________________
- (१०००) पुणवासिगी अभिधानराजेन्द्रः।
पुरणोवाय एति,कुलोबकुलं या जोएति,कुलेण वा उवकुलेण वा कुलो
कुलं वा जोएर उवकुलं वा जोएड.कुलेण या जुत्ता उपकुलेग बकुलेण वा जुत्ता साविट्ठी पुलिमा जुत्तातिवत्तव्वं सिया ।
वा जुत्ता कत्तियपुरिणमा जुत्त त्ति वत्तब्वं सिपा' इत्यादि
तावद्वक्तव्यं यावदाषाढीपौर्णमासीसूत्रपर्यन्तः। तथा चाहता पोहबतिं णं पुस्लिमं किं कुलं जोएति,उबकुलं जोएति,
'जाव प्रासाढी पुनिमा जुत्तत्ति वत्तम्वं सिया'। तदेवं पौMकुलोवकुलं वा जोएति ? । ता कुलं वा जोति, उपकुलं मासी वक्तव्यतोक्का । सू० प्र० १० पाहु०५ पाहु. पाहु। वा जोएति , कुलोवकुलं वा जोएति , कुलं जोएमाणे (पौर्णमास्यानां चन्द्रयोगमधिकृत्य सन्निपातः 'अमावसा' उत्तरापोवया णक्खत्ते जोएति , उवकुलं जोएमाणे
शब्दे प्रथमभागे ७४६ पृष्ठे गतः) (कियत्सु मुहर्तेषु गतेषु
पौर्णमास्या अनन्तरममावस्या भवति-कियत्सु मुहूर्तेषु गते. पुवापुटुबया णक्खत्ते जोएति, कुलोवकुलं जोएमाणे
पु अमावस्यातः पौर्णमासीति 'अमावसा' शब्द प्रथमभागे मतभिसया णक्ख ते जोपति । पोहवति णं पुष्पमासिं णं
७४५ पृष्ठे गतम् ) " पंचसंवच्छरिए जुगे बावर्द्धि पुकुलं वा जोएति, उपकुलं वा जोएति,कुलोवकुलं वा जोए- निमाश्रो ।" स० ६१ सम । (संवच्छर' शब्दे ति, कुलेण वा जुत्ता ३ पुट्ठवता पुणिमा जुत्तात्ति वत्तव्वं
व्याख्यास्यते) सिया। ता पासोई णं पुमिमासिणं किं कुल जोएति, उ--
पुम्ममेह-पूर्णमेघ-पुं० । पुष्कलाऽऽवर्तमेघे, श्राब० ४१०। पकुलं जोएति, कुलोबकुल जोएति, णो लभति कुलोव
पुरणवत्थ पुण्यवस्त्र-न०। “हीरह जं आणंदे, वत्थं तं पुसव
त्थं ति।" पाइ० ना० २१२ गाथा । प्रमोदहतवस्त्रे, दे० ना०६ कुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उपकुलं
वर्ग ५३ गाथा। जोएमाणे रेवतीणक्खत्ते जोएति, प्रासोई णं पुस्लिमं च
पुष्मसंभार-पुण्यसंभार-पुं०।र्थिकरनामाऽऽदिशभकर्मसंकुलं वा जोएति, उबकुलं वा जोएति, कुलेण वा जुत्ता
चये, " अचिन्त्यपुण्यसंभार सामर्थ्यादेतदीदृशम्। तथा चोउपकुलेण वा जुत्ता अस्सादिणं पुलिमा जुत्त ति वत्तव्यं त्कृष्टपुरयाना, नास्त्यसाध्यं जगत्त्रये ॥१॥" हा० ३१ अष्टः । सिया, एवं णेतवाओ, पोसं पुषिमं जेट्ठामूलं पुषिमं च | पुमसेण-पूर्णसेन-पुं०राजगृहे नगरे श्रेणिकस्य राशो धारकुलोचकुलं पि जोएति, अवसेसासु णस्थि कुलोवकुलं ।। एयां जाते स्वनामख्याते पुत्रे,(स च वीरान्तिके प्रव्रज्य पो.
