________________
(१०१०) पुरवरधम्म प्रन्निधानराजेन्दः ।
पुरिम पुरवरधम्म-पुरवरधर्म पुं० । पुरवरं प्रति भिन्ने लौकिके नचैत्यसंघाऽऽदिप्रयोजनं तदेवाऽऽकारः प्रत्याख्यानापवादो धम, स च क्वविकिश्चिद्विशिष्टोऽपि पौरभाषाप्रतिपादना
महत्तराकारस्तस्मादप्यन्यत्रेति योगः। यश्चात्रैव महत्तराकार
स्याभिधानं न नमस्कारसहिताऽऽदौ तत्र कालस्याल्पत्वं मदिलक्षणः। दश. १ अ.।
हत्वं च कारणमाचक्षते । ध०२ अधिः । श्रा०चू०। पुरस्सर-पुरस्सर-त्रि०। पूर्वस्मिन् , द्वा० २२ द्वा० । अग्रतः
पुरिमार्द्धशोध्या प्रतीचाराः । इदानीं येषु पुरिमार्द्ध प्रायकृते, वाच०।
श्चित्तं तान् गाथात्रयेणाऽऽहपुरा-पुरं-स्त्री० । "रो रा" ॥८1१।१६॥ इति रेफस्य रा श्रोह विभागुद्देसो-वगरणपइयचिरठवियपागडिए। इत्यादेशः। नगर्याम् , प्रा० १ पाद।
लोगुत्तरपरियट्टिय-पामिच्चपरभावकीए च ॥ ४० ॥ पुरा-श्रव्यः) । विवक्षितकालात्पूर्वस्मिन् , तं० । सूत्र ।
सग्गामाहडदद्दर-जहन्नमालोहडुज्झरे पढमे । भ० । विपा० । स्था) । प्राग्भवे, जी) ३ प्रति० ४ अधिक।
सुहमतिगिच्छासंथव-तिगमक्खियदायगोवहए ॥४१॥ "पुब्बा तत्थेव जत्थ पुरा" पासीदित्यर्थः । नि० चू ६ उ.। सूत्राचा हा विशे"पुरा पोराणाणं कम्माणं।"
पत्तेयपरंपरठवि-यपिहियमीसेयणतराईसु ।। पुरा पूर्वकाले, कृतानामिति गम्यते । एवं पुराणानां चिरन्त- पुरिमद्धं संकाए, जे संकइ तं समावजे ॥ ४२ ॥ नानाम् । विपा. १ श्रु.१ अ० । कला० ।
श्रोध. सामान्योद्दशि कं, विभागोद्देशे उद्दिष्टोद्देशसमुद्देश उपुराकड-पुराकृत त्रि। जन्मान्तरोपाते,दश ६ अ०।सूत्र ।। द्दिष्टसमादेशाऽऽख्यं विभागोद्देशिकप्रथमभेदचतुएयम । उपकपुराण--पुराण-त्रि० । पुरातने, सूत्र. २ श्रु० ६ श्र) । मा0 |
रण पूतिकाचिरस्थापनाप्रकटकरणम्। एप द्वन्द्वः तस्मिन् . लो
कोत्तरपरिवर्तितप्रामित्ययोः परभावक्रीते च।अत्रापि द्वन्द्वः। चिरन्तने, वृ०२ उ० । बहुकालीने, स्था०६ ठा० । अनेकम
स्वग्रामाऽऽहते दर्दरोद्भिन्ने जघन्यमालापहृते (उझरे पढमे घोपात्तत्वेन चिरन्तने, उत्त० ११) । श्रावा1 पश्चात्कृत
त्ति) भिकारो लाक्षणिकत्वाद् यावदर्थिकमिश्राख्यध्यवपूरश्रमणभावे, व्य० ७ उ० । वृ० । पुरातनवस्तुविषये हेतो,
कप्रथमभेदे। इहापि द्वन्द्वः। सूक्ष्मचिकित्सा वचनसंप्राप्तिका पू. स्था०६ ठा। पुरातनवस्तुवक्तव्यताप्रतिबद्धे कथानकमाये
घे पश्चात्संस्तवे उदकादिम्रक्षनमिश्रकर्दमं म्रक्षितरूपं पृथ्वी प्रन्थे, 'अङ्गानि घेदाश्चत्वारो. मीमांसा न्यायविस्तरः । धर्म
म्रक्षितम् उदकाहृतेतं...(?)कुकृतोत्कृष्ट्याख्यत्रिविधप्रत्येशास्त्रं पुराणं च, विद्या ह्येताश्चतुर्दश ॥१।" श्रा०म०१ श्रा।
कम्राक्षतं चेति त्रिकं म्रक्षितमपि यत् लोठयन्ती रूतं विरलपुराणकुम्मास-पुराणकुल्माष-पुं० । पुराणाः प्रभूतकालं या-|
यन्ती कर्त्तयन्ती, दायकाय दत्ते नदायकोपहृतम् । एषामपि घरसचित्ताः पुराणाश्च ते कुल्माषाश्च पुराणकुल्माषाः । पुरा द्वन्द्वः। तस्मिन् । यथोक्तम्-"बाले वुड्ढे मत्ते,उम्मत्ते थयिरे यजतनराजमाषेषु, उत्त० ८ ० ।'प्रभूतवर्षधृते कुल्माषे, रिए य । एए तिसेसवज्जा. एसि दायगोवहयं ॥१॥" तदत्र उस०८०।
