऽदानीयाः। महतोऽपि महीयसि सूत्र०१६०० नमुष्टिप्रहारप्रतिप्रबर्द्धमानामरशरीरकुम्जताकरणाच्च । भ०
पुरिसाधम-पुरुषाधम-पुं० । पुरुषाणां मध्येऽधमे, पु. १२.१उ० ल०।
३ उ•। शपोः सः।।१।२६०। इति । सः। प्रा। प्रणिपाबदण्डकसप्तमसूत्रम्
पुरिसासीविस-पुरुषाशीविष-पुं० । आशीविषा-सर्पः पुरुषपुरिससीहायं ॥७॥
वासावाशीविषश्च पुरुषाऽऽशीविषः, कोपसाफल्यकरणसा. पुरुषसिंहेभ्य इति । पुरुषाः प्राग्व्यावर्णितनिस्कास्ते सिंहा | मांत् । सर्पोपमे पुरुष, मौ०१ इव प्रधानशौर्याऽऽदिगुणभावेन स्याताः पुरुषसिंहाः, ख्याता मतम-पषोत्तम-। तीर्थकरे, जी०३ प्रति०४ - भकर्मशत्रून्प्रति शूरतया तदुच्छेदनं प्रति क्रौर्येण क्रोधाऽऽ. दीन् प्रति-असहनतया रागाऽऽदीन्प्रति वीर्ययोगेन तपःकर्म
धिला प्रति वीरतया अवयं परीपहेचु न भयमुपसर्गेषु न चिन्ता
| पुरिसोत्तम-पुरुषोत्तम-पुं०। पुरुषाणांमध्ये तेन तेन रूपाssदि. पीन्द्रियवर्ग न खेदः संयमाध्वनि निधकम्पता सध्यान ति। नातिशयेनोद्भुतत्वात्विादुत्तमः पुरुषोत्तमः । म० म चैवमुपमा मृषा, तद्वारेण तवतः तदसाधारणगुणाभिः १श०१उ.सासंथा/करपात्रका रा०। घ०। पुधानात् , विनयविशेषानुप्रहार्थमेतत् , इत्थमेव केषाश्चिदुक्त |
रुषाणामुत्तमः पुरुषोत्तमः। तीर्थकरे, भगवम्तो हि संसागणप्रतिपत्तिदर्शनात् चित्रो हि सरवानां क्षयोपशमः, ततः
रमप्यावसम्तःसदा परार्थव्यसनिन उपसर्जनीकृत स्वार्थी उकस्यचित्कश्चिदाश्रयशुद्धिभावात् । यथाभव्यं व्यापक
चितक्रियावतोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता दे. भानुग्रहविधिः,उपकार्याप्रत्युपकारलिप्साऽभावेन महतां प्र.
वगुरुबहुमानिन इति भवन्ति पुरुषोत्तमाः। जी०३ प्रति०४ अर्गनात, महापुरुषप्रणीतश्वाधिकृतदण्डका, आदिमुनिभिः
अधि० । व्यः। रईच्छिष्यैर्गणधरैः प्रणीतत्वात् , मत एवैष महागम्भीरः
प्रणिपातदएडकषष्ठसूत्रम्सकलन्यायाssकर भवप्रमोदडेतुः परमार्षकपणे निदर्शनमन्ये पुरिसोत्तमागां ॥ ६॥ पामिति, न्यायमेतदुत पुरुषसिंहा इति ॥ ७॥ ल. ।।
पुरि शयनात् पुरुषाः सखा एव, तेषां उत्तमाः साजतया स्था भी। जी० । प० ।रास.कपासून
भण्यस्वादिभाषता प्रधानापुरुषोत्तमा तथाधकालमेते परा. अस्यामसर्पियो जाते परमे वासुदेवे, स० । भाब० ।
येव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनमा. भर्मजिनसमये व लोऽभवत् । ति० । प्रव० । "पुरिल.
वाःसफलारम्भिणारढानुशयारुतातापतयोऽनुपहतथि सीरवंबासुदेवे दस पाससयसहस्सा सम्याउयं पालात्ता
तादेवगुरुबहुमामिनस्तथा गम्भीराशयाइदिन सर्व पषि. बट्टीप तमाए पुडवीए नेत्यत्ताए उवषने।"स्था०१० ठा०।
घाखुइ() )का)कामांव्यत्ययोपलव्धे,अन्यथापा "पुरिससीहेणं बासुदेबे इस बाससयसहस्साई सम्बाउयं () (E)(का)काभावातिनाशुखमपिजात्पर समानमः पालता पंचमाए पुढवी नेररएसुनेत्यत्ताए उवषने।"
जास्यरक्षेन, नवेतरवितरेण तथा संस्कारयोगे सत्युत्तरकापत्र सूत्रविरोधश्चिमयः। स०१०००००० सम।
लमपि तदोपपत्तामहिकाबः परागी भवति, जात्पनुः परिससेण-पुरुषसेन-पुं० । द्वारवस्यां वसुदेवस्य धारययां
च्छेदेन गुणप्रकर्षाभाषावित्यं तदेवं प्रत्येकबुखाऽऽदिवचन. जाते पुत्रे, सबारिपनेम्यस्तिके प्रवजितः शत्रुञ्जये सिन
प्रामाण्यातङ्गेदानुपपत्ते, न तुल्यभाजनतायां तनेदो न्याय इति अन्तकृशानां चतुर्थे बर्गे चतुर्थेऽध्ययने सूचितम् ।।
इति । न बात एवमुक्तावपि विशेषः, करस्मकर्मक्षयकार्य। अन्त०१ भुर्ग १०। श्रेणिकय धारयो जाते
स्वात्, तस्य चाविशिएवात् , एच दरिद्रेश्वरयोरप्यविशि. पुत्रे,बीरास्तिके प्रव्रज्य षोडश वर्षाणि भामण्यपर्यायः मृत्वा
छो मृत्यु, मायुक्षयाविशेषात्म वैतावता तयोः प्रागप्य. अपराजिते उपपत्रः युवा महाविदेहे क्षेत्रे सेत्स्यतीति
विशेषा, तदम्यहेतुविशेषानिदर्शनमात्रमेतदिति पुरुषोत्तमा अनुत्तरोपपातिकदशानां प्रथमे बर्गे चतुऽध्ययने सूचि
॥६॥ "जहा से पुरिसोत्तमे"। अत्र पुरुषोत्तमो रथनेमिः। तम् । मणु०१४० १ वर्ग ४ मा
दश०२०। ऋषभपुत्राणां शतसाण्याकाना पचवत्वारिपरिसा-पुरुषा-सी०। प्रख्या लिपेः भेदे, प्रज्ञा.१ पद।
शे, कल्प०१ अधि०७ क्षण। अनन्तजिनकालभाविनि (स. ४६ सम०) चतुर्थवासुदेवे, सापावाप्रपा प्रधान, त्रि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org