________________
(१००१) अन्निधानराजेन्द्रः।
पुत्तणत्तुपरियालपण यबहुल पुत्त-पुत्र-पुं० । पुनाति पितुराचारानुवर्तितयाऽऽत्मानमिति वा दोएहस्स वा तिएहस्स वा, उकोसं सयपुहत्तस्स पुत्रः। उत्त० ११० । सुते.सूत्र०११०२१०१ उ०। स्था०।।
जीवाणं पुत्तत्ताए हव्वमागच्छइ । एगजीवस्स णं भंते ! अनु० । औरसे, सूत्र०१ श्रु०६अ। अजे, उत्त०१६ ०। सं० अपत्ये, सूत्र. १ श्रु० १ ०२ उ०।
एगभवग्गहणणं केवइया जीवा पुत्तत्ताए हन्धमागपुत्रनिरूपणायाऽऽह
च्छति । गोयमा ! जहन्नेणं इक्को वा दो वा दसपुत्ता पम्मत्ता । तं जहा-अत्तए,खित्तए, दिप्मए,विस्मए,
तिमि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए
हव्वमागच्छति । से केणटेणं भंते ! एवं वुच्चइ० जाव हव्वओरसे, मोहरे, सोंडीरे, संबड्डे, ओववाइए, धम्मंतेवासी ॥
मागच्छह । गोयमा! इथिए य पुरिसस्स य कम्मकडाए (दस पुत्तत्यादि ) पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः सूनुः, तत्र आत्मनः पितृशरीराजात पात्मजो |
जोणीए मेहुणवत्तिए । नामं संजोए समुप्पज्जइ, ते दुहो यथा भरतस्याऽऽदित्ययशाः । क्षेत्र भार्या, तस्यां जातः क्षेत्र- सिणेहं संचिणंति; तत्थ णं जहन्नेणं इको वा दो वा तिमि जो, यथा पाण्डोः पारड्याः, लोकरूया तद्भार्यायाः कुन्त्या वा, उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हबमाएव तेषां पुत्रत्वान्न तु पाण्डोः,अदित्याऽऽदिभिर्जनितत्वादिति
गच्छइ, से तेणटेणं० जाव हव्वमागच्छइ ।। २श (दिसा ति) दत्तकः पुत्रतया वितील. यथा बाहुबलिनाऽनिलवेगः श्रूयते, स च पुत्रवत् पुत्रः,एवं सर्वत्र ३ (वि
मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान्यावद् योनिभूतं मए त्ति) विनयितः शिक्षा ग्राहितः४। [ोरसे त्ति ] उप- भवति , ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादिगतो जातो रसः पुत्रस्नेहलक्षणो यस्मिन् , पितृस्नेहलक्षणो
योनिप्रविष्टं बीजमेव, तत्र च वीजसमुदाय एको जीव वा यस्यासाघुपरसः,उरसि वा हृदये स्नेहावर्तते यः स और
उत्पद्यते, स च तेषां बीजस्वामिनां सर्वेषां पुत्री भवति । यत सःशमुखर एव मोखरो मुखरतया चाटुकरणतोय आत्मा- उक्तम्-( उक्कोसेणं सयपुहत्तस्लेत्यादि ) ( सयसहस्सपुहत्त नं पुत्रतया अभ्युपगमयति स मौखर इति भावः ६। शौ- ति) मत्स्याऽऽदीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भ ण्डीरः यः शार्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया
उत्पद्यते निष्पद्यते चेत्येकस्य एकभवग्रहणे लक्षपृथक्त्वं पुत्राप्रतिपद्यते, यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो
णां भवतीति । मनुष्ययोनी पुनरुत्पन्ना अपि बहवो न निराजसुतः श्रूयते ७।[अथवाऽऽत्मज एव गुणभेदाद्भिद्यते।
पद्यन्ते इति । ( इथिए पुरिसस्त य इति ) एतस्य " मेहु. तत्र ( विरणपत्ति) विज्ञकः परिडतोऽभयकुमारवत् ४ ।
