________________
पुरिसजाय अन्निधानराजेन्धः।
पुरिसजाय द्वेषाभ्यां हीयत इति चतुर्थः । अथवा-क्रोधेन वर्द्धते माः | तान्येवानुसरन्ति सन्ति दश दान्तिकपुरुषमूत्राणि भव.
बते कोपेन बर्वते मायालोभाभ्यां हीयते को तीति, नवरं जया-पराभिभव इति । धमानाभ्यां पर्खते मायया हीयते क्रोधमानाभ्यां वर्द्धते
सिंहतयामायालोमाभ्यां हीयत इति ।
। चत्तारि पुरिसजाया पनत्तातं जहा-सीहत्ताए णाममेप्रकन्थका:
मे निक्खते सीहत्ताए विहरइ, सीहत्ताए णाममेगे निचत्तारि पथगा पमत्ता। तं जहा-पाइने णाममेगे श्रा
क्खते सियालत्तार विहरइ, सियालत्ताए णाममेगे निइने, भाइने नाममेगे खलुंके, खलुंके णाममेगे पाइने,
क्खंते सीहत्ताए विहरइ, सियालचाए णाममेगे निखते खलुंके णाममेगे खलुंके । । एवामेव चत्तारि पुरिस- सियालत्ताए विहरइ । ( ३२७ सूत्र ) जाया पण्णत्ता । तं जहा-पाइने णाममेगे श्राइने० च | सिंहतया-ऊजवृत्या निष्कान्तो गृहवासात् तथैव च विहरउभंगो । चत्तारि पकंथगा पसत्ता । तं जहा-पाइन्ने ति उद्यतविहारणेति । शृगालतया दीनवृत्त्येति । स्था० ४ णाममेगे आइत्रयाए विहरह, पाइने णाममेगे खलंकयाए। ठा० ३ उ०।
तिर्यग्लोकाधिकारात्तत्सम्भवं संपताऽऽदि विहरइ० ४ । एवामेव चनारि पुरिसजाया परमत्ता । तं
पुरुष भेदैराहजहा-प्राइने णाममेगे पाइन्नत्ताए विहरहचउभंगो।
चत्तारि पुरिसजाया पन्नता । तं जहा-हिरिसत्ते हिस्थिचत्तारि पकंथगा परमत्ता । तं जहा-जाइसंपने णाममेगे
णसचे चलसत्ते थिरसत्ते । (३३० सूत्र) णो कुलसंपने ४ । एवामेव चत्तारि पुरिसजाया प.
(चत्तारि इत्यादि हिया-लजया सत्य-परीषहाऽऽदिसहने पत्ता । तं जहा-जाइसंपन्ने णामं एगे. चउभंगो । चत्तारि
रणाङ्गणे पा अवष्टम्भो यस्य स हीसम्बः । तथा हिया हु. कंथगा परमात्ता। तं जहा-जाइसंपणे णाममेग । यो सिष्यन्ति मामुत्तमकुलजातं जना इति लजया मनस्व न बलसंपन्ने०४ा एवामेव चत्तारि पुरिसजाया पण्णता ।। काये रोमहर्षकम्पाऽऽविभयलिङ्गोपदर्शनात् सवं यस्य स तं जहा-जाइसंपन्ने णाममेगे णो बलसंपण्णे०४ । च
हीमनःसवः,चलम् -अस्थिर परीषहाऽऽदिसम्पाते ध्वंसात्सायं
यस्य स चलसवः, एतद्विपर्ययारिस्थरसव इति । स्था० तारि कंथगा पन्नत्ता । तं जहा-जाइसंपएणे णाममेगे णो
४ ठा० ३ उ०।। रूवसंपने०४ा एवामेव चत्तारि पुरिसजाया पमत्ता। तं जहा