पुरिमार्द्धप्रस्तावनाद्नेयम् , एतेभ्यो दायकेभ्यो ग्राहकाणामापुराणविणिजरा-पुराणविनिर्जरा-स्त्री. । चिरन्तनक्षपणाया- चामाम्लप्रायश्चित्तस्योक्लत्वात्।(पत्तेयपरंपरउवियपिहिय त्ति) म्, (३३ गाथा) श्राव० ४ अ०।
सुप्ले पःप्राकृतत्वात् । प्रत्येकशब्दस्य चोपलक्षणत्वात् सचि
त्तपृथिव्यादिषदायपरस्थापितपिहितेष्विति शेयम् । स्थापितं पुराणसावग-पुराणश्रावक-पुं०। पुराणनिगृहीतान्यणुप्रतानि
निक्षिप्तमुच्यते, बहुवचनात् संहृतछर्दितयोश्च । (मीसयणंतयस्य स श्रावकः । अविरतसम्यग्दृष्टौ, नि० चू० १६ श्र०।
राईसु ति) सूचकत्वान् सूत्रस्य मिश्रपृथ्व्यादिपढ़ायानपुराणा-पुराणा-खीणपश्चात्कृतव्रतायां साध्व्याम्, व्य०७उ०।
न्तरनिक्षिप्तसंहृतोन्मिथापरिणतछर्दितेष्वित्यर्थः । उन्मिश्रापुरादिवइ पुराधिपति-पुं० । श्रेष्ठिनि, वृ०४ उ०।
परिणतधोधानन्तरे विशोधनं योज्यम्। किंतहि मित्रं षट्वायोपुरिम-पूर्व-त्रि । " पूर्वस्य पुरिम" ॥८॥२ । १३५ ।। इति निमश्रं,मिश्रषटायापरिणतं चेत्येव योज्यम् । एषु सर्वेषु पुरिपूर्वस्य पुरिमाऽऽदेशः। प्राग्जाते, पञ्चा० ११ विव०। बृः।
मार्द्धप्रायश्चित्त शङ्कायां दोषमाशङ्कते,तस्याप्येकान्तदोषश्च प्राउत्त। "पुरिमपच्छिमाणं तित्थयराणं ।"स्था) ४ ठा० १ उ
यश्चित्तमापद्यते। जीत कालाध्वातीतानामधिकीभूतानां वा प्रस्फोटके, "छप्पुरिमा नव खोडा।" स्था० ६ ठा० । प्रवः। भक्ताऽऽदीनामन्येषां वा परिष्ठापनीयानां प्रस्रवणानाम विधि.
विवेचनायामशुद्धस्थण्डिलाऽऽदौ परित्यागे पुनःपुरिमार्द्धम् । पुरिमड-पुरिमार्द्ध-पूर्वार्द्ध-न०। पुरिमं पूर्व,तश्च तदर्द्ध च । दि.
जीत। मस्याऽऽये प्रहरदये, पञ्चा०५विव०। पूर्व ढे, स्था०५ ठा0
एयं चिय सामन्न, तवपडिमाऽभिग्गहाइयाणं पि। १ उ०। प्रहरवयकालावधिप्रत्याख्याने, व्य०१ उ०। पं०५०। ध० । आव०। श्रथ पूर्वार्द्धप्रत्याख्यानम्-'सूरे उग्गए पुरिमई निम्विइगाई पक्खिय, पुरिसाइविभागो नेयं ॥५१॥ पर बक्खाइ.चउब्विहं पिाहारं असणं पाणं खाइमं साइम एतदेव पुरिमार्द्धरूपं प्रायश्चित्तं सामान्य निर्विशे तपा-प्रतिअन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं माऽभिग्रहाऽऽदीनामपि।अयमर्थः तपो द्वादशविधं यथा--"श्रसाहुक्यणेणं महत्तरागारेणं सब्यसमाहिवरियागारेणं बोसिर
नशनमूनोदरता, वृतेः संक्षपणं रसत्यागःकायलशालीन।" पूर्व च तदर्द्ध च पूर्वार्द्ध दिनस्याऽऽयं प्रहरद्वयं, पूर्वार्द्ध तेति बाचं तपः प्रोक्लम ॥१॥ प्रायश्विसं ध्यानं, वैयावृत्याविनप्रत्यायपाति पूर्वाईप्रत्याख्यानं करोति, षडाकाराः पूर्ववत् । यावथोत्सर्गः। स्वाध्याय इति तपः षट्-प्रकारमाभ्यन्तरं भव(महत्तरागारेणं इति) महत्तरं प्रत्याख्यानानुपालनलभ्यनि- ति ॥२॥" तस्य तपसोऽकरणे प्रतिमा अपिद्वादश ए.मासिकी जरापेक्षया वृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्ला- द्विमासिकी २ त्रिमासिकी ३ चतुर्मासकी४पश्चमासिकी५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org