________________
पुरिसजाय अभिधानराजेन्द्रः।
पुरिसजाय (चत्तारीत्यादि ) स्पटा चेयं, नवरं मित्रमिह लोको.
विस्तरार्थ भाध्यकृदाहपकारिस्वात्, पुनर्मित्रं परलोकोपकारित्वात् सद्गुरु- पुरि सजाया चउरो, विभासियमा उ आणुपुबीए । वत् । अन्यस्तु मित्रं स्नेहवरवाद मित्रः परलोकसाधन
अस्थकरे माणकरे, उभयकरे नो य उभयकरे ॥३॥ विध्वंसारकलत्रादिवत् । अन्यस्त्वमित्रः प्रतिकूलत्वाव मित्रं निवनोत्पादनेन परलोकसाधनोपकारित्वादविनी
अधिकृतभासूचिताश्चत्वारः पुरुषा इमे भानुपूा-परि. सकलत्रादिवत् , चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः
पाट्या विभाषितव्याः। तद्यथा-प्रथमभने अर्थकरः, द्वितीयसंक्लेशहेतुत्वेन तुर्गति निमित्तस्वात् पूर्वापरकालापेक्षया चेदं
भले मानकर, तृतीये उभयकरः, चतुर्थे नोभयकरः। भाषनीयमिति । तथा मित्रमन्तः स्नेहवण्या मित्रस्यैव रूप.
चतुष्टयम्माकारोबायोपचारकारणरवात् यस्य स मित्ररूप इत्येका,
पदमतइया य एत्यं, तू सफला निष्फला दुवे इयरे । द्वितीयः ममित्ररूपो वाह्योपचाराभावात् तृतीयोऽमित्रः ने. दिलुतो सगतेणा, सेवंता अबरायाणं ।। ४ ॥ हवर्जितन्याविति,चतुर्थःप्रतीतःतथा मुक्तः त्यालसंगो द्रव्यतः | अत्र एष चतुर्थपुरुषेषु मध्ये प्रथमतृतीयौ सफलौ, तरी पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत् , द्वितीयोऽमुक्तः द्वितीयचतुर्थी निष्फली । एतेषु चतुर्ध्वपि दृष्टान्तोऽन्य. साभिष्वङ्गस्वाद्रवत् , तृलीयोऽमुक्तो द्रव्यतो भावतस्तु राजानं सेवमानाः शकस्तेनाः। मुक्को राज्यावस्थोत्पन्न केवलशानः भरतचक्रवर्तिवत्, चतुर्थी
तमेव दृष्टान्तमभिधित्सुराहगृहस्था, कालापेक्षया चेदं दृश्यमिति, मुक्को निरभिष्वङ्गतया उन्जेणी सगरायं, नीया गया न मुठ्ठ सेवेति । मुक्तरूपो बैराग्यपिशुनाऽऽकारतया यतिरिवेत्येकः, द्वितीयोऽ.
विसिप्रदाणं चोज्ज, निधिसया अयणनिवसेवा ॥शा मुक्तरूपः उक्तरूपविपरीतस्वात् गृहस्थावस्थायां महावीर इव. तृतीयो मुक्तः साभिष्वङ्गत्वात् शठयतिवत्, चतुर्थो गृहस्थ
धावइ पुरतो तहम-गतो य सेवइ य पासणं नीयं । इति । स्था०४ ठा०४ उ०।
भूमीए पि निसीयइ,इंगियकारी उ पढमो उ॥६॥ हीसत्त्वाऽऽदिपुरुषा:
चिखल्ले अन्नया पुरतो,उ गतो से एगों नवरि सेवंतो। पंच पुरिसजाया पएणत्ता।तं जहा-हिरिसत्ते,हिरिमणस. तुढेण तहा रना, वित्ती उ सुपुक्खला दिना ॥७॥ ते, चलसत्ते, पिरसत्ते, उदयणसत्ते।
