________________
(१०३३) पुरिसजाय अभिधानराजेन्डः।
पुरिसजाय तं जहा-पुले णाममेगे पुस्मे०४। चत्तारि कुंभा पएणता।। साधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३ । पुरुषस्तु पूर्णो तं जहा-पुले नाममेगे पुलोभासी पुने नाममेगे तुच्छो
धनक्षुताऽऽदिभिस्तद्विमियोगाच्या पूर्ण पवावभासते, अभ्यस्तु
तदविनियोगात् तुच्छ पधावभासते. अभ्यस्तुच्छोऽपि क. भासी, तुच्छे णाममेगे पुलोभासी, तुच्छे णाममेगे तुच्छो
थमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदधभासते, अपरस्तु तुच्छो भासी । चत्तारि पुरिसजाया पन्नत्ता । तं जहा-पुने धनश्रुताऽदिरहितोऽत एव तदविनियोजकत्वात् तुच्छाव. णाममेगे पुनोभासी०४। चत्तारि कुम्भा पसत्ता । तं जहा
भासीति०४ा तथा-पूर्णी नीराऽऽदिना पुनः पूर्ण पुण्यं वा प.
वित्रं रूपं यस्य स तथेति प्रथम, द्वितीये तुच्छ-हीन रूपम् पुन्ने खाममे पुन्नरूबे, पुन्ने नाममेगे तुच्छरूवे०४ । प्राकारो यस्य स तुच्छरूपः। एवं शेषौशपुरुषस्तु पूर्णो शाना. एवामेव चत्तारि पुरिसजाया पलत्त। । जहा-पुरले णा- ऽऽदिभिः पूर्णरूपः पुण्यरूपो वा विशिष्ठरजोहरणाऽऽविद्रममेगे पुनरूवे. ४ । चत्तारि कुंभा पमत्ता । तं व्यलिसद्भावात् सुसाधुरिति, द्वितीयभने तुच्छरूपः कार. जहा-पुने वि एगे पियडे, पुन्ने वि एगे अबदले ।
णात् स्यनलिङ्गः सुसाधुरेवेति, तृतीये तुच्छो-सानादिविहीनो
निहवादिः, चतुर्थो शानाऽऽविद्रव्यलिङ्गहीनो गृहस्थाऽदिरि तुच्छे वि एगे पियट्टे, तुच्छे वि एगे अबदले ।
ति६ तथा पूर्णस्तथैव,अपिस्तुच्छापेक्षया ममुच्चयार्थः,एकाक एवामेव चत्तारि पुरिसगया परमत्ता । तं जहा-पुन्ने वि श्चित् प्रियाय प्रीतये अयमिति प्रियार्थः कनकादिमयत्वा. एगे पियढे ४ । तहेव चत्तारि कुम्भा पन्नता । तं स्सार इत्यर्थः,तथा अपदलम्-अपसदं द्रव्यं कारणभूतं मृत्ति जहा-पुन्ने वि एगे विस्संदर, पुन्ने वि एगे णो वि- काऽऽदि यस्यासावपदलोऽधवलति वा दीर्यत इत्यवदल मा. संदर, तुच्छे वि एगे विस्संदा, तुच्छे वि एगे यो वि
मपकतया प्रसार इत्यर्थः, तुच्छोऽप्येषमेवेति । पुरुषो ध.
नश्रुताऽऽदिभिः पूर्णः प्रियार्थः कश्चित् प्रियवचनदानादिभिः स्संदा। एवामेव चत्तारि पुरिसजाया पन्नता । तं जहा
प्रियकारी सार ति, अन्यस्तु न तथत्यपदलः परोपकारं पुन्ने वि एगे विस्संदइ ।। तहेव चत्तारि कुंभा पन्नत्ता । प्रत्ययोग्य इति । तुच्छोऽप्येवमेवेति । पूर्णोऽपि जलाऽऽदे. तं जहा-भिन्ने, जज्जरिए, परिस्साई,अपरिस्साई। एवामेव विष्यमते-भ्रवति, तुच्छस्तुच्छजलाऽऽवि, स एष षिष्य. चउबिहे चरित्ते पत्ते । तं जहा-भिन्ने जाव अपरिस्सा- न्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति । पुरुषस्तु ई। चत्वारि कुभा पन्नत्ता । तं जहा-महुकुंभे णाममेगे म.
पूर्णोऽप्येको विष्यन्दते-धनं ददाति श्रुतं वाऽन्यो नेति तु.
उछोऽप्यल्पचित्ताऽदिरपि धनश्रुताऽदि विष्यन्दते अम्यो नैवे. सुप्पिहाणे,महुकुंभे णाममेगे विसपिहाणे, विसकुम्भे णाम.
