________________
पुरंदर
सापचया बुट्टा कुमरेण कह निवषा । hi हरियत्ति तम्रो, सो भण्इ इहऽत्थि वेयड्डे ॥ ८५ ॥ समिद्ध महपुर सामी विज्ञाह मणिकिरीटो। मंदीरबरचलिओ, घुम इह निलीय
॥
सरसहि सो. तं बालं दरिय लडन । पत्तो कुरामा विदुर वीवाह सामग॥ ८७ ॥ ताप विमा, आरोहण तथ तेण वि तह चेव कर. नीओ कुमरो तर्हि तीए ॥ ८८ ॥ दिट्ठो य तत्थ खयरो. बंधुमई सुपुन्ननयणजुयं । परिणय पातो व हकिओ नरवर ॥ ८६ ॥ रे रे सरेसु सत्थं, सुठु गवि करेसु जियलोयं । अविनिश्रवहर-पवण संपइ विण्डो सि ॥ ६० ॥ तं सोएं खपरो, संतो विडिया व रावसुवा । किमियं ति नियंतेहि, दिडो श्रमरुव निवतश्रो ॥ ११ ॥ नू बंधुमईए. कुढियत्ते कोषि श्रागो एस। इस वितिय करपगद्दिय कोदंड भराई ॥ ३२ ॥ रे बाल श्रीसर लहुं. मा मद्द सरपसरजलिर जलम् । सलभु व्व देस पं. ता हसिरो भाइ रायसुश्रो ॥ ६३ ॥ जो मुज्झर कजेसुं तं चिय बालं भणति समयचिऊ । पिप बंधु ॥ ६४ ॥ कि तु पहरेम आहे. निधरिदि देव पयस्त है। जर पुण अवगो, श्रज्ज वि ता पहरसु तुमेव ॥ ६५ ॥ तो कोवदट्टउट्ठो, खयरो मुंचेर निसियलरनियरं । विज्जाबलेण कुमरे - तं हयं निययबाणेहिं ॥ ६६ ॥ एवं परमुकं नराणंदणे जरा सप्पत्थं गरुडत्थे ण वायवत्थेण मेहत्थं ॥ ६७ ॥
मुको श्रयगोलो. खयरेणं बहुकुलिंग लयभीमो ।
खणं पडिगोले निवसु ॥ ६८ ॥ असमभाव, बंधुप विपस्स । विवासरे परोस कुमारेण ॥ २६ ॥ गाढप्पहारविदुरो परो सहस सि निवडियो प पाणा पणियं निवपुत्ते पुणो भणियं ॥ १०० ॥ उदगिर गुम हो। कापुरिस थिय जम्हा, न संडवते पुणे श्रप्पं ॥ १०१ ॥ तो श्रणुवमसुरडत्तण- इयहियो खेयरो भइ कुमरं । तुह किंकरुचिवय अहं, जं उचियं तं समाइससु ॥ १०२ ॥ चिता दिया बुता यंति ते थिय जयस्थि । जे धुव्यंते एवं दप्पुद्धरवइरिवग्गेण | ॥ १०३ ॥ श्रह तं बालं श्रासा - सिऊण गहिउं च जा निवंगरुहो । मंदिर पर सही तो भवियं मणिकिरीडे ॥ १०४॥ भजपनि भगिरी बंधुमकुम मह सामी ! ता परिय नियपा, लहु मह नयरं पवित्तेसु ॥ १०५ ॥ दारवाद, गंधमिदं पुरं कुमरो। नाही ते या पविती ॥ १०६ ॥ ततो नरिदपुत्ता, जुत्तो खयरेण निवसुयाए य । परमाणारुडी पत्ती मंदिराचं ॥ १०७ ॥ बाविय गंतुं, एगेणं वेयरेण सूरनियो । सो गुरुसामग्मी, चलियो कुमरस्य पचोणि १०८ ॥ पुरो पथि महाविभूईए ।
तो
Jain Education International
-
( १००७) अभिधानराजेन्द्रः |
"
पुरंदर
