________________
( १०२६ ) अभिधानराजेन्द्रः ।
पुरिसजाय
पुरिसजाय
कंचित "जुग्गायरियत्ति" पाठः । तत्राऽपि युग्याचर्येति | फलसमाणे, चत्तारि पुरिसजाया पण्णत्ता । तं जहापथयाथ्येकं युग्यं भवति नोत्पश्यामीत्यादिश्चतुर्भङ्गी. इद्द च युगस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोक्लत्वात्तच्चर्यया एवोद्देशेन चातुर्विध्यमव सेयमिति । भावयुग्यपक्षे तु युग्य. मिष युग्यं संयमयोग भरवोढा साधुरेव स व पथि याय्यप्र मत्त उत्पथयायी लिङ्गावशेष उभययायी प्रमत्तश्चतुर्थः सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात् । अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वात् यायित्वस्य च गत्यर्थत्वेन बोधप र्यायत्वात् स्वसमय पर समय बोधापेक्षयेयं चतुर्भङ्गी नेयेति । पुष्पाणि
चारि पुष्का पत्ता । तं जहा - रूवसंपच्छे णाममेगे यो गंध संपले. गंधसंपले गामयेगे यो रूव संपले, एगे रूपसंनेवि गंध संपवि, एगे यो रूत्रसंपन्ने यो गंधसंपन्ने । एवामेव चचारि पुरिसजाया पत्ता । तं जहा रूव संपन्ने
मेगे, यो सीलसंपन्ने० ४ । चत्तारि पुरिसजाया पाता । तं जहा - जाइपने खाममेगे णो कुल संपन्ने०४ । १ । चतारि पुरिसजाया पत्ता । तं जहा - जाइसंपन्ने खाममे यो वलसंपन्ने, बलसंपले या ममेगे खो जाइसंपत्रे ०४ । २ । एवं जाईए रूत्रेण ० ४ चत्तारि भालावगा । ३ । एवं जाईए सु य०४ | ४ | एवं जाईए सीसे ०४|५| एवं जाईए चरि
०४६ । एवं कुलेश य बलेग० ४ । ७ । एवं कुलेख रूत्रेण य० || ८ | कुलेख सुरण य० ४ ६ | कुलेण य सीले ०४|१०| कुलेश य चरितेण य०४ । ११ । चत्तारि पुरिसजाया पष्ठत्ता । तं जहा - बलसंपत्रे ग्राममेगे यो रूवसंपन्ने० ४|१२| एवं बलेण य सुरण य०४ | १३ | एवं बले य सीले य० ४। १४ । एवं बलेण य चरितेय
०४/१५) चत्तारि पुरिसजाया पत्ता, तं जहा - रूपसंपन्ने खाममेगे यो सुयसंपन्ने ० ४ | १६ | एवं रूत्रेण य सीलेण य०४।१७। रूपेण य चरितेश य० ४।१६। चत्तारि पुरिसजाया पत्ता । तं जहा - सुयसंपन्ने साममेगे, गो सीललंपने० ४ | १६ | एवं सुएग य चरितेण य० ४।२०। तारि पुरिसजाया पपत्ता । तं जहा-सील संपामधे यो चरित्त संपन्नेाभमाणा । एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्न माकुली पुष्पवत् द्वितीयं च वकुलस्येव तृतीयं जातेरिव चतुर्थ वदर्यादेरिवे ति, पुरुषो रूपसम्पन्नो रूपवान् सुविद्दितरूपयुक्तो वेति । ७ जाति ६ कुल ५ ब६४ रूप ३ श्रुत २ शील १ चारित्रलक्षपु सप्तसु पत्रे एकचिशती विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः, सुगमाश्चेति ।
फलानि -
चत्तारिफला पत्ता । तं जहा- आमलग महुरे, मुद्दियामहुरे, खीरमहुरे, खंडमहुरे, । एवमेव चत्तारि आयरिया पता । तं जहा- आमलगम गुरफलसमा जान खंडम हुर