यदा कालिकाचार्येण शका पानीतास्तदा उज्जयिन्यां नगा(पंच पुरिसेत्यादि) (हिरिसचे) हिया-लज्जया सवं परी. यो शको राजा जातः, तस्य निजका-भास्मीया एषोऽस्माकं पहेषु साधोः संप्रामाऽऽदावितरस्य वा अवष्टम्भोऽविचलत्वं जास्या सरश इति गर्वात्तं राजानं न सुष्टु सेवन्ते, ततोराजा यस्याऽसौ हीसत्यः, तथा हियाऽपि मनस्येव सत्वं न देहे तेषां वृत्ति नादात्, प्रवृत्तिकाश्च ते चौर्य कर्तुं प्रवृत्ताः, ततो शीताऽऽदिषु कम्पाऽऽदिविकारभावात् स बीमनःसख, बलं राजा बहुभिर्जनैर्विक्षप्तेन निर्विषयाः कृताः। ततस्तैर्देशान्तरं भरंसवं यस्य स तथा,पतद्विपर्ययात् स्थिरसवा, उदयनमुः गत्वा मन्यस्य नृपस्य सेवां कर्तुमारब्धा,तत्रैकः पुरुषो राक्षा दयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा स्था०५ ठा० उ०।। प्राशप्तश्च,यदि राजासनं प्रजानाति तथापि सनीचमासनमर्थकरी गणेश:
माश्रयते कदाचिव राक्षः पुरतो भूमावपि निषीदति, राक्षवे. चत्तारि पुरिसजाया पएणता । तं जहा-अकरे नाम एगे जितं ज्ञात्वा अनाज्ञप्तोऽपि विवक्षितप्रयोजनकारी । अन्यदा
च राजा पानीयस्य कर्दमस्य मध्येन धावितः, शेषश्च भूयान् नो माणकरे १, माणकरे नाम एगे नो अट्टकरे २, एगे
लोको निःकर्दमेन प्रदेशेन गन्तुं प्रवृत्तःस पुनःशकपुरूषोऽश्व. भट्टकरे वि माणकरे वि ३,एगे नो अट्टकरे णो माणकरे ४। स्याग्रतः पानीयेन कर्दमेन च सेव्यमान पकः ( से) तस्य एतत्प्रभृतीनां च पुरुषजातसूत्राणामयं संबन्धः
पुरतो धावति। ततस्तस्य राक्षा तुटेन सुपुष्कला-अतिप्रभूता बवहारकोवियप्पा, तदढे नो पमायए जोगे।
वृत्तिर्दत्ता। मायहु तदुञ्जमंते, कुणमाणं एस संबंधो ॥१॥ चितिओ न करे अटुं, माणं च करेइ जाइकुलमाणी । पञ्चविधव्यवहारकोविदात्मा तदर्थ-व्यहारार्थे योगेन म. न निवसति भूमीए, न य धावति तस्स पुरतो उ॥८॥ नोवाकायाप्रमाद्यति,न व्यवहारविषये प्रमादमाचरतीति- द्वितीयः पुरुषोऽहमपि राजवंशिक इति गर्वा न कमप्यर्थ भावः । 'मायड' निश्चितं तस्मिन् व्यवहारे उद्यच्छति राशः प्रयोजनं करोति जातिकुलमानी सन् मानं च भूयांउद्यम कुर्वति, मानमहमकार्षमिति शापयत्येवमादीनि सू- समात्मनि करोति, न च भूमौ निवसति, न च तस्य राक्षः बाणि, एष पुरुषजातसूत्राणां सम्बम्धः।
पुरतो धावति। प्रकारान्तरेण सम्बन्धमाह
तृतीयमाहवुत्ता वा पुरिसजाया, अस्थो न वि गंथयो।
सेवति ठितो वि दिमे, वि पासणं पेसितो कुणइ अहूं। तेसिं परूवपत्थं, तदिदं सुत्तमामयं ॥ २॥
इइ उभयकरो तइयो, जुज्झइ य रणे समाभट्ठो ॥६॥ वाशब्दः प्रकारान्तरद्योतने । अथवा-अनेन व्यवहासूत्रेण प्रसीयः परुषो राजानं प्रथमपुरुषवत् सेवते. नबरमावस्य अर्थतः पुरुषजाताः उका:-सचिनाः, न वै ग्रन्धतः उकार,तेषां पुरतो न धावति किंतु पृष्ठतः, तथा ऊर्ध्वस्थितः सेवते । प्ररूपणार्थ तदिदं सूत्र-पुरुषजातसूत्रमागतम् । अस्यावरगम | विती प्रासने स्थितोऽप्युपविष्टोऽपि प्रासनं सेवति न निका तु प्रतीता।
भूमौ निषीदति । तथा प्रेषितः सन् अर्थ करोति, नाऽप्रेषितो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org