________________
(१०३२) पुरिसजाय अभिधानराजेन्दः।
पुरिसजाय त्रय इति । अथ निष्कृष्टः-तपसा कृशीकृतःपूर्व पश्चादपि तथै रत्वादुत्ताममुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात् तथा वेत्येवमादिसूत्रं व्यास्पेयम, द्वितीयं तु यथोक्लमेवेति ४०।। गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गहुलत्वादिति, पुरुषस्तु बुधः
उत्तानोऽगम्भीरो बहिर्दर्शितमददैन्याऽदिजन्यधिकृतकायचा. चहारि पुरिसजाया पलत्ता। तं जहा-बुहे नाममेगे घुहे,
कचेष्टत्वादुत्तानहदयस्तु दैन्याऽऽनियुक्तगुषधरणासमर्थचित्त
स्वादिस्येका अन्य उत्तानः कारणवशाददर्शितविकतचत्वात् बुहे नाममेगे अबुहे०४।४१ । चत्तारि पुरिस जाया पप्पत्ता ।
गम्भीरहृदयस्तु स्वभावेनोत्तानहदयविपरीतस्वात् तृतीयस्तु तं जहा-चुहे नाममेगे बुइडियए० ४।४।।
गम्भीरो दैन्याऽऽदिवस्वेऽपि कारण पशात् सम्वृताकारतया बुधो बुधत्वकार्यभूतसक्रियायोगात् । उक्तं च-"पठका पाठ. उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति । तथा उत्ताम कश्चैव, ये चान्ये तवचिन्तकाः । सर्वे व्यसनिनो राजन्!, यः प्रतलत्वादुत्तानमवभासते स्थानविशेषात् सथोत्तानं तथैव क्रियावान् स पण्डितः॥१॥" इति । पुनर्बुधः-सविवेकमनस्त्वा- गम्भीरमंगाधमवभासते संकीर्णाश्रयवादिना २,तथा गदित्येका, मन्यो बुधस्तथैव, अबुधस्त्वविविक्रमनस्त्यादपर. म्भीरम् अगाधमुतानावभासि तु विस्तीर्गस्थानाऽऽक्षयस्या स्त्वबुधोऽसक्रियत्वाद् बुधो विवेकवञ्चित्तत्वाचतुर्थ उभयनि- दिना। तथा गम्भीरमगाधं गम्भीरावभासि तथाविधस्था षेधादिति ४१ । अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते-बुधः नाऽऽधितत्वाऽऽदिनैवेति, पुरुषस्तूत्तानस्तुच्छ उत्तान पचाऽव. सक्रियत्वात्. बुधं हदयं मनो यस्य स बुधहदयो विवेच- भासते प्रदर्शिततुच्छत्वविकारत्वात् , द्वितीयः सम्वृतस्वात्, कमनस्वात्, अथवा-बुधः शानक्षत्वात्, बुधहधयस्तु कार्य- तृतीयः कारणतः। दर्शितविकारत्वाचतुर्थः सुझानः। अमूहलक्षणवादित्येकः । एवमन्ये प्रय ऊह्याः ४२।।
उदधिसूत्रम्चत्तारि पुरिसजाया परमत्ता । तं जहा-श्रायणुकंपए णाम- चत्वारि उदधी पसत्ता । तं जहा-उत्ताणे णाममेगे उ. मेगे नो पराणुकंपए०४। ४३ । (३५२ मूत्र) त्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी०४।७। एवामेव
भारमानुकम्पका आत्महितप्रवृत्तः प्रत्येकबुद्धी जिनकल्पि चत्तारि पुरिसजाया पएणता । तं जहा--उत्ताणे गाममेगे को धा परानपेक्षा वा निघृणः, परानुकम्पको निष्ठितार्थतया उत्ताणोभासी०४।८। (३५८ मूत्र) तीर्थकर बाग्मानपेक्षो वा पैकरलो मेतार्यवत्, उभयानुक
तथा-उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदान्तिकम म्पकः स्थविरकल्पिक उभयाननुकम्पक: पापाऽऽस्मा काल
वसेयमिति । अथवा उत्तानः सगाधत्वावकः उदधिः-उद(सौ) शौकरिकाऽऽदिरिति ४३ । स्था०४ ठा०४ उ.।
