________________
( १०२० ) अभिधानराजेन्द्रः ।
पुरिसजाय
तथा दीनस्येव वृत्तिर्वर्तनं जीविका यस्य स दीनवृत्तिः ॥ ११॥ एवं दीनं दैन्यवन्तं पुरुषं दैन्यवद्वा यथा भवति तथा याचत इत्येवंशील दीनयाची, दीनं वा यातीति दोनयायी, दीना वा-हीना जातिरस्येति दीनजातिः | १२| तथा दीनवद्दीनं वा भाषते दीनभाषी । १३। दीनवदषभाषते प्रतिभाति श्रवभाषते वा याचत इत्येवंशीलो दोनावभासी, दीनावभाषी वा । १४ । तथा दीनं नायकं सेवत इति दीनसेवी । १५ । तथा दीनस्येव पर्यायोsवस्था प्रव्रज्याऽऽदिलक्षणा यस्य स दीनपर्यायः | १६| (दीनपरियाले प्ति) दीनः परिवारो यस्य स तथा । १७ । (स. व्यस्थ चउभंगो ति ) सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री |
श्रार्यो नामैकः-
सारि पुरिसजाया पत्ता । तं जहा श्रजे गामेगे श्रजे० |४|१| चत्तारि पुरिसजाया पत्ता । तं जहा श्रज्जे यामेगे अज्जपरि०४ |२| एवं अज्जरुवे० ३। अज्जमणे ४ | अ कप्पे ०५ | अज्जपो०६। अजदिट्ठी ०७ | अज्जसीलायारे०८ | श्रज्जववहारे०६ । अजपरकमे०१० । अजवित्ती० ११। अजाई ०१२ | अभासी० १३ । अञ्जश्रोभासी० १४ । अञ्जसेवी ०१५ | एवं अज्जपरियाए०१६ | अपरियाले ० १७ । एवं सत्तरस आलावगा० १७ । जहा दीणं भणिया तहा जेण वि भाणियन्त्रा । चचारि पुरिसजाया पणत्ता । तं जहा अज्जे खामेगे श्रजभावे, भजे खायेगे अणभावे, अणजे या मेगे अजभावे, अण
थामेगे अज्जभावे ।। १८ ।। [ २८० सूत्र ]
गतार्था । नवरम् आर्यो नवधा । यदाह " खेत्ते जाई कुल कम सिप्प भासाए नारावरणे य । दंसणप्रायरिय नवहा, मिच्छा सग जवण खसमाई ॥ १ ॥ " इति । तत्र श्रार्यः क्षेत्रतः, पुनरार्यः पापकर्म बहिर्भूतत्वेनापाप इत्यर्थः । एवं सप्तदश सूत्राणि नेयानि । तथा श्रार्यभावः क्षायिकाऽऽदिशाmissदियुक्तः अनार्य भावः क्रोधाऽऽदिमानिति । पुरुषजातप्र करणमेव दृष्टान्तदान्तिकार्थोपेत माविकथासूत्रादभिधीयसे, पाठसिद्धं चैतत् ।
जातिकुल संपद्मा:--
चारि उसभा पत्ता । तं जहा- जाइसंपन्ने, कुलसंपत्रे, बलसंपन्ने, रूपसंपन्ने । एत्रामेत्र चत्तारि पुरिसजाया पत्ता । तं जहा -- जाइपने, कुल संपन्ने, बलसंपत्रे, रूपसंपन्ने १। चसारि उसभा पछता । तं जहा -- जाइसंपछे खापयेगे मो कुलसंपत्रे, कुलसंपत्रे खाममेगे खो जाइसंपले, एगे जाइ संपले विकुलसंपत्र, एगे यो जाइसंपले नो कुलसंपले । एवमेव चारि पुरिसजाया पष्ठत्ता । तं जहा जा इषधे याममेगे०४ । २ । चत्तारि उसभा पष्ठत्ता । तं जहाजाइसंपन्ने नाममेगे नो बलसंपन्ने । एवामेव चत्तारि पुरिसजाया पता । तं जहा- जाइपने० ४।३। चत्तारि उस
