________________
पुरिसजाय अन्निधानराजेन्डः।
पुरिसजाय मानवशादिति । एवमेष उभयकरः। रणे च संभ्रामे च-राज । देवचिन्तका नाम-ये शुभाशुभं राशः कथयन्ति, ते पाह. पुत्र इति समाभाषितो युध्यते ।
रणं-दृष्टान्तः।
' तमेव भावयतिउभयनिसेहो चउत्थे,विइयच उत्थेहि तत्य उन लद्धा।
पुडा पुट्ठो पढमो, उ साई न उ करेइमाणं तु । वित्ती इयरेहि लद्धा, दिटुंतस्सेस उवणेओ ॥१०॥ चतुर्थे पुरुषे उभयस्य अर्थस्य समानस्य च निषेधः ।
वितिओ माण करेई, पुट्ठो वि न साहई किंचि ॥ १६ ॥ सत्र द्वितीयचतुर्थाभ्यां वृत्तिन लब्धा, इतराभ्यां प्रथमतृती- तइओ पुट्ठो साहइ, नापुट्ट चउरथ नेव सेवइ तु । याभ्यां लब्धा । रष्टान्तस्य एष वक्ष्यमाण उपनयः।
दो सफला दो अफला, एवं गच्छे विनायन्ना ॥१७॥ तमेवाऽऽह
प्रथमो राक्षा पृष्टोऽपृष्टो वा यत्नात् शुभाऽशुभं या साधयति, एमेवाऽऽयरियस्स वि, कोई अटुं करेइ न य माणं । न तु मानं करोति। द्वितीयो मानं करोति न च मानादेव होउ उच्चमाणो, वेयावच्चं दसविहं तु ॥११॥ पृष्टोऽपि किशिकथयति । तृतीयः पृष्टः साधयति नापृष्टः ।
चतुर्थः सेवते एव राजान नेति । अथ द्वौ प्रथमतृतीयौ प्रहवा भन्भुट्ठाणं, भासणकितिमत्तपायसंथारो।
सफलो, द्वौ च द्वितीयचतुर्थावफलौ । एवम्-अमुना स्टान्त. उपवाया य बहुविहा, इच्चाइ हवंति अट्ठा उ ॥१२॥
गतेन प्रकारेण गच्छे द्वौ प्रथमतृतीयौ सफलौ, द्वौ च हि. एवमेव-शकपुरुषदृष्टान्तगतेन प्रकारेण, कोऽप्याचार्यस्या
तीयचतुर्थावफला चशातव्यौ । थे करोति, न च मामम् । अर्थों वदयमाणसूत्रेणोच्यमानः ।
तेषां चतुर्णामपि स्वरूपमाहका पुनः स इत्याह-दशविधं वैयावृत्यम् । अथवा-समाग
आहारउवहिसयणा-इएहि गच्छस्सुवग्गहं कुणइ । च्छतोऽभ्युस्थानमासनदान, कृतिकर्म-विश्रामणा, यथा खेल.