थिदेशः पूर्व पश्चादपि उत्तान एव वेलाया बहिः समुद्रे. उदकानि
स्वभावात् द्वितीयस्तूत्तानः पूर्व पश्चाद् गम्भीरो वेखाउगमे. चत्तारि उदगा परमत्ता । तं जहा-उत्ताणे णाममेगे उत्ता- नागाधत्वात् तृतीयस्तु गस्मीर: पूर्व पश्चावेलाधिगमेनीगोदए, उत्ताणे णाममेगे गंभीरोदए, गंभीरे णाममेगे उ । त्तान उदधिश्चतुर्थः सुज्ञानः। ताणोदए, गंभीरे णाममेगे गंभीरोदए १। एवामेव त्तत्तारि
समुदप्रस्तावात् तत्तरकान सूत्रद्वयेनाऽऽह
चत्वारि तरगा पस्मता । तं जहा-समुइं तरामीतेगे समुई पुरिसजाया पसत्ता । तं जहा-उत्ताणे णाममेगे उत्ताणहि
तरइ,समुदं तरामीतेगे गोपतं तरइ, गोपतं तरामीत (ते)गे. यए,उत्ताणे णाममेगे गंभीरहियए०४।२। चत्तारि उदगाप
४।१। चत्तारि तरगा पएणता । तं जहा-समुई तरित्तापत्ता । तं जहा-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे
णाममे गे समुद्दे विसीयइ,समुदं तरेता णाममेगे गोपदे विसीणाममेगे गंभीरोभासी०४।३। एवामेव चत्तारि पुरिसजाया
दति, गोपदे तरेत्ता णाममेगे०४।२। ( २५६ सूत्र) पपत्ता । तं जहा-उत्ताणे णाममंगे उत्साणोभासी, उत्ताणे
" चत्तारि तरंगत्यादि " व्यक्तं, नवरं तरन्तीति तरा. णाममेगे गंभीरोभासी०४।४। चत्तारि उदही पमत्ता। तं जहा.
स्त एव तरकाः, समुद्रं समुद्रवत् दुस्तरं सर्वबिरत्यादि. उत्साणे णाममेगे उत्ताणोदही, उत्ताणे याममेगे गंभीरो- के कार्य तरामि करोमीत्येवमभ्युपगम्य तत्र समर्थवादेन दहीवाशएवामेव चत्तारि पुरिसजाया पपत्ता । तं जहा- का समुद्रं तरति तदेव समर्थयतीत्येका, अन्यस्तु तदभ्यु.
पगम्यासमर्थत्वाद्रोपदं तत्कल्पं देशविरस्यादिकमल्पतम उत्ताणे णाममेगे उत्ताणहियए.४।६।
तरति निर्वाहयतीति, अन्यस्तु गोपद्मायमभ्युपगम्य धार्याचत्तारीत्यादीनि, व्यक्तानि च, किन्तु उदकानि-जलानि प्र
तिरेकारसमुद्रप्रायमपि साधयतीति चतुर्थःप्रतीतः। समुद्र. शतानि,तत्रोत्तानं नामै तुच्छत्वात् प्रतलमित्यर्थः पुनरुत्तानं
प्राय कार्य तरित्वा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषी. स्वच्छतयोपलभ्यमध्यस्वरूपस्वादुदक-जलम्, ( उत्तागोदए
दति, न तद् निर्वाहयति विचित्रत्वात् क्षयोपशमस्येति, ए. त्ति व्यस्तोऽयं निहेंशःप्राकृतशैलीवशात समस्त इवावभा.
वमन्ये त्रय इति । सते, न च मूलोपात्तेनोदकशब्देनायं गतार्थो भविष्यतीति घाच्यं, तस्य बहुवचनान्तत्वेनेहासंबध्यमानत्वातू, साक्षादु
चत्तारि कुम्भा पाता । तं जहा-पुस्मे णाममेगे प्रमे, दकशम्दे च सति किं नस्य वचनपरिणामादनुकर्षणेनेत्येव.
पुपणे णाममेगे तुच्छे, तुच्छे णाममेगे पुगणे, तुच्छे णामुदधिसूत्रेऽपि भावनीयमिति । तथोत्तानं तथैव गम्भीरमु. दकंगबुलवादनुपलभ्य मानस्वरूपं, तथा गम्भीरमगा प्रचु। ममेगे तुच्छे । एवामेव चत्वारि परिसजाया पग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org