________________
पुरिसजाय
करोनि मद्यतीति। अनन्तरं गणस्यार्थ उक्तः, सच सोऽत ग्राह- (गण संगहकरे त्ति) गणस्याऽऽद्दारा दिना बानादिना च स करोतीति शे तथैव। उक्तं च-"सो पुरा गच्छस्सऽट्ठो, उ संगहो तत्थ संगहो दुविहो । दब्वे भावे नियमा, उ होति श्राहारणाणाऽऽदी ॥१॥" आहारोपधिशय्याज्ञानाऽऽद्दी नत्यर्थः, न माद्यति, गणस्यानवसाधुसामाचारीयर्तनेन वादिकथनेमितिकविद्यासि स्वाऽऽदिना वा शोभाकरणशीलो गणशोभाकरी, नो मानकरोऽभ्यर्थनाऽनपेक्षितया महाभावेन वा, गणस्य यथायोगं प्रायधिदानादिना करोतीति गधिक अथयां शङ्किते भक्ताऽऽदौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः यस्तु मानाच गच्छति सद्वितीयः परत्वभ्यर्थितो गच्छति स तृतीया वस्तु नाभ्यर्थनाऽपेशी नापिता चतुर्थइति रूपं सा धुप जाति-स्वजति कारणात् न धर्मक्षणं बोटिक मध्य स्थित मुनिवत् अन्यस्तु धर्म न रूपं निहववत् उभयमपि उत्प्रव्रजितवत्, नोभयं सुसाधुत्यो निरूपं न गणसंस्थिति
"
मर्यादा करानुपदेशेन सं स्थितिः पथा-मामानिमहापात
,
"
सत्काय देयमिति, एवं च योऽन्यगण सत्काय न तद्ददावि जितिन गरास्थित जिनानुपान तीर्थकरोपदेश हो सर्वेभ्यो योग्येभ्यः तं धतव्यमिति प्रथमो यस्तु ददाति स द्वितीयः यस्त्वयोग्ये ज्यः तद्ददाति तृतीयः यस्तु ताप्यपदार्थ सदस्य सम र्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा तं ददाति ते नन धर्मो नापि गणसंस्थितिस्त्यक्लेति स चतुर्थ इति । वक्लच "सयमेव हिसाबंध, काऊस पडिगर जो दे मयमा कामं तु तयं पि पूमो ॥ १ ॥ इति । प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च प्र तिपत्तेः स प्रियधर्मा, न च दृढो धर्मों यस्यः श्रापद्यपि त परिणामानात् अश्वादित्यर्थः स धर्मेति । उक्तञ्च-दस विद्दयेावचे अतरे खिप्यमुखमं कुण श्रश्चंत मन्वाणि धिविरिय किसो पदमभंगो ॥ १ ॥ अन्यस्तु रचर्मा मङ्गीतापरित्यागा तु कोन धर्मप्रतिपत्तेः इतरी तु सुखानी उ उ गाहिज्जर, बीश्रो गद्दियं तु नेइ जा तीरं । उभयं तो कलाणो, तश्रो चरमो उ पडिकुट्टो ||१|| स्था०४ ठा०३७० ॥
धर्मा
चत्तारि पुरिसजाया पण्णत्ता । तं जहा पियधम्मे नामं एगे नो दधम्मे दधमे नामं एगे नो पियधम्मे, एगे पियधम्मे विम्ब एगे नो विधम्मे नो दधम्मे ॥ अस्य संबन्धमाह - धम्मो नो जहियन्यो, गणसंडितिमित्थ नो पसंसामो । जस्सपो सोम्पोसो न जहति तो जोनो ७५२ अनन्तरसूत्रेदमु नागे जति मं । " तत्र यस्य प्रियो धर्मः स एवं चिन्तयति-धर्मो न त्यक्तव्यो, गणसंस्थितिमत्र न प्रशंसामः, एवं चिन्तयित्वा धर्मेन] जहाति चतयधर्मस्य योगः ।
Jain Education International
1
1
( १०२७) अभिधान राजेन्द्रः ।
..