Jain Education International
पुरिसजाय भत्ता । तं जहा- जाइसंपन्ने नाममेगे नो रूवसंपन्ने ० ४। एवमेव चत्तारि पुरिसजाया पत्ता । तं जहा जाईसंप याममेगे यो रूवसंपले, रूवसंपये नाममेगे० ४|४| चत्तारि उसमा पत्ता । तं जहा - कुलसंपन्ने नाममेगे नो बलसंपत्रे० ४। एवमेव चत्तारि पुरिसनाया पाचा । तं जहा - कुलसंपन्ने नाममेगे नो बलसंने० ४ । ५। चत्तारि उसभा पत्ता । तं जहा - कुलसंपले खाममंगे गो रूपसंप० ४ । एवमेव चत्तारि पुरिसजाया पपत्ता । तं जहा - कुल संपन्ने नाममेगे० ४ । ६ । चत्तारि उसभा पगणता । तं जहा - बलसंपले खामभेगे यो रूव संपए० ४, एवामेव चचारि पुरिसजाया पत्ता । तं जहा - बलसंप नाममेगे० ६ । ७ ।
नवरम्, ऋषभा बलीवर्दाः, जातिः - गुणवन्मातृकरवं कुलं गुणवत्पितृकत्वं बलम् भारवहनाऽऽदिसामर्थ्य, रूपं शुरीरसौन्दर्य्यमिति । पुरुषास्तु स्वयं भावयितव्याः । अन तरदृष्टान्तसूत्राणि तु सपुरुषदान्तिकानि जात्याऽऽदीनि चत्वारि पदानि भुवि विन्यस्य पक्ष द्विक संयोगानाम् "जाइसंपन्ने तो कुलसंपन्ने " इत्यादिना स्थानभङ्गक क्रमेण षडेव चतुर्भङ्गिकाः कृत्वा समवसेयानि । इस्तिसदृशाः
चारि हस्थी पत्ता । तं जहा-भद्दे मंदे, मिए, संकिष्ये । एवमेव चचारि पुरिजाया पत्ता । तं जहा भदे, मंदे, मिए, संकिसे । चत्तारि हत्थी पत्ता । तं जहा-भद्दे खाम मेगे भदमणे, भद्दे णाममेगे मंदमणे, भद्दे खाममेगे मियपणे, भद्दे खाममेगे संकिसमये । एवामेव चत्तारि पुरिसजाया पत्ता । तं जहा - भद्दे खाममेगे भद्दम, भदे णाममेगे मंदमणे, भद्दे खाममेगे मियमणे, भद्दे णाममेगे संकिणे । चत्तारि हत्थी पत्ता । तं जहा मंदे खाममे गे भद्दम । मंदे णाममेगे मंदमणे, मंदे याममेगे मिवमणे, मंदे याममेगे संमिणे । एवामेव चत्तारि पुरिसजाया पयसा । तं जहा- मंदे खाममेगे भद्दमणे० तं चेत्र । चत्तारि हत्थी पात्ता । तं नहा - मिते णाममेगे भदवणे, मिते णाममेगे मंदमणे, मिते खाममेगे मियम, पिते याममेगे संनिमणे । एवमेव चत्तारि पुरिसजाता पयता । तं जहा मिते याममेगे भद्दमणे तं चैव । चत्तारि इत्थी पण्णत्ता । तं जहा - संकिराये याममेगे भद्दमणे, संकि मे णाममेगे मंदमणे, संकिने नाममेगे मियमणे, संकिमे याममेगे संकिमये । एवामेव चत्तारि पुरिसजाया पणता । तं जहा सेकिने खाममेगे भद्दमणे तं चैव० जाव संकिने याममेगे संनिमये ॥
" मधुगुलियपिंगलक्खो, पुत्र सुजा यदीह गंगूलो ।
For Private Personal Use Only
www.jainelibrary.org