________________
(१०३१) पुरिसजाय अन्निधानराजेन्मः।
पुरिसजाय विज्जुयाइत्ता०४।५ । एवामेव चत्तारि पुरिसजाया प- दिविचित्रप्रवृत्युपार्जितकर्मभारा ये पुरुषा भवन्ति ते अयोस्पत्ता । तं जहा-वासित्ता णाममेगे णो विज्जुयाइत्ता०४। गोलकसमाना इत्यादिव्यपदेशवम्तो भवन्ति पितृमातपत्र६। चत्तारि मेहा पमत्ता । तं जहा-कालवासी नाममेगे
कल त्रगतम्नेहभारतो वेति २७ । हिरण्याऽऽदिगोलेषु क्रमेणा
ल्पगुणगुणाधिकगुणाधिकतरगुणाधिकतमेषु पुरुषाः समृणो अकालवासी०४।७। एवामेव चत्तारि पुरिसजाया
जितो ज्ञानादिगुणतो वा समानतया योज्या, २८।२६। परमत्ता । तं जहा-कालवासी नाममेगे णो अकालवासी०४।
असिपत्रादीनि८चमारि मेहा पमत्ता । तं जहा-खेत्तवासी नाममेगणो चत्तारि पत्ता पम्पत्ता । तं जहा-असिपत्ते,करपत्ते,खुरपत्ते, अखत्तवासी०४।६। एवामेव चत्तारि पुरिसजाया पामत्ता। कलंबचीरियापत्ते ३० एवामेव चत्तारि पुरिस नाया पट. तं जहा-खत्तवासी नाममेगे णो अखत्तवासी०४।१०। त्ता। तं जहा-असिपत्तसमाणे. जाव कलंबचीरियापत्त
" चत्तारि मेहेत्यादीनि " सुगमानि च, नवरं मेघाः-प सामाणे ३१। योदाः, गर्जिताः गर्जिनकृत्, नो बर्षिता न प्रवर्षणकारीति १.! पत्राणि-पर्णानि तद्वत् प्रतनुतया यानि अस्यादीनि तानि एवं कश्चित्पुरषो गर्जितव, गर्जिता दानज्ञानव्याख्यानानु- • गाजता दानज्ञानव्याख्यानानु पत्राणीति, असिः-स्त्र, स एव पत्रमसिपत्रं करपत्रं-क्रक.
प्राणीति अमि:ष्ठानशत्रुनिग्रहाऽऽदिविषये उचैः प्रतिज्ञावान्,नो-नैव वर्षिते व चं येन दारु छिद्यते, चुर:-छुरः, स एव पत्रं खुरपत्रं, कदचर्षिता-वर्षकोऽभ्युपगतसम्पादक इत्यर्थः । अन्यस्तु कार्य
म्वचीरिकेति शस्त्रविशेष इति ३०। तत्र का छेदकत्वादसेर्यः कर्ता न चोच्चैः प्रतिज्ञावानिति । एवमितरावपि नेयावि
पुरुषो दागेव स्नेहपाशं छिनत्ति. सोऽसिपत्रसमानः, अब. ति २। (विज्जुयाइत्त त्ति) विद्युत्कर्ता ३। एवं पुरुषो
धारितदेववचनसनत्कुमारचक्रवर्तिवत्, यस्तु पुनः पुनरुच्या ऽपि कश्चिदुच्चैः प्रतिज्ञाता, न च विद्युत्कारतुल्यस्य दाना मानो भावनाऽभ्यासात स्नेहतर छिनत्ति स करपत्रसमान. 3ऽदिप्रतिज्ञातार्थाsरम्भा डम्बरस्य कर्ता अन्यस्त्वारम्भा. स्तथाविधश्रावकवत् करपत्रस्य हि गमनामनाभ्यां कालऽऽडम्बरस्य का न प्रतिशातेति । एवमन्यावपीति ४,वर्षिता क्षेपण छे दकत्वादिति, यस्तु श्रुतधर्ममार्गोऽपि सर्वथा स्नेहकश्चिद् दानाऽऽदिभिर्न तु तदारम्भाऽऽडम्बरकर्ता, अन्य स्तु छेदासमों देशविरतिमात्रमेव प्रतिपद्यते स तुरपत्रसविपरीतोऽम्य उभयथा अन्यो न किञ्चिदिति ५.६, कालवर्षी मान, सुरो हि केशाऽऽदिकमल्पमेव छिनत्तीति, यस्तु स्नेहअवसरवर्षीति । एवमन्येऽपि ७ पुरुषस्तु कालवर्षीव का. च्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्. लवर्षी-अवसरे दानव्याख्यानाऽऽदिपरोपकारार्थप्रवृत्तक एका, दृष्टिरित्ति, अथवा-यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतम. अन्यस्त्वम्यथेति । एवं शेषा ८ । क्षत्रं धान्याऽऽद्युत्पत्ति- तया स्नेहं छिनत्ति स एषमपदिश्यते ३१ । स्थानम् , पुरुषस्तु क्षेत्रवर्षी च क्षेत्रवर्षी-पात्रे दानश्रुता55.
