________________
(२००६) पुरंदर अनिधानराजेन्डः।
पुरवर साहम्मियवच्छल्लम्मी, उज्जुनो निज्जिो न करणेहिं ।
तत्तमेव भविका गुणाकाराः, पालंतो य पयाओ, पयाउ इव वसणवारणी ॥२६॥
धत्त चित्तनिलये कृताऽऽदाराः ॥ ५० ॥ करया वि सो नरिंदो, बंधुमईसंजुत्रो सपरिवारो।
इति पुरन्दरराज बरितम् । ध० र० १ अधि. १२ गुण । श्रोलोयणोवविट्ठो. जा पिच्छइ निययपुरसोहं ॥२७॥ सुरपती, । " अक्खंडलो सुरवई, पुरंदरो वासयो सुणासीता बहुयडिंभनयरे-हि वेडिओ कोटिश्रो ब्व मच्छीहिं। रो।" पाइ० ना० २३ गाथा। धूलीधूसरदेहो, निम्मियश्राइबहुबहल बोलो ॥२८॥ पुरंदरजसा-पुरन्दरयशस्-स्त्री० । चम्पानगरीराजस्कन्दकभ. दंडी खंडनिवसणो, कुद्धो धावंतश्रो चउदिसास ।
गिन्याम् , निचू०१६ उ०। दिट्रो स मित्तविप्पो, जेणं नाराहिया विज्जा ॥२६॥
पुरंधी-पुरन्ध्री-स्त्री०। भार्यायाम् , " जाया पत्ती दारा, घरितं उबलक्खिय सरिया, विज्जा देवी निवेण इय भणइ । जणउवहासपरो वि-ज्जाइ विराहगो य इमो ॥ ३०॥
णी भज्जा पुरंधी य।" पाइ० ना० ५७ गाथा । तो कुवियाए वि मप, तुह दक्खिन्नेण मारिश्रो न इमो ।
पुरक्खड पुरस्कृत-त्रिः। अवश्यप्राप्तव्यतयाऽग्रे कृते,पञ्चा०४ सिक्वामित्तमिणं पुण. अह राया विन्नवर एवं ॥ ३१॥
विव० । चं० प्र० । प्रज्ञा० । अभिमुख कृते, श्रा० म०१ अ. जइ वि इमो परिसगो, तहा वि सज्जं करेसु तं देवि!। पुरक्खडभाव-पुरस्कृतभाव-पुं०1 भाविनो भावस्य योग्ये प्रा. काऊण मह पसायं. खमेसु एयं तु अवराहं ॥ ३२॥ भिमुख्य, श्राव०५०। तो देवी तं विप्पं, सज्जीकाउं असणं पत्ता।
पुरक्खाय-पुराख्यात-त्रि० । पूर्वकथिते, सूत्र. १ श्रु० ११० सकारिय जहउचियं, रन्ना वि विसजिओ एसो॥३३॥ १उ०। इत्तो य चिरं कालं, पालियअकलंकचरणकरणगुणो। पुरक्खार-पुरस्कार-पुं। पुरस्करणं पुरस्कारः। सर्वकार्येष्यप्र. सो विजयसेणसमणो, अणंतसुक्खं गोमुक्खं ॥३४॥
तः स्थापने, श्रावा०१ श्रु०५१०४ उ० । ध०। राया पुरंदरो वि हु, सिरिगुत्तं नंदणं ठविय रजे।
पुरच्छा-पुरस्तात्-अव्य० । पूर्वस्मिन् , सूत्र०१ शु० ५०१ सिरिविमलबोहकेबलि-पयमूले गिराहइ चरित्तं ॥ ३५॥ जाओ कमेण गीओ, एगल्लविहारपडिमपडिवन्नो।
उ०। दश। कुरुदेट्ठियगाम-स्स बाहेि अायावणापरमो ॥ ३६॥
पुरच्छिम-पौरस्त्य-त्रि० । अप्रभागे,०प्र०२० पाहु । भ०। संठविय रुक्वपुग्गल-दिट्ठी सुज्माणलोणपरमप्पा।
स्था । पूर्वस्यां दिशि, स्था०८ ठा। सू०प्र०। जा चिट्ठह स महप्पा, वजभुषणं तु ता दिट्ठो ॥ ३७॥ | पुरच्छिमदाहिणा-पूर्वदक्षिणा-