ति १० । तथा भिन्नः-स्फुटितो जर्जरितो-राजीयुक्तः प. मेगे महुप्पिहाणे, विसकुंभे णाममेगे विसपिहाणे । एवामे- रिश्राधी दुष्पकत्वात तरकः अपरिधावी कठिनस्वादिति ११॥ व. चत्तारि पुरिसजाया पन्नत्ता। तं जहा-मधुकुंभे णाम- |
चारित्रं तु भिन्नं मूलप्रायश्चित्ताऽऽपल्या जर्जरितं छेदाऽऽदिप्रामेगे मधुप्पिहाणे. ४।
प्या परिश्रावि सूक्ष्मातिचारतया. अपरिधाषि निरतिचार. "हिययमपावमकलुसं,जीहावि य मधुरभाणी णिचं।
तयेति । इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षण पुरुषध
मभणनं तद्धर्मर्मिणोः कश्चिदभेदावनवद्यमषगन्तव्यमिजम्मि पुरिसम्मि विजइ, से मधुकुंभे महुपिहाणे ॥१॥
ति १२ तथा मधुनः-झौद्रस्य कुम्भो मधुकुम्भो , मधुभृ. हिययमपावमकलुसं, जीहा वि य कडुयभासिणी णिचं । तं मध्वेव वा पिधानं स्थगनं यस्य स मधुपिधानः । एवमजम्मि पुरिसम्भि विज्जइसे मधुकुंभे विसपिहाणे ॥२॥
न्ये त्रयः १३ । पुरुषसूत्रं स्वयमेव 'हियय' मिस्यादि
गाथाचतुष्टयेन भावितमिति, तत्रदयं-मन: अपापम् जं हिययं कलुसमयं, जीहा वि य महुरभासिणी णिचं ।
अहिंस्त्रम्-अकलुषम् अप्रीतियर्जितमिति, जिहापि च मधुर. जम्मि पुरिसम्मि विजइ, से विसकुंभे महुपिहाणे ॥३॥ भाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ जं हिययं कलुसमय, जीहा वि य कडुगभासिणी णिच्चं । इष मधुकुम्भो मधुपिधान व मधुपिधान इति प्रथमभर जम्मि पुरिसम्मि विज्जइ, से विसकुंभे विसपिहाणे ॥४॥"
योजना। तृतीयगाथायां यत् हृदयं कलुषमयम्-अप्रीस्या
स्मकमुपलक्षणत्वात् पापं व जिहा या मधुरभाषिणी नित्यं (३६० सूत्र)
तत्सा चेति गम्यते, यस्मिन् पुरुषे विद्यते स पुरुषो विष. पुरुषानेष कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्च.
कुम्भो मधुपिधानस्तत्साधयोंदिति १४ । स्था०४ठा०४०। माह-सुगमवायं, नवरं पूर्ण:-सकलावयययुक्तः प्र
मित्राऽऽदिष्टान्त:माणोपेतो या पुनः पूर्णो-मध्यादिभृतः, द्वितीये भने चत्वारि पुरिसजाया पएणत्ता । तं जहा-मित्ते नाममेगे तुच्छो-रिक्तः, तृतीये तुच्छः-अपूर्णावयबो लघुर्वा, चतु: मित्ते, पिसे नाममेगे अमित्ते,अमिते नाममेगे मित्ते, प्रमिते र्थः सुझानः । अथवा-पूर्णाः भृतः पूर्व पश्चादपि पूर्ण इत्येवं
नाममेगे अमित्ते । चत्तारि पुरिसजाया पपणचा । तं जहाचत्वारोऽपि १ । पुरुषस्तु पूर्णों जास्यादिभिर्गुणैः पुनः
मित्ते नाममेगे मित्तरूवे०४ चउभंगो। चत्तारि पुरिसजाया पूर्णीमानाऽदिभिरिति । अथवा पूर्णो धनेन गुणैर्वा पूर्व
पसत्ता। तं जहा-मुत्ते नाममेगे मुत्ते,मुत्ते नाममेगे भमुत्ते०४। पश्चादपि तैः पूर्ण पवेति एवं शेषा अपि । २। पूर्णोऽवयवै। दध्यादिना या पूर्ण एवावभासते द्रष्ट्रणामिति पूर्णावभा. चत्तारि पुरिसजाया पएणत्ता । तं जहा-मुत्ते नाममेगे मुत्त. सीत्का, अन्यस्तु पूर्णोऽपि कुतचितोर्षिषक्षितप्रयोजना. रूवे०४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org