________________
( २०२५ ) अग्निधानरा जेन्ड
पुरिसजाय
ब्राज्यत्वेन च पश्चादस्तमितः, अतथाविधकारण कुपित: ब्राह्मणमयुरूपसुपाल धनुसिका प्रक्षेपणोपायप्रस्फोटितासि बोलकतया मरणानन्तराप्रतिष्ठान महानरक महावेदनाप्राप्तत. या बेति २। तथा अस्तमितश्वासौ हीन कुलोत्पसि दुर्भगत्वषुतत्वाssदिना उदितश्च समृद्धि कीर्ति सुगतिलाभाऽऽदिने तिमोदितोथाइरोनास हि जन्मान्तरोपासनी चै गौत्र कम्मे यशावाप्तहरिकेशाभिधान चाण्डाल कुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमिवाऽऽ दिव्य वामयुद्यतइति प्रतियो निष्प्रकम्पचरणगुणाऽऽवर्जिन देवकृत सानिध्यतया प्राप्तप्रसि द्वितया सुगतिगयता च उदित इति ३ | तथा अस्तमितखासी सूर्य व दुष्कुलतथा दुष्कर्मकारितया च कीर्ति
खिलक्षण तेजोविवर्जितरपादस्यमिता दुवैतिगमनादि त्यस्तमितास्तमितो, यथा कालाभिधानः सौकरिकः, स हि सूकरति सुवयां करोतीति यथार्थ सौरिक पत्र - कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीन्यापादक इति पूर्वमस्त मिनः पापिया समरथियों गत इति अत मित एवेति ४ । 'भरहे स्यादि तूदाहरणसूत्रं भावितार्थमेवेति ।
स्था० ४ ठा० ३ उ० ।
चचारि पुरिसजाया पत्ता नं जहा उच्चे खाममेगे उच्चच्छंदे, उच्चे नाममेगे सीमच्छंदे, सीए सामवेदे बीएणाममेगे णीयच्छंदे । ( ३१८ सूत्र )
3.
उच्चः पुरुषः शरीरकुलादिभिः तथा उच्च उच्चताभिप्रायः, औदार्याऽऽदियुक्तत्वात् । नीचच्छन्दस्तु विपरी तो नीचो ऽच्वविपर्ययादिति । स्था० ४ ठा० ३ उ० ॥ यानानि
।
चत्तारि जाणा पण्णत्ता । तं जहा जुने गाममेगे जुत्ते, जुत्ते नाममेगे अजुते, अजुत्ते पापमेगे जुत्ते, भजुते यामेगे अ जुते । एवमेव चचारि पुरिसजाय पणाला तं जहा जुने जुत्ते, । खामगे मुवे जुते खामयेगे अजुते ० ४ चचारि जाणा पचा। तं जा-जुळे खाममेगे जुतपरिणए, जुने सामयेगे अजुषपरि० ४ श्वामेव चचारि पुरिसनाया परायचा । तं जड़ा-जुते खाममेगे जुतपरि० ४ पत्तारि जाणा पण्णत्ता । तं जहा- जुते खाममेगे जुत्तरूवे, जुत्ते खामेगे अरू अजु याममेगे जुतरूपे० ४ । एवामेव चारि पुरावा पाच तं जहा जुते गाममे सुरु रू० ४ । चचारि जाणा पाता । तं जहा- जुत्ते खापमेगे जुतसोमे० ४ | एवामेव चचारि पुरिसजाया पचत्ता । तं जहा जुने गामये सोमे ०४। पतारि जुग्गा पता । तं जहा जुते खायेगे जुते ०४ । एवामेव चत्तारि पुरिसजाया पता । जहाजुचे गायेगे हुवे ०४ एवं जहा जाये चचारि लावगा तहा जुग्गेण वि, पडिवक्खो तदेव पुरिसजाया ० नाव सोभेति ।
(चतरीत्यादि) का नया कदाचित धुकं बलवदिभिः पुनर्युकं सङ्गतं समग्र सामग्रीकं वा पू ९५७
। ।
Jain Education International
पुरिसजाय र्वापरकालापेक्षया वेत्येकम् अन्यत् युक्तं तथैवायुक्तं तुवि परीत्यादिति । एवमित पुरुषस्तु धनादिभिः नर्युक्त उचितानुष्ठानः सद्भिर्वा पूर्वकाले वा युक्तो धनधर्मादुष्ठानादिभिः पचातिवेति चतुङ्गी अथवा द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन तरेति द्वितीय दिनवि न तु युक्त इति तृतीयः प्रत्येक बुद्धाऽऽदिः, उभयवियुक्तश्चतुर्थीगृहस्थाऽविरिति । एवं सूत्रान्तराण्यपि, नवरं युकं गोभिर्युपरियातं तु रसामध्या तया परिणतमिति । पुरुषः पूर्ववत् स्वभावा पतितुको चना 55दिना बाना रूपतिः सुविति तथा तथैष युॐ श्रीमते या शोभा यस्य तत् युक्तसोममिति पुरु वस्तु युक्तो गुणैस्तथा युक्ता उविता शांभा यस्य स तथेति, युग्यम् - वाहनम् अश्वादि, अथवा गोल्लविषये जस्पानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यक मुख्यते, त
-
मारोह समस्या पर्याविकया पुनर्युकं बेगा-दिभिरित्येवं यानवद् व्याख्येयम्। एतदेवाऽऽह्न ( एवं जद्देत्या दितिथेव को साबित्याह (रिसजाति पुरुषानी परिरूपशोमा प्रतिपक्षाच्या
मंग असने बतदेवाऽऽ जाय समेति ) ।
सारधयः
चत्तारि सारही पत्ता । तं जहा- जोयावइत्ता याममेगे यो विषाचा विजयावहता याममेगे यो जोवाचा एगे जो विवियावा व एमे को जवाब
-
-
यो वा ४ एवमेव चचारि हवा पाचा । तंजा-जुखाम जुने जुने सामे अजुने ०४ एवामेव चचारि पुरिसजाया परवाचा जहाजुले वाममंगे जुते, एवं जुचपरियर, जुनरूपे, जुतसोमे, सब्बेसि पटिवखो पुरिसजाया। चचारि गया पाता । तं जहा जुलेखामेमेजु० ४। एवमेव चचारि पुरिसनाया पाचा जा-जुते खामयेगे जुते ०४ एवं ब्रदा हया तहा गयाविभावि पडिक्लो तहेव पुरिसजाया । चचारि जुग्गारिया पता । तं जहा पंचजाई खाममेगे यो उप्पजाई, उपजाई साथमेगे यो पंचभाई, एगे पंचनाई विउपहनाई विगेोचभाई यो उप्पहजाई। एवमेव च चारि पुरिसजाया ।
।
-
सारथिः शाकटिको योजयिता शकटे गवादीनां न वियोज पिता मोक्का अन्यस्तु वियोजयिता न तु योजयितेति । एवं शे. पानिपत्येयेति अथवा
पितेति । लोकोत्तर पुरुषविवक्षायां तु सारथिरिव सारथिर्योज यः वियोकश्यतः प्रयोका तु विका पिता-संयम साधूनां प्रति वियोजयतु - पावन नवसंवितेति सूत्रत्या ति । (जुग्गारियत्ति ) । युग्पस्य चर्या - वद्दनं गमनमित्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org