स्त्रीश्रग्निकोणे,स्था०१०ठा। तो कुविश्रो पल्लिवई, रे रे तइया मलितु मह माणं । पुरच्छिमद्ध-पौरस्त्याई-न०। पौरस्त्यं पूर्वम् । पूर्वार्द्ध, स्था. गच्छिहिसि कत्थ इरिह, इय भणिय स निठुरं पावो ॥३॥ २ ठा० ३ उ । मुणिणो चउद्दिसि झ, त्ति खित्तु तणकटुपत्तउक्करं। | पुरच्छिमा-पूर्वा-स्त्री० । प्राकृतशैल्या मागधदेशीभाषावृया पिंगलजालाभरभरिय-नयलं जालए जलणं ॥ ३६॥
! या साधुत्वम् । ऐन्द्रयां दिशि, आचा० १ श्रु० १ ० १ तो जह जह डझंतं, संकुडइ कलेवरे न सा जालं ।
उ० । स्था। तह तह मुणिणो वडइ, भाणमसंकुडियसुहभावं ॥ ४०॥
पुरच्छिमिल्ल-पौरस्त्य--त्रि० । पूर्व दिग्वर्तिनि पर्वते, "चत्तारि तत्तो चिंतारे जिय!, अपंतवाराउ ते सहियपुवो। इत्तो अणंतगुणदा-हदायगो निरयदहणो वि ॥४१॥
अंजणगपव्वया पराण तातं जहा-पुरच्छिमिल्ले०" इत्यादि । घणदवदुसहहुयासे, तिरिपसु विऽणंतसो तुम जीव!।
स्था.४ ठा०२ उ०। दहो पर अकाम तणेण न तर गुणो पत्तो ॥ ४२ ॥
पुरतोवाहत-पुरतोव्याहत-न० । “जहा जीवे भंते !नेरतिए इरिह सइंतस्ल विसु द्धझाणिणो नाणिणो सकामस्स ।
जीवे? गोयमा!जीवे सिय नेरतिए सिय अनेरतिए नेरतिए तत्तो अणंतगुणिया, थोवण वि निजरा तत्झ ॥ ४३ ॥
पुण नियमा जीवे।" इति पूर्वोपात्तव्याप्तियुक्त,श्रा०चू०१श्रण ता सहस जीव! सम्मं, खणमित्तं काउ केवलं मित्तं । पुररक्ख-पुररक्ष-पुं०। ग्रामरक्षके, " अारक्खो पुररक्खा ।" एयम्मि पल्जिनाहे, अशंतकम्मक्खयसहाप॥४४॥
पाइ ना० १६६ गाथा। इय सुद्धभावानलद-दुकम्मगहणो पलित्तबहिगत्तो।
पुरव-पूर्व-त्रिका "पूर्वस्य पुरवः"।४।२७०॥पूर्वशब्दस्य शौरस पुरंदररायरिसी, अंतगडो केवली जाश्रो ॥ ४५ ॥ शेन्यां पुरवाऽऽदेशो था। 'पुब्ब' शब्देऽभिहितार्थे, प्रा०४ पाद । बज भुश्री वि हुअाइगरु-यपावकारि त्ति परियणविमुक्को।
पुरवइ-पुरपति-पुंग पुरस्य पतिःपुरपतिः। प्रामाधिपती,प्रा० एगागी नस्संतो, निसि पडिओ अंधकूवम्मि ॥ ४६॥
म०१०। कलखुत्तसारखाइय-कीलयविद्धोयरो दुहवंतो। रुद्दज्माणोवगो, मरिउं पत्तो तमतमाए ॥४७॥
पुरवर-पुरवर-न० । नगरे, प्रश्न) ३ श्राश्र० द्वार। नगरेकदेजत्थ य पुरंदररिसी, सिद्धो अमरोह तत्थ हिटुहि।,
शभूते,प्रश्न ५ आश्र द्वार। "पुरवरकवाडोवमे से बच्छ ।" महिमा विहिया परमा, गंधोदगवरिसणाईहिं ॥४८॥
पुरवरकपाटोपमं (से) तस्य वक्ष उरस्थल, विस्तीर्णत्वाबंधुई विहु अहसु-द्धवंधुरं संजमं निसेवित्ता।
दिति । उत्त०२०। राजधानीरूपे प्रधाननगरे, प्रश्न०४ घरनाणदसण जुया, परमानंदं पयं पत्ता ॥ ४६॥
आधद्वार। "पुरवरपरिघव।"पुरवरपरिघवत् नगराइत्यवेत्य गुणरागसंभवं,
गेलावत् वर्तितौ वृत्तौ बाह्यवर्तितौ च बाहू यस्य स तथा । श्रीपुरन्दरनृपस्य वैभवम् ।
श्री । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org