चत्तारि कडा पसत्ता । तं जहा-सुंबकडे, विदलकडे, चदीनां निक्षपका, अन्यो विपरीतोऽन्यस्तथाविधविवेकविकल
म्मकडे,कंवलकडे ३२॥ एवामेव चत्तारि पूरिसजाया पामत्ता। तया महादार्यात् प्रवचनप्रभावनाऽऽदिकारणतो वा उभयस्व. रूपोऽभ्यस्तु दानादावप्रवृत्तकः १० । इति । स्था०४ ठा०४ उ०।
तं जहा-सुंबकडसमाणे. जाव कंबलकडसमाणे ३३ । बत्तारि गोला पपत्ता । तं जहा-मधु(ह)सित्थगोले,जउगोले (२४६ मत्र) दारुगोले, मट्टियागोले ।२४। एवामेव चत्वारि पूरिसजाया
कम्बाऽऽदिभिरातानवितानभावेन निष्पाद्यते यः स कटा,
कट इव कर इत्युपचारात्तत्वादिमयोऽपि कट एवेति । तत्र पएणता । तं ज़हा-मधुसित्थगोलसामाणे० ४। २५।
(सुंबकडे त्ति) तृणविशेषनिष्पन्नः। (विदलकडे त्ति) वंश चत्तारि गोला पएणता । तं जहा-प्रयगोले, तउ- शकलकृतः । (चम्मकडे ति) वर्धन्यूतमञ्चकाऽऽदिः । (कंबगोले, तंबगोले, सीसागोले, २६ । एवामेव चचारि पुरि- लकडे त्ति) कम्बल मेवेति ३२ । एतेषु चाल्पबहुबहुतरबह सजाया पएणना । तं जहा--अयगोलसमाणे जाव सी.
तमाऽवयवप्रतिबन्धेषु पुरुषा योजनीया। तथाहि-यस्य गुवासगोलसमाग, २७ । चत्तारि गोला पएणता । तं जहा
दिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकाऽऽदिनाऽपि विगमात्स सु.
म्बकडसमान इत्येवं सर्वत्र भावनीयमिति ३३ । स्था०४ हिरामगोले,सुवएणगोले,स्यणगोले, वयरगोले,१०,एवामेव
ठा०४ उ.। चत्तारि परिसजाया पएणत्ता । तं जहा-हिरमगोलसमा
निष्कृष्टःणे० जाव वयरगोलसमाणे । २६ ॥
चत्तारि पूरिसजाया पएणता। तं जहा-णिकटे नाममेगे (चत्तारीत्यादि) मधुसि(क्थं त्थं-मदनं,तस्य गोलो-वृत्तपिः |
णिकटे, णिकडे नाममेगे अणिकडे०४।३६। चत्तारि पुरिएडे। मधुसि(क्थ)स्थगोलः । एवमन्येऽपि, नवरं जतु-लाक्षा, दारुमृत्ति के प्रसिद्ध । २४ । इति । यथते गोला मृदु
सजाया पलत्ता । तं जहा-णिकडे नाममेगे णिकटप्पा, णि. कठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः
कटे नाममेगे अणिकट्टप्पा०४।४। । परीपहाऽऽदिषु मृदुदृढतरढतमसवा भवन्ति ते मधुसि. निष्कृष्टो-निष्कर्षितस्तपसा कृशदेह इत्यर्थः । पुनर्निरकृष्टो (क्थ) स्थगोलकसमाना इत्यादिभियंपदेशद्यपदिश्यन्त इति भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति । ३६ । एतद्भा. २५ । अयोगोलादयः प्रतीता: २६ । एतैश्चाऽयोगोला | वनार्थमेवानन्तरं सूत्रम्-निष्कृष्टः कृशशरीरतया तथा नि. काऽऽदिभिः क्रमेण गुरुगुरुतरगुरुतमात्यन्तगुरुभिरारम्भा- कृष्ट आत्मा कषायाऽऽदिनिर्मथनेन यस्य स तथेत्येवमम्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org