०
Jain Education International
For Private
श्रायवेयावच्चकरे नाममेगे णो परवेयावच्चकरे० ४ । चत्तारि पुरिसजाया पण्णत्ता । तं जहा - करेइ खाममेगे वेयावचं गो पडिन्छ, पडिच्छ खाममेगे वेयावचं नो करेइ० ४ । चारि पुरिसजाया पसत्ता । तं जहा- भट्टकरे याममेगे गोमाकरे, माणकरे खाममेगे यो अटुकरे, एगे अट्टकरे विमाकरे वि, एगे णो अटुकरे णो माणकरे । चत्तारि पुरिसजाया पत्ता । तं जहा गणट्ठकरे खाममेगे यो मा
करे०४ । चचारि पुरिसजाया पत्ता । तं जहा-गणसंगहकरे खामयेगे यो माणकरे०४ । चत्तारि पुरिसजाया पण्णत्ता । तं जहा - गण सोभकरे यामं एगे यो माणकरे० ४ । चत्तारि पुरिसजया पण्णत्ता । तं जहा गण सोहि - करे णाममेगे णो माणकरे० ४ । चारि पुरिसजाया पण्णत्ता । तं जहा - रूवं खाममेगे जहइ नो धम्मं, धम्मं खामगे जहइ नो रूवं, एगे रूवं पि जहर धम्मं पि जहर, एगे णो रूवं जहइ यो धम्मं जहद्द ४ । चत्तारि पुरिसजाया पक्ता । तं जहा - धम्मं णाममेगे जहइ यो गणसंठि० ४ । चत्तारि पुरिसजाया पत्ता । तं जहा -पियधम्ममे खो दढम्मे, दढधम्मे णाममेगे पो पि
मे, गे पियधम्मे वि ददवम्मे वि, एगे गोपयो दढम्मे ।
आमलकमिव मधुरं यदन्यत् आमलकमेन वा मधुरमामकमधुरम् | ( मुद्दियति ) मृद्वीका - द्राक्षा तद्वत्सेव वा म धुरं मृद्वीक्रामधुरम् | क्षीरवत् खण्डवच्च मधुरमिति विग्रहः । यथैतानि क्रमेणे बहुबहुत बहुतम माधुर्यवन्ति तथा ये श्राचार्या ईपबहुब हुतरबहुत मोपशमाऽऽदि गुणलक्षणमाधर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति । श्रात्मवैयावृष्यकरोऽलसो विसम्भोगिको वा परवैयावृत्यकरः स्वान र्थनिरपेक्षः स्वपरवैयावृत्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तो ऽनशनविशेषप्रतिपन्नकाऽऽदिरिति करोत्येवैको वैयावृत्यं निःस्पृद्दत्वात् ? प्रतीच्छत्येवान्य श्राचार्यस्वग्लानस्वाऽऽदिना २, अन्यः करोति प्रतीच्छति च स्थविरकल्पिकविशेषः ३ उभयनिवृत्तन्तु जिनकल्पिकाऽऽदिशित ४ । ( अकरेति ) श्रर्थान् हिताहितप्राप्तिपरिहाराऽऽदीन् रा जादीनां दिग्यात्रादौ तथोपदेशतः करोतीत्यर्थक मन्त्री, नैमित्तिको वा, सचार्थकरो नामको न मानकरः । कथमदमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः। एवमितरे - यः । अत्र च व्यवहारमध्यगाथा-" पुट्ठापुझे पढमो, ज हियाहियं परिकद्देद । तद्दश्रो पुट्ठो सेसा, उ खि. कला, एव गच्छेवि ॥ १ ॥ " इति । गणस्य साधुसमु दायस्याऽर्थान् प्रयोजनानि करोतीति गणार्थकर :- आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात् । एवं त्रयोऽन्ये । उक्ते च" आहारउवहिसया इहि ग
ताह
स्वाहं कुणइ | वीश्रो न जाइ माणं, दोनिवि तह न च उत्थो ॥ १ ॥ " इति । अथवा (नो माकरोति) ग
Personal Use Only
www.jainelibrary.org