चत्तारि पुरिसजाया पन्नत्ता । तं जहा-वणकरे नाममेगे जाइसंपने णाममेगे णो रूवसंपने०४। चत्तारि कंथगा पन नो वणपरिमासी, वणपरिमासी णाममे गे नो वणकरे, एगे सा। तं जहा-जाइसंपने णाममेगे णो जयसंपन्ने ४ । वणकरे विवण परिमासी वि.एगे नो वणकरे नो वणपरिएवामेव चत्तारि पुरिस जाया पन्नत्ता । तं जहा-जाइसंप- मासी वि।। चत्तारि परिसजाया पन्नता। तं जहा-वण करे नेकपा एवं कुलसंपन्नेण य,बलसंपत्रेण य०४। कुलसंपन्ने णाममेगे नो वणसारखी०४।२। चचारि पुरिस नाया पण य स्वसंपन्नण य०४ । कुलसंपन्नण य जयसंपन्नेण य अत्ता । तं जहा-वणकरे णाममेगे नो वणसरोही. ४।३। ०४। एवं बलसंपमेण य रूवसंपन्नेण य०४ा बलसंपमेण य चनारि वमा पन्नता । तं जहा-अंतो सल्ले णाममेगे जो जयसंपन्त्रेण य.४। सव्वत्थ पूरिसजाया पडिबक्खो । च. बाहिं सल्ले० ४ । १ । एवामेव चत्तारि पुरिसजाया चारि कंथगा पन्नता । तं जहा--रूवसंपन्ने णाममेगे णो पन्नत्ता । तं जहा-अंतो सल्ले णाममेगे णो बाहिं सल्ले. जयसंपन्ने०४ । एवामेव चत्वारि पुरिसजाया पन्नता । तं ४।२ । चत्वारि वणा पन्नत्ता। तं जहा-अंतो दुढे नाममेगे जहा-रूवसंपन्ने णागमेगे णो जयसंपन्ने०४।
नो बाहिं दुट्टे, बाहिं दुढे नाममेगे नो अंतो दुढे०४।३। प्रकन्थकाः, पाठान्तरतः कन्यका वा-अश्वविशेषाः, पाकी एवामेव चत्तारि पुरिसजाया पमत्ता । तं जहा-अंतो दुढे गों व्याप्तो जवाऽऽविगुणैः पूर्व पश्चापि तथैव । अन्यस्त्वा. नाममेगे नो बाहिं दुढे० ४। ४ । कीर्णः पूर्व पश्चात् खलु को-गलिरविनीत इति । अन्यः पूर्व अथाऽऽत्मचिकित्सकान् भेदतः सूत्रत्रयेणाऽऽह-'चत्तारि' खलुः पादाकीर्णो-गुणवानिति चतुर्थः । पूर्व पश्चा इत्यादि कराठ्यांनवरं व्रण देपेक्षतं स्वयं करोति रुधिराऽऽदि. दपि खलु पवेति । भाकीगा-गुणवान् श्राकीर्णतया गुण- निर्गालनार्थमिति वणकरो नो-नैव वर्ण परिमृशतीत्येवंशीलो बत्तया विनयवेगाऽऽविभिरित्यर्थः । वहति प्रवर्तते,विहरती. बणपरिमीत्येकः। अन्यस्त्वन्यकृतं वणं परिमृशति न च ति पाठान्तरम् । शाकीर्णोऽन्य भारोहदोषेण खलुकूतया तत् करोतीति । एवं भावत्रणम्-अतिचारलक्षणं करोति का. गलितया बहति, अम्बस्तु खलु मारोहकगुणात् आकी. येन न च तदेव परिमृशति-पुनः पुनः संस्मरणेन स्पृशति । र्णगुणतया बद्दति । चतुर्थः प्रतीतः। सूत्रद्वये ऽपि पुरुषा। दा. अन्यस्तु तत्परिमृशस्यभिलाषान्न च करोति कायतः संसारछोन्तिका योज्या, सूबे तु कचिनोक्का, विचित्रत्वात् सूत्र भयाऽऽदिभिरितिवणं करोति न च तत्पबन्धाऽदिना संर. गतेरिति ५ । जातिकुल ३बलररूप१जयपदेषु दशभिः क्षति, अभ्यस्तु कृतं संरक्षति न च करोति, भावनणं स्वाधि. ईिकसंयोगैर्दशैव प्रकन्धकष्टान्तचतुर्भहीसूत्राणि, प्रत्येक स्वातिचारं करोति न च तं सानुबन्धं भवन्तं कुशीलाऽऽदिसं.
२५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org