وو
पुरिसजाय
संप्रतिशिवधर्मादिव्यापानार्थमाहवेयावचेण मुणी, उवचिव संगण पियधम्मो । Tags दधम्मो सन्वेसिं निरतियारो य ॥७०३ ॥ प्रिय निर्यात प्रयतः आहारादिना भावतो वाच मादिना संगृह्यते सा चैपापेन तस्य पतिते नाम्या, अन्यस्य वा धर्मः सर्वेषामविशेषेायेन पतिष्ठते तावत्सर्वत्र निरविवारः । संप्रति भङ्गयोजनामाह
दसविहवेयावच्चे, अन्नरे खिप्पमुजमं कुणइ । तमणिव्वाही, धितिविरियकिसे पढमभंगो ॥ ७६४ ॥ यो दशविध वैयावृत्यस्य वक्ष्यमाणस्याम्यतरस्मिन् येयावृत्ये धर्मतया मिमं करोति केचलमरट धर्मतया अत्यन्तमनिर्वाही तस्मिन् धृतिवीर्यकृशे प्रथमभङ्गः ।
दुक्खेण उ गाहिर विश्र गहियं तु नेइ जा तीरं । उभयतो लागो तो चरिमो परिकुट्टो ||७६५|| द्वितीयस्तु प्रियधर्मस्वाद दुःखेन महता कटन प्रथमतो वैयावृत्प्रादीनं तु वास्तवापास्तीतयति । उभयतः कल्याणस्तृतीयः । चरमो न प्रियधर्मो नाऽपि धर्मप्रति निराकृ० १००
,
आत्मम्भशि
चारि पुरिसजाया पण्यथा तं महाश्रयंभरे साममेगे यो परंभरे, परंभरे थामयेगे यो आवंभरे एगे भायंभरे वि परंपरेवि एगे । अयंभरे को परंभरे ॥
( चत्तारीत्यादि ) आत्मानं विभर्ति पुष्णातीति श्रात्मम्भरिप्रकृतत्वात् 'आर्यन' इति तथा परंपर रिति, प्राकृतत्वात् परंभरे, इति । तत्र प्रथमभङ्गे स्वार्थकारक एव स च जिनकल्पिकः । द्वितीयः परार्थकारक एव । स च भगवानस्तस्य विवक्षया सकलस्वार्थसमाप्तेः वरप्रधानप्रयो. जनप्रापतये स्वपराधकारी स परिकल्पिको विहितानुष्ठानतः स्वार्थरत्वाधियरिस दान्तदेशनातच परार्थसम्यादकत्वात् । चतुर्थेभानुकारीसम्मतिः कचि पचान्दो वेति। एवं खौकिकरुषोऽपि योजनीयः ।
दुर्गतः
चार रिक्षा पाता। तं जहा दुमाए साथमेगे दु एम्पाए, सुभाए वाममंगे दुग्गए, सुग्गए णाममेगे सुग्गए । चत्तारि पुरिजसाया पण्णत्ता । तं जहादुग्गर खाममेगे दुब्बए, दुग्गए णामं एगे सुब्बए, सुग्गए गाममे दुब्बर, सुम्वर या एगे सुव्वर ४ चारि पुरिसजाया गया। तं जहा दुग्गए यामयेगे दुष्पटिप:यांदे दुम्बद गामयेगे सुपाडियादेव ४ । चचारि पुरिसमाया परागचा तं जहां दुग्गर खायेगे दुगाइगामी, दुग्गए खाममेगे सुगइगामी ० ४ चत्तारि पुरिस जाया पण्णत्ता । तं जहा -दुरगए खाममेगे दुगाई गए, दुग्गए खाममेगे सुगई गए० ४ ।
For Private & Personal Use Only
www.jainelibrary.org