कुमरो कुमरी य तहा, श्रोयरिडं वरविमाणाश्री ॥ १०६ ॥ पण्या य निवइचरणे, तेरा वि अभिसंदिया पहिद्वेण । सव्वो रन्नो सिद्धो, खयरेणं कुमरबुत्ततो ॥ ११० ॥ अहरिसपवरवसेणं, सूरनिवेषं पुरंदरो तत्तो ।
महाकविगुरु
॥ ११९ ॥
।
बरपासायलगी. मणइसियलविलय दोदुगु व्व श्रमरो कुमरो अकमर बहुकालं ॥ ११२ ॥ अरिये जाय हमो चिट्ठर भडकोडि करकलियकण्यदंडे - वित्तिणा ताव इय भणिश्रो ॥११३॥ देव ! तुह दंसणत्थी, बहि चिट्ठा चउरवयणनामनरो ।
तु
मुंच मुंबइय कुमरेणुसे सिपवेसि तेयं ॥ ११४ ॥ तं नियजणय पहाणं, जाणिय श्रवगूहियं च पुच्छेद । कुस अम्माण एवं चिसो किं ।। ११५ दुहरि दुई अति बाह जलाऽऽविलनयणा, सव्वन्नू चैव तं मुणइ ॥ ११६ ॥ तं सुणिय विसन्नमणेो कुमरो पुच्छित्तु सूरनरनाहं । बंधु सहिओ दयमयरहसुदपरिकलियो ॥ ११७ ॥ समुदयागयसिरिविजय- सेरा नियविडियगपपरितोस ।
.3
-
हिमो पविडो नियं नपरि ॥ ११८ ॥ कुमरो दइयासहिश्रो, पणश्री अम्मापिऊण पयकमलं । तेद्दि वि आसीवार-हि ँ नंदिश्रो नंदिस हिरहि ॥ ११६ ॥ वह हरिलियस पल जणस्स निवइतण्यस्स दंसणत्थं च । संपत देतो, पडियकुंकुसुमभरो ॥ १२० ॥" अवान्तर क्षितिपाति सविनयमुद्यानपालकात्य श्रीविमल बोधसुगुरो-रागमनमचीकथन्दुच्चैः ॥ १२१ ॥ वापरस्तेभ्यो दच्या व दानमतिमानम् । युवराजपौरसाम+तसपियाम्परिकलितः ॥ १२२ ॥ वागन्पथिम्पुर-मधिरुढः प्रौढभक्रिसंभारः । पतिपतिचिन तिनिमित्तं निरगच्छ परिवारः ॥ १२३ ॥ दार्पितनिथि-तरागरखरखितैरिव प्रसभम् । सिन्दूरखुपुराण- करचरनसैर्विराजन्तम् १२४ ।। पुरपरियप्रतिमभूतं सुरशलशिलाविशालवशस्कम् । पार्श्वगायनं राजा मुनिराजनैशिष्ट ॥ १२४॥ युग्मम् ) तत उसी करीन्द्रादुम्मुच्य च चामराऽऽदि चिह्नानि । नत्वा गुरुपदकमलं प्रोवाच सुवाचमिति दृष्टः ॥ १२६ ॥ कि युष्माभिय-चिति सत्यपि रूपवमिमसरे । नृपवैभवोचितैरपि सुदुष्करं व्रतमिदं जगृहे ॥ १२७ ॥ जगदे जगदेकदिन सुरिया समाहितो भूप ! सृजन दिवातिविस्तर- मस्तीह पुरं भवाऽऽयम् १२ तस्मिम कुटुम्बी, संसारिक जीवनामकोऽभूचम् । सोहममे हि तरं वसति सकलमपि ॥ १२८ ॥ तत्र च वयं वसन्तः सर्व्वेऽप्येकेन निष्ठुरविषेण । निःशूकदन्दशूके--न नवघनाभेन किल दष्टाः ॥ १३० ॥
"
विषमविभावितत्वेन समागच्छन्त्य नाममुनिमीलति सोचनानि श्रवीभवन्ति प्रकामि विगलन्ति मतयः न बुध्यते कार्याऽऽदिविभागः न प रिज्ञायते निजमपि स्वरूपं तथास्यामि गरायते हि तोपदेशाः, न दृश्यन्ते समविषमाणि न विधीयन्ते औ वित्यप्रतिपत्तयः नालप्यन्ते समीपस्थाम्यपि स्वजन
For Private & Personal Use Only
www.jainelibrary.org