________________
(२०००) अभिधानराजेन्द्रः |
पुरंदर
9
,
म्हानि केचन काष्ठपनिवेश संजाताः केचिदश्य शब्देन घुघुरायमाणा लोलुठ्यन्ते महीपीठे, अपरे शून्य. हृदया तो बम्भ्रम्यन्ते, अन्ये तीव्रतरविषप्रसरसंभू रामभूतादयेापरिभूता स्मितन्त्यतिप्रचुम्भोली केचित्पुनरारसम्यभ्याग्भिर्न शक्नुवन्ति जतुमपि कु टवचनैः केचन पुनः कदाचन स्खलन्ति कदाचिन्निपतन्ति कदाचिन्मूईम्ति कदाचन स्वपन्ति कदाचिज्जाप्रति क्षणमेकं पुन स्वपन्ति विषाऽऽवेगात् अन्ये पुनः सच निर्भरं स्वपन्ति न किमपि चेतयन्ते । एवं च तस्मिन् सकलेापे पुरे विनाऽभिभूते समागादेको महानुभागो बि नीतविनयवृन्दपरिवारो महानरेन्द्रः तच्च तथाविधं पुरमा लोक्य समुत्पुण्यकायेन तेन वनापि लोकाः यथाभो भो लोका मोचयामि वः सर्वानप्येतस्या महोरगविषबेदनायाः यदि मयोपदिशं क्रियामावरत । तैरुक्रम-कीटशी सा? | गारुडकक्रियापरिवृढः प्रोवाच श्रहो लोकाः प्रथममेव तावन्मामीशयसम्वेषयतिपत्तव्यो वेषः रक्षा सकलत्रिभुवनोदरविवरवर्तिनः प्राणिनः न वक्तव्यं सूक्ष्म. मप्यलीकं न प्रहीतव्यमदत्तं पालवितव्यं नवगुप्तिसनाथमजिला मोय स्पनेदेऽपि प्रतिबन्धः वर्जनीयं रजन्यां चतुर्विधमप्याहारजातं वस्तव्यं स्त्रीपशुपराडक विरहितवसति श्मशान गिरिगह्वर शून्यसदनकाननाऽऽदिषु क
भूमिकाष्ठशय्यासनं परिभ्रमित युगमादलोचनः जल्पनीयं द्विसमितागर्दितनिरवयं वचः भोकव्यमकृताकरितमननुमतमसंकल्पितं पिजातं. नि. वारणीयं सदाऽध्यकुशल चिन्तायां मानसं परिवर्जयितव्याः सर्वथा राजा ऽऽदिकथाः परित्यक्तव्यो दूरमकल्याणमिवसंप कं, परिहरणीयः सर्वे कुमारुडिसंबन्धः कर्तव्यानि यथाशक्ति सुधरतपश्चरणानि भ्रमितव्यमनियतविहारेण सोढव्याः सम्यग् परीषहोपसर्गाः तितिक्षणीयानि नीचदुभाषितानि भवितव्यं सर्वसय सर्वसः किंबहुना
1
क्षण
,
यस्यां क्रियायां न प्रमाद्यं, तथा कर्त्तव्यो मदुपदिष्टस्य मन्त्रस्य निरन्तरं जापः ततो निवर्तन्ते पूर्ववर्णितविषविकाराः, उन्मीलन्ति निर्मलबुद्धयः किं बहुभाषितया ?, प्राप्यते परम्परया तदपि परमाऽऽनन्दपदमिति । एवं च तस्य वचनं महाराज ! कैथन विषादेशविपरीत नेपामप्येके उपइसन्ति, अन्ये बधीरत अपरे निम्ति केन दुग्धित्वेन स्वशिल्पकरितानश्च कुचि कल्पः प्रतिप्रति ए केन अति अपरे श्रद्दधाना अपि नानुतिष्ठन्ति कचि
3
मधुकर्माणो महाभागा युक्तियुक्रमिति धनुतिष्ठ न्ति च । ततो मयाऽपि महाराज ! विषधरवेदनानिर्विशेनामृतमिव प्रतिपेदे तद्वचः, उररीकृतः सबहुमानं तत्समर्पितो घेषः मारेने मानतिदुष्करां क्रिषां तदेतन्मम मतमहये कारणं समजनिष्ट । तदाकराय नमान जयसेनपार्थिवेन प्रणम्य पृष्टो भूयोऽपि मुनीन्द्र:- भगवन् ! कथं ततादशविस्तारभया बर्तनगरं सकलमपि सहोदरेसति कथमेकेन करे सर्वेऽपि ते एकदा कथं पै क एव महानरेन्द्र वृन्दारका सफलजननिर्विपत्करणे सम र्थः, कथमेतादृशो विषनिर्घातन विधिरिति । ततः प्रोक्तं गुरु
,
