________________
( १०१७ ) अभिधानराजे
पुरिसजाय
कण्ठ्यं, किन्तु वृश्च्यन्ते छिद्यन्ते इति वृक्षाः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता । तत्र उन्नतः - उच्चो द्रव्यनया, नामेति सम्भावने, वाक्यालङ्कारे वा । एकः कश्चिद् वृक्षवि शेषः, स एव पुनरुन्नतो जात्याऽऽदिभावतोऽशोकादिरित्ये को भङ्गः । उन्नतो नाम द्रव्यत एव एकः अन्यः प्रणतो जा. त्यर्थः इति द्वितीयः मैकद्रव्यः खर्व इत्यर्थः । स एव उन्नतो जात्याऽऽदिना कादिरिति तृतीयः इयत एव खःस दिदीनो निम्बादिरिति चतुर्थश्रथवा पूर्वमुततुः अधुना युतस्तु एव इत्येयं कालापेखपा वर्तुङ्ग १ एवमित्यादि वयमेव वचत्वारि पुरु बजातानि - पुरुष प्रकारा अनगारा अगारिणो वा, उन्नतः पुरुष: कुलमर्याऽऽदिभिलौकिक गुणैः शरीरेस वा गृहस्थप यांचे पुनरुतो लोकापर्या अथवा उन्नत उत्तमभवत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवाऽऽदि. बदित्येकः (तदेव स वृत्तषमिदम् (जाति) यात् 'पण नाम एगे पण त्ति' चतुर्थभङ्गकस्तावत् वाच्यं तत्र उन्नतस्तचैव प्रतस्तु विहाराऽऽदिदिगम नावा शिथिल कराजविद्वेति द्वितीयः । दतीयः पुनरागमेतावद्वा चतुर्थ उदा विनुपमा कालीकरिकपति २ एवं दार्श तिसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्रापवादउन्मतः तुङ्गतया एको वृक्षः उन्नतपरिणतः श्रशुभरसाऽऽदिरूपमनुन्नतत्वमपहाय शुभरसाऽऽदिरूपोन्नततया परिणत इत्येकः, द्वितीयेमहे परियत उक्तक्षयेोधतत्रत् नुसारेण तृतीयचतुर्थी वाच्यों, विशेषसूत्रता चास्य पूर्व. मुस्तत्सामान्येनामिति पूर्वावस्थातोऽव स्थान्तरयममेव विशेषिते इति । एवं दाऽपि परि रात सूत्रमवगन्तव्यमिति । परिणाम कारबा दात् त्रिधा, तत्राऽऽकारमाश्रित्य रूपसूत्रं, तत्र उन्नतरूपः संस्थानावयवादी गृहस्थपुरुष ये स्तु संविझला धुनेपथ्यधारीति ६, बोधपरिणामापेक्षणिय स्वारि सूत्राणि तत्र उन्नतो जात्याऽऽदिगुणैरुच्चतया वा उन्न तमनाः - प्रकृत्या श्रदार्याऽऽदियुक्तमनाः एवमन्येऽपि श्रयः, एवमिति समेषु चतुमेहिकातिदेशोकरा पाप-विकल्प मनोविशेष पत्र मह थे उतत्वं वापीहायोऽऽचियुक्तया सा महा सूक्ष्मार्थविधेयक विषर्थ तस्याश्री अतश्वमविसंवादितया है, तथा दर्शनं दृष्टि:- चतुर्ज्ञानं नयमतं वा तदुतश्वमप्यसंवादितयैवेति १०, क्रियापरिणामा उपेक्षामतः सुत्रत्रयम् तत्र खावा, शीलं समाधिस्त स्प्रधानस्तस्य वाऽऽचारः अनुष्ठानं शीलेन वा स्वभावेनाss चार इति, उन्नतत्वं चास्यादूषणतया । वाचनानन्तरे तु शील सूत्रमाधारसूत्रं च भेदेनाधीयत इति ११। व्यवहारः श्रन्योऽ [[पदानादिस्ति १३. पारविशेषः परेषां या माम तस्योन्नतस्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति १२ । उप सर्वत्र प्रणतत्वं भाषणीयमिति पुरी यदि विषु सप्तसु चतुहिने एक पुरुषजाताऽऽलापको प्रतिपक्ष द्वितीय