डशवर्षपर्यायः संलेखनया मृत्वा सर्वार्थसिद्धे विमाने उपप. (ता साविद्धिं णमित्यादि) 'ता' इति पूर्ववत्, श्राविष्ठी पौर्णमासी किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं वा
च महाविदेहे सेत्स्यतीति अनुत्तरोपपातिकदशानां द्वितीय
वर्ग प्रयोदशे अध्ययने सूनितम् । अणु। युनक्ति ? । भगवानाह-'ता कुलं वा' इत्यादि. कुलं वा युनकि, वाशब्दः समुचये, ततः कुलमपि युनतीत्यर्थः । एवं पुस्मा-पूर्णा-स्त्री० । पक्षस्य पञ्चम्यां दशम्यां पञ्चदश्याच मुपकुलमपि कुलोपकुलमपि, तत्र कुलं युजन् धनिष्ठानक्षत्रं तिथी, सू० प्र० १० पाहु) १३ पाहु) पाहु । प्र। पुनक्लि, तस्यैव कुलं (लतया) प्रसिद्धस्य सतः श्राविष्ठयां द० प० । पूर्णभद्रस्य यक्षेन्द्रस्याग्रमाहियाम् , स्था. ४ पौर्णमास्यां भावात् . उपकुलं युजन् श्रवणनक्षत्रं युनक्ति, ठा. १ उ० । (अभ्याः पूर्वोत्तरभवकथा 'अम्गमहिसी' कुलोपकुलं युजन अभिजिन्नक्षत्र युनक्ति, तद्धि तृतीयायां | शब्दे प्रथमभागे १७१ पृष्ठे गता) . 'श्रावि च्यां पौर्णमास्यां द्वादशसु मुहूर्तेषु किश्चित्समधिकेषु पुरमाग-पुत्राग-पुं) । पुमान् नाग इव श्रेष्ठः, प्रधानत्वात् स शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणेन सह सहच- एव । स्वनामख्याते पुण्यप्रधान,वृक्षभेदे, श्वेतोत्पले, जातीफरस्यात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि
ले, पारडवर्णहस्तिनि, नरश्रेष्ठे च । वाच०। अनु । प्रशा। तां परिसमापयतीति विवक्षितत्वात् युनतीत्युक्तम् । सम्प्रति
कल्प० । प्राचा। उपसंहारमाह-(साविढि णमित्यादि) यत एवं त्रिभिरपि
पुष्माणुभाव-पुण्यानुभाव- पुरुषाणां पुण्यविपाके, पो० कुलाऽऽदिभिः भाविष्ठयाः पौर्णमास्या योजनाऽस्ति, ततः
५विव०॥ श्राविष्ठी पौर्णमासी कुलं या युनक्ति उपकुलं वा युनक्ति
। कुलोपकुलं वा युनतीति वक्तव्यं स्यात्-इति स्वशिध्येभ्यः पुरणाम पुन्नाग-पुं० । " पुन्नागभागिन्योगों मः" । प्रतिपादनं कुर्यात् , यदि वा-बुलेन वा युक्ता सती आविष्ठी १६० ॥ इति गस्य मः । स्वनामख्याते पुष्पप्रधाने वनस्पती पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलन वा युक्तति प्रा० १ पाद। वक्तव्यं स्यात् , एवं शेषमपि सूत्रं निगमनीयं, यावत्-एवं परणाली-देशी-असत्याम् , . ना.६ वर्ग ५३ गाथा । मेयब्वामी' इत्यादि, एवमुक्तेन प्रकारेण शेषा अपि पौर्णमास्यो नेतव्याः-पाठक्रमेण वक्तव्याः, नवरं पौषी पौर्णमासी
पुस्लिमा-पूर्णिमा-स्त्री० । पौर्णमास्याम्, प्रा०म० १ अ०।"पं. ज्येष्ठामूली च पौर्णमासी कुलोपकुलमपि युनक्ति, अवशेषासु
चसंवच्छरिए णं जुगे वावट्ठि पुचिमाओ।" स० ६१ समः। व पौर्णमासीषु कुलोपकुले नास्तीति परिभाव्य बकायापुमोदयसहाय-पुण्योदयसहाय-त्रि०। पुण्यानुभावसहिते, ताश्ववम्-ता कसियं णं पुषिमासिणी किं कुलं वा जोपा. | षा०१. विव०। उपकुलं वा जोपहाता कुलं पि जोएर उपकुलं पि जोएडनो परमोचाय-परायोत्पाद-पुं०।पुण्योरपादने, “दया भूतेषु बरालमेर कुलोषकुलं, कुलं जोएमाणे कत्तिश्राण खत्ते जोएइ उ- ग्यं विधिदानं यथोचितम् । विशुद्धा शीलवृत्तिश्च,पुण्योपायाः . कुलं जोपमाणे भरणीनकालते जोपा, ता फसिनं गां पमिमं प्रकीर्तिताः॥१॥"षा०४ विव० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org