णवत्तिए नामं संजोगे समुप्पजइ" इत्यनेन संबन्धः। क(ोरसे ति) उरसा वर्सत इति औरसो बलवान् , बाहु
स्यामसावुत्पद्यते ? , इत्याह-(कम्मकडाए जोणीए त्ति) वलीव ५, शौण्डीरः शूरो वासुदेववत् गर्वितो वा शौगडीरः
नामकर्मनिवर्तितायां योनौ । अथवा-कर्म मदनोद्दीपको व्या. " शौण्डं गर्वः” इति वचनात् ७१] (संवढे सि ) संवर्द्धितो
पारस्तत् कृतं यस्यां सा कर्मकता, अतस्तस्यां मैथुनस्य भोजनदानाऽऽदिनाऽनाथपुत्रकः। (ोववाइय त्ति) उपया
वृत्तिः प्रवृत्तियस्मिन्नसौ मैथुनवृत्तिको , मैथुनं वा प्रत्ययो चिते देवताऽऽराधने भव औपयाचितकः, अथवा-अवपातः
हेतुर्यस्मिन्नसौ स्वार्थि के कप्रत्यये मैथुनप्रत्ययिकः (नाम ति) सेवा,सा प्रयोजनमस्येति श्रावपातिकः, सेवक इति हृदयम् ,
नामनामवतोरभेदोपचारादेतन्नामेत्यर्थः। संयोगः सम्पर्कः। ६। तथा अन्ते समीपे वस्तुं शीलमस्येति, अन्तेवासी धर्मार्थ
(ते इति ) स्त्रीपुरुषा । (दुहनो ति) उभयतः स्नेहं रेतःशामन्तेवासी धर्मान्तेवासी , शिष्य इत्यर्थः १० । स्था०
णितलक्षणं. संचिनुतः संवन्धयत इति (मेहुणवत्तिए नाम
संजोए त्ति) प्रागुक्तम् । भ०२श ५ उ० । श्रीभगवत्युका १० ठा०।
एकपुत्रस्य नवशतपितरः कथं संभवन्ति ?.इति प्रश्ने, उत्तर"इदं तत्स्नेहसर्वस्वं, सममाढ्यदरिद्रयोः । अचन्दनमनौशीरं, हृदयस्यानुलेपनम् । १॥
म्वादश मुहूर्तान् यावीर्यमविनएं स्यात् तावत्कालावधि यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्तभाषिणा।
नवशवीमतवृषभाऽऽदिभिर्भुक्त गवादा यो गर्भ उत्पद्यते, स हित्वा सौख्यं च योगं च, तन्मे मनसि वर्तते ॥२॥"
तावतां पुत्रो भवतीति । १७२ प्र० । सेन०२ उल्ला०।"तस्स णं
अजगस्स नसुए होत्था इट्टे कते।" इति राजप्रश्नीयोपाने सूत्र० १ श्रु० ४ ० २ उ० । " अपुत्रस्य गतिर्ना
आर्यको नप्तृक उक्तः, श्राद्धविधिवृत्ती तु आर्यकः पुत्रः कथं स्ति।" इति न युक्तियुक्तम्, “ बहुपुत्रो हुपी गोधा, ता
प्रोक्तः, इति प्रश्ने. उत्तरम्-पुत्रो नप्ताऽप्यतीय वल्लभत्वात्पुत्रम्रचूडस्तथैव च । तेषां च प्रथमं स्वर्गः, पश्चाल्लोको ग
त्वेन लोकैर्व्यवहियते,तेनात्रापि नप्तृशब्दः पुत्रत्वेन व्यवहतः मिष्यति ॥१॥" उत्त० १४ श्र०।" बरं कूपशतात् वापी,
संभाव्यते । २५० प्र० । सेन० ३ उल्ला० । वरं वापीशतावू क्रतुः । वरं ऋतुशतात्पुत्रा, सत्यं पुत्र
वरम् ॥ २ ॥ स्था०४ ठा०३ उ० । पुरुषास पुत्तकारण-पुत्रकारण-न । सुतनिमिसे, सूत्र० १ श्रु०४ सर्गेऽपि स्त्री गर्भ धरति । बृ० ३ उ० । पुत्र इव पुत्रः ।
अ०२उ.! शिष्ये, उत्त०१०॥
पुत्तजीवय-पुत्रजीवक-पुं० । देशविशेषप्रतिबद्ध एकास्थि___ एकस्य पितुः कति पुत्राः
कवृक्षभेदे, प्रक्षा० १ पद। एगजीवे णं भंते ! एगभवग्गहणेणं केवइयाणं पु-पत्तणतपरियालपणयबहल-पुत्रनप्नृपरिवारमणयबहुल-त्रिका त्तत्ताप हव्वमागच्छइ ?। गोयमा ! जहनणं इक्कस्स पुत्राः सुताः, नप्तारः पौत्रा दौहित्राश्च, पतलक्षणो यः परिवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org