________________
( १०१८ ) अभिधानराजेन्द्रः |
पुरिसजाय
"चतुर्भङ्गी । चमेवेत्यादि पुरुषासूत्र बतुङ्गी । "एवं सुखे नामं प्रो सुरु" । चतुर्भङ्गी एवं पुरुषेणाऽपि, तु पूर्ववत् । ( चन्तारीत्यादि ) शुद्धो बहिः शुद्धमना अन्तः एवं शुद्धसङ्कल्पः शुद्धः शुद्धदृष्टिः शुद्धशीलाऽऽचा रः शुद्धव्यवहारः शुद्धपराक्रम इति वस्त्रवर्णाः पुरुषा एव चतु भङ्गवन्तो वाच्याः, व्याख्या व प्रागिवेति । अत एवाऽऽहदवमित्यादि ।
पुरुषाधिकार वेदमाह
चारि सुना पाता। तं जहा अतिजाने जाते, श्रवजाते, कुलिंगाले । (२४० सूत्र ) चत्तारि पुरिसजाता पत्ता । तं जहा - सच्चे नामं एगे सचें, सच्चे नामं एगे श्र सच्चे० ४, एवं परिणते ०जाव परकमे । चत्तारि वस्था, बता, तं जहा - सुती नाम एगे सुती, सुई नाम एगे सुई
भंग ४ । एवमेव चत्तारि पुरिसजाता पत्ता । तं जहा सुती गामं एगे सुती पडगो एवं जदेव सुदे बत्थेणं भणितं तद्देव सुतिया कि० जाव परक्कमे । (२४१ सूत्र ) चारि कोरवा पछता । तं जहा अपपलंय फोरवे, तालवलंब कोरवे, वलिपलंब कोरवे, मेंढविसायकोरवे । एवमेव चत्तारि पुरिसजाता पाता । तं जहा - रपलं चकोरवसमाणे, तापलंब कोरवसमाणे, वल्लिपलंब कोरवसमा, मेंढ-विसाय कोरवसमाणे (२४२ सूत्र )
सुताः - पुत्राः ( अइजाए त्ति ) पितुः सम्पदमतिलक्ष्य जातः संवृतोऽतिकायाः प्रविशश्रखइत्यर्थः इत्यजितोऽतिपातो वा वत् । तथा-(अणुजाए ति ) अनुरूपः सम्पदा पितुस्तुल्यो जातोऽनुज्ञातः अनुगतो या पितृवियाऽनुपातः पितृसम इत्यर्थः महायोद् आदित्यवापिश्राव स्वात्तस्य, तथा ( श्रवजाए त्ति) अप इत्यपसदो हीनः पितुः सम्पद जातो जातः पितुः सकाशादीपीनगुणस्पर्थः आदित्योत् मरताऽपेक्षया तस्य डीस्यात् । तथा कुति) कुलस्वा दूषकत्वादुपतापकत्वाद्वेति कण्डरीकवत् । एवं शिष्यचातुर्विध्यमप्यवसेयं सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् । ताजितः सिंगारस्वामिय
,
भवापेक्षा यशोभद्रवत्। अपजातो भद्रबाहुस्त्राम्यपेक्षया स्थूलभद्रवत् । कुलाङ्गारः कूलवालक व दुदायि नृपमारकवद्वेति । तथा ( चत्तारीत्यादि ) सत्यो यथावद्वस्तुभ
नाद यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सद्भ्यो हितत्वात् अथवा पूर्व सत्य आसीदिदानीमपि स पति एवंप्रकारसुत्रास्पतिदिन इत्यादि व्यक्रं नरमेयं सूत्राणि "बसारि पुजापा तंजाचे नासपरि०४
रुवे०४, साम०४, सञ्चसंकल्पे०४, सच्चपने०४, लच्च दिडी ०४, सबसीताया२०४०४ रक्कमेरु पाधिकार पद्मपरमाद, बचारि बस्थेत्यादि पवित्र
Jain Education International
-
पुरिसजाय
2
स्वभावेन पुनः शुचि संस्कारे कालमेदेन वेति पुरुषचतुर्भ पुरुषोऽपूतिशरीरतया पुनः शुचिः समानेति । 'परिषद सुरुवातको तम् 'सुरमयेइत्यादि पुरुष मात्राऽऽधितमेष सूत्र सप्तम विदिशा यमित्यादि करपम् पुरुषाधिकार एवेदम परमाह- ( चत्तारि कोरवे इत्यादि ) तत्र ब्राम्नः- चूतः त स्य प्रलम्बः फलं तस्य कोरकं तनिष्पादकं मुकुलम् आम्र लम्बकोरकम् एत्रमन्येऽपि नवरम्-तालो वृक्षविशेषः, बल्ली - कालिङ्गादिका, मेएढविषाणामेषशृङ्गसमानफला - नस्पतिजातिः आउ (तु) शिविशेष इत्यर्थः तस्याः कोर कमि ति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति च स्वारस्युम्, न तु चावाय सोफे कोरकाणि बहुत पालम्भादिति । एवेत्यादि ' सुगमं, नवरमुपनय एवं यः पुरुषः सेव्यमान उचिताले उपकारफलं जनयस्थ सावा म्रप्रलम्ब कोरकसमानः यस्त्वतिचिरेण सेवकस्य क छैन महदुपकारफलं करोति स ताम्ब कोरकसमान यस्तु अाणि दशति स शीलम्कोरक समानः यस्तु सेव्यमानोऽपि शोभनवचनान्येव ब्रूते, उ पकारं तु न कञ्चन करोति स मेराढविषाणकोरकसमा - नः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाश्चेति ।
स्था० ४ ठा० १ उ० ।
फलन्ते पुरुषानाइ
,
चचारि कला पपवा तं महाश्रमे याने महुरे १, आमे थायमेगे कमरे २ पके ममे आममहुरे २, पके खामगेगे पकनरे ४ । एवमेव चतारि पुरिसजाता पष्ठत्ता । तं जहा श्रामे खाममेगे ग्राममहुरफलसमा ४ (२५३ सूत्र )
9
.
तद्विशेषभूत पुरुषनिरूपणाय फलसूत्रम् । आमम्- अपर्क सत् प्रामिष मधुरम् श्राममधुरमीपम्बर त थाश्रमं तत् क्वमिव मधुरमत्यन्तमधुरमित्यर्थः तथा पक्वं सत् श्रममधुरं प्राग्वत्, तथा पक्कं सत् पकमधुरं प्राग्वदेवेति । पुरुषस्तु आमो-वयः श्रुताभ्यामव्यक्तः श्रममधुरकलसमान, उपशमादिस्य मायाव भावात्, तथा धाम एव पकमधुरफलसमानः पक्कफलवमधुरानोपरामादिगुणयुक्तत्वादिति तथा कोच परितः श्रामपुर पशमादिमास्यापत्यात् तथा पवस्तथैव परम धुरफल समानोऽपि तथैवेति । अनन्तरं पचमधुर उक्तः, स ॐ सत्यगुणयोगात् भवतीति स्था०४ डा० १ ०
पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्द्दशचचारि पुरिसजाता पाता। तं जाते या मेगे णो संवासभद्दते १, संवासभदर खाममेगे यो आबातमदर २, एगे यात्राभरते व संवासभर २, एगे गो, वायभद्दते नो वा संत्रासभदए० ४ । १ । चचारि पुरिसजाया पत्ता । तं जहा अप्पयो नाममेगे वज्रं पासति यो परस्स, परस्स याममेगे वज्जं पासति०
For Private & Personal Use Only
www.jainelibrary.org