________________
बघण्णा
पुरिसजाय अन्निधानराजेन्धः।
पुरिसजाय ४।श चत्तारि पुरिसजाया पहाचा . तं जहा-अप्प- विहस्ता निहस्ता वा त्वया भूमिः अनितव्यतावचे धनं णो णाममेगे वजं उदीरेइ णो परस्स० ४ । ३ । अप्पणो
दास्यामीत्येवनियम्येति । हगाथेनाममेगे बज उवसामेति यो परस्स. ४ । ४ । चत्तारि
" दिवसभयो उ घेप्पा छिमेण धणेण दिवसदेषसि ।
जत्सा उ होगमणं, उभयं वा पत्तियधणेणं ॥१॥ पुरिसजाया पडत्ता । तं जहा-प्रभुढेइ नाममेगे णो अ.
कब्बालमोडमाई हत्थमियं कम्म पत्तियधणेणं। म्भुहावेति । एवं बंदति खाममेगे यो बंदावेइ ।६। एवं एच्चिरकालुबत्ते, कायव्वं कम्मजं बेति ॥२॥" सक्कारेइ ७ सम्माति ८, पूएइ, वाएइ १०, पमिपुच्छति
उक्तं लौकिकस्य पुरुषविशेषस्यान्तरम,अधुना लोकोत्तरस्य
तस्यान्तरप्रतिपादनाय प्रतिषेविसत्रम्, तत्र संप्रकटम् अगी११, पुच्छइ १२, वागरेति १३, सुत्तधरे णाममेगे
तार्थसमक्षमकल्प्यभक्ताऽऽदिप्रतिषेवितुं शीलं यस्य स संप्र. णो अत्यधरे, भत्थधरे नाममेगे णो मुत्तघरे । १४ । कटप्रतिसेवीत्येवं सर्वत्र, नवरं प्रच्छन्नमगीतार्थासमक्षम् । (२५५ सूत्र)
अत्र चाऽऽये भजकत्रये पुष्टाऽऽलम्बनो बकुशा 55दिः निरासुगमानि, नवरमापतनमापात:-प्रथममीलका, तत्र भद्रको
लम्बनो वा पार्श्वस्थाऽऽदिः द्रष्टव्यः । स्था० ४ ठा० १ उ० । भकारी दर्शनाऽऽलापाऽदिना सुखकरत्वात् , संवास:
दीनाऽऽदिभेदमाइचिरं सहवासस्तस्मिन्नभद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रका सह संघसतामस्यन्तोपका
चत्वारि पुरिसजाया पप्पत्ता। तं जहा-दीखे णाममेगे दीये, रितयानो पापातभद्रका अनालापकठोराऽऽलापाऽऽदिना,एवं दीणे णाममेगे अदीणे,अदीणे णाममेगे दीणे, प्रदीणे णाद्वावन्यो। ( वज्जति) बज्यत इति वयम्, अवध वा अका. ममेगे अदीणेचनारि पुरिसजाया परमत्ता। तं जहा-दीणे रलोपात, बजवनजं वा गुरुत्वादिसाऽनृताऽदि पापं कर्म | तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वात् ,
णामेगे दीणपरिणए. दीणे णामेगे श्रदीणपरिणए, अदीये न परस्य ,तं प्रत्युदासीनत्वात् , अन्यस्तु परस्य नाऽऽत्मनः ,
णामेगे दीणपरिणए, अदीसे णामेगे अदीणपरिणए २ । साभिमानत्वात् , इतर उभयोः, निरनुशयत्वेन यथाषद्वस्तु.
चत्तारि पुरिसजाया परमत्ता । तं जहा-दीणे णामेगे दीबोधात् , अपरस्तु नोभयोर्विमूढत्वात् इति । दृष्टा चैक णरूवे०(४)३ । एवं दीणमणे०४।४। दीणसंकप्पे०४। श्रात्मनः सम्बन्धि अवद्यमुदीरयति-भणति यदुत मया
५दीणपन्ने०४।६। दीण दिट्टी०४/७। दीणसीलायारे०४॥ कृतमेतदिति,उपशान्तं वा पुनः प्रवर्तयति, अथवा-वजं कर्म तदुदीरयति-पीडोत्पादनेन उदये प्रवेशयतीति । एवमुपश.
जादीणववहारे०४६। चत्तारि पुरिसजाया पसत्ता । तं मयति-निवर्तयति पापं कर्म वा । (अब्भुढेइ ति) जहा-दीणे णाममेगे दीणपरक्कमे, दीणे खामेगे अदीणअभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको ल.