२५५
Jain Education International
|
पुरिसजाय
दृष्टान्तभूतः वृक्षसूत्रं नास्ति, नाध्येतव्यमिति यावत् । इह भृतीनां दातिरुपुरुषधर्माणां दम्भूतग्यस वादिति निर्व कश्चिद्वृत्तः, तथा ऋजुः श्रविपरीतस्वभाव औचित्येन फलादादित्येक द्वितीये द्वितीयं पदं
फलाssदौ विपरीतः, तृतीये प्रथमपदं वक्रः- कुटिलः, चतुर्थः सुशानः, अथवा - पूर्वम ऋजुः श्रवक्रः पश्चादपि ऋजुः अवकः, अवारीका
-
-
पुरुषको बहिस्तात् शरीरा दिभिस्तथा तुरन्तर्नियायेन सुद तथा ऋजुस्तथैव, 'वङ्क' इति तु वक्रः, श्रन्तर्मायित्वेन कार प्रयुक्ताऽऽर्जवभावदुःसाधुवदिति द्वितीयः तृतीयस्तु कारणवशादर्शित बहिरनार्जवो ऽन्तर्निर्माय इति प्रवचन गुठि वृतादिति चतुर्थ पत तथाविचशठवदिति, कालभेदेन वा व्याख्येयम् २ | अथ ऋजु ऋजुपरित इत्यादिका एकादश चतुर्महिका लाघवार्थमतिदेशे नाऽऽह एवमित्यनेन भर्ना प्रजुरित्यादिनदर्शिक मभङ्गकमेण यचेति येन प्रकारेण परिणतपादिविशे
कविशेषितश्वर्थः उद्यतप्रयताभ्यां परस्परं प्रतिष क्षभूताभ्यां गमः - सदृशपाठः कृतः, ' तथा ' तेन प्रकारेख परिणत रूपादिविशेषितायामित्यर्थः जुवाम्यामपि भणितव्यः । क्रियान् स इत्याह- (०जाव परक्कमेत) ऋजुव वृक्षसूत्रात् त्रयोदशसूत्रं यावदित्यर्थः तत्र त्र ऋजु२ऋजुपरिएतानि पद सुवाचि वृतपुरुष दान्तिकस्वरूपाणि शेषाणि तु मनःप्रभृतीनि खप्त अट टान्तानीति १३ । स्था० ४ ठा० १ उ० ।
पुरुष दानाद
चत्तारि वत्था पत्ता । तं जहा सुद्धे गामं एगे सुद्धे १, सुगा २ अ या एगे सुद्धे ३ मु खाएंगे सुद्धे ४ | एवामेव चत्तारि पुरिसजाना पत्ता ।
महा-मुझे गानं एगे सुदे० चउमंगो ४ एवं परियतरूत्था सपविक्खा । चत्तारि पुरिसजाता पलता । तं जहा सुदेवायें प्रगे सुमो ४ एवं कप्पे जात्र परकमे । ( २३६ सूत्र )
चारित्यादि) स्पा नरं यं प निर्मल तवाहिकारावा पुनः शुद्ध मागन्तु कमलाभावादिति । अथवा- पूर्व शुद्धमासीदिदानीमपि शुद्धमेव पक्षी सुहानावेवेति । अथ दायि जना (यमेवेत्यादि शुजास्थादिना पुनः सु निर्मलानादिगुणतया कालापेक्षया वेति । (उमंगो ति) चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी चतुर्भङ्गं बा. पुंलिङ्गता चाऽत्र प्राकृतत्वात् । तदयमर्थो वस्त्रवच्चत्वारो भङ्गाः पुरु· बेऽपि वाच्या इति । एवमिति यथा शुद्धात् शुद्धपदे परे चतुर्भङ्गं सदान्तिकं वस्त्रमुक्तमेवं शुद्धपदप्रादे पतिपदेरुपपदे णि सपि प्रितपाणि यानीति तथाहि
1
" चत्तारि वस्था पत्ता तं जद्दा सुद्धे नामं एगे सुद्धपरि
For Private & Personal Use Only
www.jainelibrary.org