- महाराज ! नेषं बहितं वचनमात्रं किं तु भव्यजनभववैराग्यकारणं समस्तमप्यन्तरङ्गभावार्थकलितम् । तथादि
Jain Education International
पुरंदर
" नैरयिकाऽऽदिभवाना-मावतों येन तत्र नरनाथ !। संसारस्तेनेह म्यगादि नगरं भवाऽऽवर्त्तम् ॥ १ ॥ कर्मपरिणामराजः सर्वेषां कालपतिसमेतः । जनको येन ततोऽमी, जीवाः सर्वेऽपि सोदर्याः ॥ २ ॥ अत्र भवावर्तपुरे त एव निवसन्त्यनन्तका जीवाः । एकेन विषधरेण च ते दष्टा येन शृणु तच्च ॥ ३ ॥ अष्टमस्थानफणो. दृढरूढकुचाखनामलिनदेहः । रत्यरतिचपलरसनो ज्ञानाऽऽवरणाऽऽदिडिम्भयुतः ॥ ४ ॥ कोपमहाविषकण्टक-विकरालो द्वेषरागनयनयुगः। मायादिमहादिप दाटी मियादयः ॥ ५ ॥ डास्याविचलनः सपरिकरखिभुवनं दशति निखिलम्। कृतवितविलनिवासी मोहमहाविषधरी भीमः ॥ ६ ॥ दा तेन जीवा मूतिच्चेतयन्ति न हि कार्यम् । मीलन्ते लोचनानि मात्र सुखानुभवनेन ॥ ७ ॥ अत्यधरैरिव संचायत सेवकजनेन । लग्नाः करे न देवं न गुरुं च मुणन्ति गतमतयः ॥ ८ ॥ किं मम युक्तमयुक्तं, किं वा मम कोऽहमिति तथाऽऽत्मानम् । न विदन्ति दितमपि तथा शूरयन्ति न गुरुभिरुपदिष्टम् ॥॥॥ समविषमाणि न सम्पण, बीज्ञन्तेनैव गुरुजनस्यापि । विदधत्यौचित्यं किल, मूला इव नालपन्ति परम् ॥ १० ॥ अतितीव्राभिहताः मा केन्द्रिया विगतयेाः । अल्प व रसतो. लुठन्ति विकलेन्द्रिया चरणी ११ ॥ शेवाश्च तत्रयुक्त्या शुन्य राजन ! दाहाऽऽदिदुःखदम्भो-लयस्तु नैरयिकजन्तूनाम् ॥ १२ ॥ येनासाताभिलघु-भुजङ्गमस्वातिनिष्ठुरो वंशः । तेषां जाती हो, शेयः सर्वत्र च विशेषः ॥ १३ ॥ अव्यक्तं विरसन्तः करिकरप्रभृतयो विनिर्दिशः । स्खलनपतनाssदिधर्माः, विज्ञेया मानवानां तु ॥ १४ ॥ जाग्रति ते प्रतिपना विति विषायानुभावेन । भूयो मोहविवशात् स्वपन्ति परिमुलांवर तिगुणाः ॥१५३ श्रविरतनिद्रावसतः स्वपन्ति देवाः सदेति सकलजने । मोहोरविपविधुरे गाडि जिवेन्द्रम् ॥ १६ ॥ यतिकरणीयायां सदा कियायां हि तदुपदिष्टायाम्। यदि मितिमा क्रियते सिद्धान्तमन्त्रजप ॥ १७॥ एकोऽपि समर्थो, मोहविषोच्छेदने त्रिभुवनस्य । निष्कारणमधुरसौ, भव्यानां परमकारुणिकः ॥ १८ ॥ एवमवगम्य नरपतिरपून् कमपि । भातस्थलमिलितकरः प्रणम्य मुनिराजमित्यूचे ॥ १६ ॥ सत्यमिदं मुनिपुङ्गष, वयमपि मोहविषधारिता अधिकम् । आरमदितयत्कालं ततः किमपि नैव ॥ २० ॥ अधुना तु राजसीस्थ्यं कृत्वाऽऽदत्स्ये मतं प्रभुपदान्ते । गुरुरप्याह नरेन्द्र ! क्षणमपि मा स्म प्रमादीस्त्वम् ॥ २१ ॥ तदनु पुरन्दरपुत्रे, राज्यभरं स्यस्य विजयसेननृपः । सामन्तकमलमाला -मन्त्र्यादियुतः प्रववाज ॥ २२ ॥ अथ मालत्यपि देवी, निजदुश्चरितं निवेद्य सुगुरूणाम् । कर्मवनगनदहन - प्रतिमां दीक्षां समादन्त ॥ २३ ॥ नम्रसुरासुर किन्नर - विद्याधरगीयमानश्शुभ्रयशाः । भोपकारहरण्यम्यत्र विजहार ॥ २४ ॥ "अह परिपाल र पुरन्दरोदरियहरियो। श्रपुव्यचेदया जिन्तु द्धारे य कारंतो ॥ २५ ॥
"3
For Private & Personal Use Only
-
www.jainelibrary.org