________________
पुरिसजाय
पुरो उदग्गधीरो, सव्वंगसमाधितो भो ॥ १ ॥ पलपल बिसमचम्यो, धूमसिरो यूलर पेरथ । थूलदलवालो, हरिपिंगललोय मंदो || २ || पीतवतो खुपदंत वालो । भीरू तत्थुब्विग्गो, दासी च भवे मिए णामं ॥ ३ ॥ एतेसिं हत्थी, थोवं थोषं तु जो हरति हस्थी । रूपेण व सीलेण व, सो संकिनो त्ति नायब्चो ॥ ४ ॥ भों मज सरए, मंदो उण मज्जते वसंतम्पि । मिड मजति हेमंते, संकियो सब्दकालम् ॥ ५ ॥ हस्तिभद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा बना दिविशेषिता यदाह' हो ग
39
धा गजाः । धनप्रचार सारूप्य सभ्य भेदोपलक्षिताः ॥ ॥ इति । तत्र भद्रो हस्ती भद्र एव धीरत्वाऽऽदिगुणयुक्तत्वात् मन्दो सभ्य एव धैर्यवेगाऽऽदिगुणेषु मन्दत्यात्र. मृगो मृग एव तनुदिना संकीर्ण किञ्चिङ्गन 55 दिगुणसंयुकत्या संकीर्ण [पवेति पुरुषोऽप्येवं मावनीयः । उत्तरसूत्राणि चत्वारि सदान्तिकानि भद्राऽऽदिपदानि चत्वारि तदधःक्रमेण बरवायैव भद्रमनः प्रभृतीनि च विन्यस्य " भद्दे णाममेगे भद्दभणे " इत्यादिना क्रमेण समवसेयानि । तत्र भद्रो जात्याssकाराभ्यां प्रशस्तः तथा भद्रं मनो यस्य । श्रथवा-भ अस्यैव मनो यस्य स तथा; धीर इत्यर्थः । मन्दं मन्दस्येव वा मनो यस्य स तथा नात्यन्तधीरः । एवं मृगमना भीरुरिस्यर्थः । संकीर्णमना भद्राऽऽदिचित्रलक्षणोपेतमना विचित्रचित्त इत्य र्थः । पुरुषास्तु वक्ष्यमाणभद्राऽदिलक्षणानुसारेण प्रशस्ताप्रश स्तस्वरूपा मन्तव्या इति । भद्राऽऽदिलक्षणमिदम्- 'महुगाथा' मधुगुटिकेच सीडिकेच पिङ्गले पिक्षी यस्य स तथा श्रानुपूर्येण परिपाट्या सुष्ठु जातः उत्पन्नो यः सोऽनुपूर्व सुजातः खजात्युतिकालमजतो हिल ssदिगुणयुक्तो भवति स चासौ दीर्घलालश्च दीर्घपुच्छ इति स तथा अनुपूर्वेण वा स्थूलसूक्ष्म सूक्ष्मतरलक्षणेन सुजातं दीर्घं लागलं यस्य स तथेति, पुरतः अग्रभागे उदग्र उनतः, तथा श्रीरः श्रक्षोभः तथा सर्वाण्यङ्गानि सम्यक्प्रमाणलक्षणोपेतत्वेन श्राहितानि व्यवस्थितानि यस्य स स
ने
समाहितो भद्रो नाम गजविशेषो भवतीति । 'चलगाद्दा ।
तथा
स्थूलशिराः, स्थूलकेन ( पेपण ति) पेचकेन पुच्छमूलेन न्युक्तः स्थूलनखदन्त बालो, हरिपिङ्गललोचनः सिंहवत् पिङ्गा. श्रो मन्दो गजविशेषो भवतीति । तंणु गाहा ?' तनुकःकुराः तनुग्रीवः तनुस्वक्-तनुवर्मा तनुकदन्तनखबालः, भीरुः - भयशीलः स्वभावतस्त्रस्तो भयकारणवशात् स्तब्धक करणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहाराSSदादेगवान् स्वयं प्रस्तः परानपि त्रासय भ मं तीति प्रासी च भवेन्मृगो नाम मजभेद इति 'सिंगाडा । "भो गाहा । कराख्ये । तथा 'दंतेहि हर भदो, मंदो हत्थेण ब्राहणाइत्थी । गत्ताधरेहि य मिश्र, संकिन्नो सव्यश्री इ ॥ १ ॥ इति स्था० ४ ठा० २ उ० ફ્