विइओ माणं उभयं, च तइय नोभय चउत्थो उ ।।१८।। मुच्चारमात्रकस्य श्लेष्ममात्रकस्य चोपनयः, संस्तारकस्य करणमुपपताश्च समीपभवनलक्षणा बहुविधास्तत्प्रयोजन
प्रथम प्राहारोपधिशयनाऽऽदिभिर्गच्छस्योपप्रहं करोति न भेदतोऽनेकप्रकारा इत्यादयोऽर्था भवन्ति ।
मान, द्वितीयो मान, तृतीय उभयं-गच्छस्योपग्रहं मानं च, वितिम्रो माणकरे तू, को पुण माणो हवेज तस्स इमो।।
चतुर्थो नोभयं-न गच्छस्योपग्रह नापि मानमिति ।
सूत्रम्अब्भुट्ठाणऽभत्थण, होइ पसंसा य एमादी ॥१३॥
चचारि पुरिसजाया पन्नता। तं जहा-गणसंगहरे नाम द्वितीयो भवति मानकरः कः पुनस्तस्य मानः१. उच्यते
एगे नो माण करे, एगे माणकरे नो गणसंगहकरे,एगे अयं वचयमाणः । तमेवाऽऽह-(अम्भुष्ठाणमित्यादिमागच्छतो. उभ्युत्थानं न कृतं, यदि वा-न मेऽभ्यर्थयति वा कृता मम
गणसंगहकरे वि माणकरे वि, एगे नो गणसंगहकरे प्रशंसा इत्यादि।
नो माणकरे । तइनोभय नोभयतो, चउत्थो , दो वि निष्फलगा।
अस्य संबन्धमाह
सो पुण गणस्स अट्ठो, संगहो तत्थ संगहो दुविहो । सुत्तत्योभयनिज्जर-लाभो, दोगह भवे तत्थ ॥ १४ ॥
दम्बे भावे तियगा, उदोन्नि आहार नाणादी ॥१६॥ वतीय उभयकरोऽर्थकरो मानकरश्वतुर्थो नोभयकरः, तत्र द्वौ
अनन्तरसूत्रे गणार्थकर उक्तः, स पुनर्गणस्याथैः संग्रहकरः, द्वितीयचतुर्थी* उभयनिर्जरालाभाभावात्।तथाहि-म तयोरा.
तत्प्रतिपादनार्थमिदं सूत्रम् । तत्र संग्रहो विधा-द्रव्यतो,भा. चार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति,नापि ते निर्जराप्राप्नुतः,
बतश्च । तत्र द्रव्ये भाव च हो त्रिको द्रष्टव्यौ । तद्यथाद्वयोः प्रथमतृतीययोः सूत्रार्थोभयनिर्जरालाभोऽर्थकारितया
आहाराऽऽदित्रिकं द्रव्ये, सानाऽऽवित्रिकं भावे । सर्वस्याऽपि सम्भवात् । तस्मात्प्रथमतृतीयाभ्यामिव बर्तित
तदेवं संग्रहं व्याख्याय संग्रहकरत्वयोजनामाहव्यं, न द्वितीयचतुर्थाभ्यामिव । * निष्फलो।
आहारोवहिसेजा-इएहि दवम्मि संगई कुणइ । सूत्रम् - चत्तारि पुरिसजाया पमत्ता । तं जहा-गणढकरे नाम
सीसे पडिच्छेवाए, भावेण तरंति जाहि गुरू ॥२०॥ एगे नो माणकरे, माणकरे नाम एगे नो गणहकरे, एगे
द्रव्यतः संग्रहं करोति आहारोपधिशम्यादिभिः,अत्राss.
दिशब्द आहारादीनां स्वगतानेकभेदसूचकः। भावेन यदा गणढ़करे विमाणकरे वि, एगेनो गणहकरे नो माणकरे। गुरवः शक्नुवन्ति तदा शिध्यान् प्रतीच्छिकाम्बा वाचय. अस्याक्षरगमनिका सुप्रतीता।
स्ति । एष प्रथमः पुरुषः। द्वितीयो मानं करोति न तु द्र. प्रपञ्चं भाष्यकृदाह
व्यतो भावतो वा गणस्य संग्रह, तृतीय उभयं, चतुर्थी नो. एमेव हॉति भंगा, चत्तारि गणकारिणो जइयो। । भयमिति । रमो सारूविय दे-वचिंतगा तत्थ श्राहरणं ॥१५॥
सूत्रम्एवमेव-अनन्तरसूत्रोकप्रकारेण गणार्यकारिणोऽपि यतेश्चत्वा
चत्तारि पुरिसजाया पन्नत्ता । तं जहा-गण सोहकरे नाम रो भङ्गा भवन्ति । ते च सूत्रतः स्पष्टा एव । तेषु च चतु.
एगे नो माणकरे , एगे माणकरे नो गणसोहकरे, पगे र्वपि पुरुषजातेषु ये सारूपिका यतेः समानरूपधारिणी
| गणसोहकरे वि माणकरे वि , पगे नो गणसोहकरे नो मुरिडतशिरस्का भिक्षाटनशीला इत्यादिमागुक्लस्वरूपाः माणकरे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org