________________
(1020) अनिधानराजेन्द्रः |
पुरिसजाय
सदानपरिवारत रत्ये कोयस्तु पूर्वकृतवाहि दामपरिहारी रक्षति नवं च न करोति, मोसं रोहयत्वोपचदानादितिरोडी,
नोव्रणरोही प्रायश्चित्ताप्रतिपत्तेः, वणसंरोही पूर्वकृताऽतिचारातप्रतिपस्या पूतिकारिया दिति । उक्ता आत्मचिकित्सकाः । श्रथ चिकित्स्यं व्रणं ह शान्तीकृत्य पुरुषानाह बतारम्यादि चतुःसू सुगमा, नवरम्, अन्तः- मध्ये शल्यं यस्य श्रदृश्यमानमित्यर्थः; तथा वादिति स्यादिस्तु बहु तद्र बहिरिव वहिरित्युच्यते अन्तो बहिः शल्यं यस्य त सथा, यदि पुनः सर्वथैव तततो बद्दिः स्यात्तदा शल्यतैव न स्यादुद्धृतत्वे वा भूतभावितया स्यादपीति २, यत्र पुनरन्त हिरण्युपलभ्यते स चतुर्थः शूल्य इति । गुरुसमक्षमनालोचितत्वेनान्तः शल्य मतिचाररूपं यस्य स त था, बहिः शल्यमालोचिततया यस्य तत्तथा अन्तर्बहिश्च शमालोचितानाति स तथा चतुर्थः शू विदो बड़ी रामायनी पश्यात् । पुरुषस्तु अन्तः शतया संवृताऽकारस् न] बहिरिस्का अभ्यस्तुकारदर्शिताक्पारुयाऽऽवि स्वात् द्विति।
Jain Education International
परिसजाय
केन वा मन्यते विशदशुभानुष्ठानात् । इह च " मनिजद्द " इति प्राकृतत्वेन "म" इत्युकं यया स्मभ्यरुचि परायणत्वात् पापीयानित्यात्मानं मन्यते स एव वा पोजमा १ पापीयानपरा मिध्यास्यापततया पान मन्यते कुत्त२ पापीयानस्योऽचि रतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वात्, अ. संयतो वा मन्यते, संयत लोकेनेति ३, श्रेयानेको भावती इम्पतस्तु किञ्चित्सदाविश्वात् प्रेयानित्ये विकल्प नकत्वेन सदशकोऽन्येन श्रेयसा मम्यते-शायते जनेनेति विभक्पिरिणामाद्वा सदृशकमात्मानं मन्यत इति एवं शेषाः ४ ।
श्राख्यायकः
चारि पुरिसजाया पन्नता से जा-पता नाममेगे जो परिभावइत्ता, परिभावइत्ता याममेगे नो आघवइसत्ता० ४/५ । चत्तारि पुरिसजाया पन्नता । तं जहा आघव इत्ता याममेगे नो जंछजीविसंपन्ने, उंछजीविसंपन्ने नाममेने नो आपवता० ४ । ६ ।
(अाघवइत्ते चि) श्रख्यायकः प्रज्ञापकः प्रवचनस्य एकः कः श्चिन्न च प्रविभावयिता प्रभावयिता प्रभावकः शासनस्य उ दारक्रियाप्रतिभाऽऽदिरहितत्वात् प्रविभाजयिता वा प्रवच नार्थस्य नयोत्सर्गादिभिर्विवेचयितेति । श्रथवा श्राख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति श्राख्यायकएकः स्वार्थस्य न जीविका नेइत्यर्थः॥ 'चो स चापइतः संविग्नः संविग्नपाक्षिको वा । यदाह"हुबहु बसणं पत्तो पाएँ समस्य चरण करणे असुके, सुद्धं मग्गं परुवेजा ॥ १ ॥
66
श्रेयान् - चचारि पुरिसमाया पाता। तं जहा से से नाम से यं से, सेयं से नाममेगे पावसे, पावसे नामभेगे सेयं से, पावसे नाममेगे पासे । चचारि पुरिसजाया गया। जहा सेयं से नाममेगे सेयं से त्ति सालिसए, सेयंसे नाममेगे पासे ४२ बचारि पुरिसजाया पछ ता । तं जहा - सेयंसेति णाममेगे सेयं से त्ति ममइ, सेयं से ति नाममेगे पावसेति मरणइ० ४ । ३ । चत्तारि पुरिसजाया परायचा तं जहा से सेनाममेगेसेसे चि सालिसप मन्नइ, सेयं से नाममेगे पासे त्ति सालिसए मन्नइ० ४ । ४ । पुरुषाधिकारात् प्रतिपादनाय पी. कठ्या
च
किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् साधुव दियेका १. अन्यस्तु प्रेपस्तथैव प्रतिश्वेन पाप पापी यान्स बारितत्वेन पुरनुष्ठादिति २ वस्तु पा पीयान् भावतो मिथ्यात्यादभित्र सदनुष्ठायित्वाश्च श्रेयान् उदायिनृपमारकवत् ३, चतुर्थः चत्तारि मेहा पण्णत्ता । तं जहा गज्जित्ता नाममेगे यो स एव कृतपाप इति ४ । अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येववासिता, वासिना नाममेगे यो नजिता, एमे गजिता मानेको भावतस्यान्तइति विवि को हो गञ्जिता यो वासिता १। ए एवं बुद्धिजनकत्वेन सदृश को ऽन्येन श्रयसा तुल्यो न तु सर्वथा वामेषु चत्तारि पुरिसजाया पण्यचा । तं जहा -गजित्ता श्रेयानेवेति एकः, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पा नायेंगे होनामिना० ४। २ । चचारि मेहा परागुत्ता। तं पीयानित्येवं बुद्धिजनकत्वेन सरकोम्पेन पापीयसा जहा गजिचा नाममेगे यो विलुपाचा विजुपाइता समानो न तु पापीयानेवेति द्वितीयः २, भावतः पापीयानव्यन्यः संताssकारतया धेयानित्येवं बुद्धिजनकतया सहनाममेगे• ४ ३। एवमेव चचारि पुरिभाषा पा शकोऽन्येन श्रेयसेति तृतीयः । चतुर्थः सुज्ञानः । श्रेयानेकः सं नागमिचा नाममंगे हो विज्जुपादचा० ४।४ । सद्वृत्तत्वात् प्रियानित्येवमात्मानं मन्यते यथाच चालोचनारि मेदाचा । तं महावासिचा नाममेगे यो
-
तथा
"पि विहारे, कम् सिडिइ सुलही प चरखकर चिसुद्धं उतो परूचैव ॥ २ ॥ " शामर्थ व्यसनं प्राप्तो भवेत् ) तथा पि) अशुद्धे चरणकर शुद्धं मार्ग प्ररूपयेत् ॥ १॥ [वि.] हारेऽवन्नोऽपि कर्म शिथिलयति सुलभ बोविश्व विशुद्धं चरणकरणमुपबृंहयन् प्ररूपयंश्च ॥ २ ॥ इत्येकः, द्वितीयो यथान्तीय खातु दस्थाि
सूत्रे साधुपुरुषस्याधिकासम्पन्नत्वलक्षणा गुणविभूषोक्ता । स्था० ४ ठा० ४ उ० । मेघदृष्टान्तः
For Private & Personal Use Only
www.jainelibrary.org