Jain Education International
( १०२१ ) अभिधानराजेन्धः ।
-
मृ मृ सं मं सं
पुरिसजाय
अधुना पुरुषजातप्रधानतया कायविशेषमाह-चत्तारि पुरिसजाया पष्मत्ता । तं जहा- किसे गामयेगे किसे, किसे खाममे दढे, दढे खाममेगे किसे, दढे खाममेगे दडे । चचारि पुरिसहाया पडतातं जड़ा किसे याममेगे किससरीरे, किसे याममेगे दसरीरे, दढे लाममेगे किससरीरे, दढे याममेगे दढसरीरे ४ । चचारि पुरिसजाया पण्यता । तं जहा - किस सरीरस्स खाममेगस्सादंसणे समुप्पा खो दढसरीरस्स, दढसरीरस्स या - ममेगस्स गाणदंसणे समुप्पअर यो किससरीरस्स एगस्स किससरीरस्स वि नागदं समुप्पा ददसiree वि, एगस्य खो किससरीरस्स नागदंसणे समुप्यार खो दढसरीरस्स । ( २८३ सूत्र )
(बचारि पुरिमेयादि) कव्यं नरं कृशस्त शरीरा पूर्वे पश्चादपि कुश पर अथवा भावेन हीनस स्वाऽऽदि स्वात्पुनः कृशः शरीराऽऽदिमिवं ढोऽपि विपर्ययादिति पू. सूत्रार्थावशेषाऽऽश्रितमेव द्वितीयं सूत्रं तत्र कृशी भावतः, शेषं सुगमम् | शस्यैव चतुर्भया ज्ञानोत्पादमाह (बचारीत्यादि) व्यक्तं किन्तु कुशशरीरस्य विविधतपसा भात्रितस्य शुभपरिणामसम्भवेन सदावरणसमभवात् ज्ञानं च दर्शनञ्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्श में स्थिकं केवलिया, न शरीरस्य तस्यदि उपतिश्वेन महता तथाविधशुभ परिणा माभावेन क्षयोपशमाऽऽद्यभावादित्येकः । तथा मन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते स्वस्थश. रीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमाऽऽ. दिभावा शरीरस्वास्वास्थ्यादिति द्वितीय तथा स्य
स्य या तत्पद्यते विशिष्ट संहननस्याल्पमोहस्योभयथापशुपरिभावात् नापेन इति तृतीयः । चतुर्थः सुखात ज्ञानदर्शनपर उक्त स्था०४ डा०२४० चचारि पुरिसजाता पाता से जहा तहेनायमेगे, नोत ना ममेगे,सोस्थी नाममेगे, पधाणे नाममेगे ४ । चत्तारि पुरिसजायापतजदा आतकरे नामयेगे यो परंतकरे |१| परंतकरे खाममेगे यो आतंक २, एमे आकरे बि परंतकवि ३, एगे यो आतकरे णो परंतकरे ४ | २ | चारि पुरिसजाया पचचा । तं जहा भावंतने याममे नो परंतमे, परंतमे नाममेगे, नो प्रातंत मे ०४ | ३ | चार पुरिसजायापता संजामादमे नाममेवे यो परंदमे ० ४।४। [ २०७ सूत्र ]
-
"साह" इत्यादिविप कराव्यानि तानि केवलं (तह ति) सेवकः सन् यथैवादि श्यते तथैव यः प्रवर्त्तते स तथा अन्यस्तु नो तथैवान्यथाऽपीस्वर्थ इति नोतथः तथा स्वस्तीत्याह, बरति वा सौवस्तिकः, प्राकृतत्वात्कारणासोबाची मालिका मागचा ऽऽदिन्यः । तेषामेवाभ्यया प्रचामः प्रभुरम्य
For Private & Personal Use Only
www.jainelibrary.org