परक्कमे० [४]।१०। एवं सव्वेसिं चउभंगो भाणियब्यो। घुपर्यायो बा, कारयत्येव गुरुः, उभयवृत्तिवृषभाऽऽदिः, अनु. भय वृत्तिर्जिनकल्पिकोऽधिनीतो वेति । एवं वन्दनाऽऽदिसूत्रे.
दीनो दैन्यवान्, क्षीणोर्जितवृत्तिः पूर्व पश्चादपि दीन एव,अप्यपि नवरं वन्दते द्वादशाऽऽवर्ताऽदिना, सत्करोति वस्त्राss
थवा-दीनो बहिर्वृया पुनर्दीनोऽन्तर्वृत्या इत्यादिश्चतुर्भगी। दिदानेन, संमानयति स्तुत्यादिगुणोन्नतिकरणेन, पूजयति |
तथा दीनो बहिर्वृष्याम्लानवदनस्वाऽऽदिगुणयुक्तशरीरेणे त्यर्थः। उचित पूजाद्रव्यैरिति, पाचयति-पाठयति, (नो वायावेइ)
एवं प्रक्षासूत्रं यावदादिपदं व्याख्येयं,दीनपरिणतःअदीनः सन् मात्मानमन्येनेति उपाध्यायाऽऽदिः, द्वितीये शैक्षकः, तृतीये
दीनतया परिणतोऽन्तर्वृत्त्या इत्यादिश्चतुर्भङ्गी ।२। बथा दीनकचित् ग्रन्थातरेऽनधीती, चतुर्थे जिनकल्पिकः । स्था० ४
रूपो मलिनजीर्णवस्त्राऽऽदिनेपथ्यापेक्षया। ३। तथा दीनमनाठा०१उ।
स्वभावत एवानुन्नतचेता। दीन संकल्प उन्नतचित्तस्थामाभृतकदृष्टान्तमाविर्भावयति
व्येऽपि कथञ्चिहीमविमर्शःश तथा दीनप्रक्षःहीनसूधमार्थाचत्तारि भायगा पम्सचा। जहा-दिवसभयते, जत्ता
ऽ लोचनः ।६। तथा दीनश्चित्तादिभिरेवमुत्तरत्रापि आदिपर्व, भयते, उच्चत्तभयते, कन्चालभयते । (२७१ सूत्र) चत्तारि
तथा दीनरष्टिविच्छायचक्षुः। तथा दीनशीलसमाचारोही
नधर्मानुष्ठानः। तथा दीनव्यवहारो दीनाम्योऽन्यदानप्रतिपुरिसजाया पश्चत्तातं जहा-संपागडपडिसेवी थामेगे णो|
दानाऽऽदिक्रियः, हीनविवादो वा तथा दीनपराक्रमो-ही. पच्छमपडिसेबी, पच्छमपडिसेवी णामेगे यो संपागडप- नपुरुषकार इति ।१०।। डिसेवी, एगे संपागडपडिसेवी वि पच्छलपडिसेवी वि, एगे
दीनो दीनवृत्ति:णो संपागडपडिसेवी, खो पच्छसपडिसेवी । (२७२ सूत्र)
चत्तारि पुरिसजाया पसत्ता । तं जहा-दाणे णामेगे दीम्रियते पोध्यते स्मेति भृतः, स एवानुकम्पितो भृतकः, | णवित्ती०४।१॥ एवं दीणजाई१२,दीणभासी १३, दीणो. कर्म कर इत्यर्थः । प्रतिदिवस नियतमूल्येन कर्मकरणार्थ भासो १४ । चत्वारि पुरिसजाया पसना । तं जहा-दी यो गृद्यते स दिवसभृतकः १ यात्रा-देशान्तरगमनं तस्यां
णामेगे दीणसेवी०[४] ॥१५॥ एवं दीणे णामेगे दीगापसहाय इति भ्रियते यः स यानाभृतकः २। मूल्यकाखनियम करवा यो नियतं-यथावसरं कर्म कार्यते स उच्चताभृतकः३,
रियाए०१६। एवं दीणे णामेगे दीणपरियाले.[४] ११ कव्वारभृतकः क्षितिखानक मोडाऽऽविर्यस्य स्वं कर्माप्यते । सम्वत्थ चउभंगो। [२६६ सूत्र ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org