________________
पए पनासिणी अनिधानराजेन्द्रः।
पुरणमारिणी कस्य च मुहूर्तस्य एकचत्वारिंशति द्वापाटभागेष्वेकस्य च दशसु मुहूर्तेपु एकस्य च मुहूर्तस्य अशापश्चाशति द्वा. हापष्ट्रिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेपु शेषेषु, द्वितीयां पष्टिभागेषु एकम्य च द्वापष्टिभागस्य द्विचत्वारिंशति स. चत्री पौर्णमासी हस्तनक्षत्रमेकादशसु मुहूर्तप्वकम्य च मुहू. तषाटभागेषु शेषषु, तृतीयां ज्येष्ठामौली पर्णमामी सूलना। तस्य षटसु द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुश्चः क्षत्रं चतुर्पु मुहूर्तबेकस्य च मुहूर्तस्थाऽष्टादशसु द्वाष्टस्वारिंशति सप्तषष्टिभागेपु शेपेषु तृतीयां चैत्री पौर्णमासींचि- भागेषु एकस्य च द्वापष्टिभागस्याटाविंगती सप्तषष्टिभागषु पानक्षत्रमेकस्मिन् मुहूते एकस्य च मुहूर्तस्य अष्टाविंशती शेषेषु, चतुर्थी ज्येष्ठामौली पौर्णमासी ज्येष्ठानक्षत्रमेकस्य च द्वाषष्टिभागवेकस्य च द्वापष्टिभागस्य चत्वारिंशाते सप्तष- मुहूर्तस्य पञ्चचत्वारिंशति द्वाषाष्टिभागेष्वेकस्य च द्वापष्टिप्टिभागेषु शेषेषु, चतुर्थी चैत्री पौर्णमाली चित्रानक्षत्रं सप्त- भागस्य पञ्चदशसु सप्तषष्टिभागेषु शेपेषु, पञ्चमी ज्येष्ठाविंशती मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चपञ्चाशति द्वापष्टि- मौली पौर्णमासीम् अनुराधानक्षत्रं द्वादशसु मुहूर्तेषु एकस्य भागेषु एकस्य च द्वापप्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु च मुहूर्तस्प दशसु द्वापष्टिभागेपु एकस्य च द्वापष्टिभागस्य शेषेषु, पञ्चमी चैत्री पौर्णमासी हस्तनक्षत्रं चतुर्विशती मुहू! द्वयोः सप्तपष्टिभागयोः परिसमाप्तिमुपनयति ।१२। तेध्यकस्य व मुहर्तस्य विंशतौ द्वापष्टिभागेषु एकस्य च | आसाहिणं पुस्लिम कति णक्खता जोएंति । ता दो द्वापष्टिभागस्य चतुषु सतपष्टिभागेषु शेषेषु परिणमयति ॥६॥ | एक्खत्ता जोएंति । तं जहा-पुव्वासाहा, उत्तरासादा य • ता पइसाहिं णं पुमिमं कति णक्खता जोएंति ?। ॥ १२ ॥ (३८. सूत्र) दोसि णक्वत्ता जोएंति । तं जहा-साती,विसाहा य॥१०॥ (प्रासादि णमित्यादि)'ता' इति पूर्ववत् , अापाढीण( ता वासाहि णमित्यादि) 'ता' इति पूर्ववत्, वैशाखी,
मिति वाक्यालङ्कारे,पौर्णमासी कति नत्राणि युञ्जन्ति । भ. णमिति वाक्याल कारे.पौर्णमास कति नक्षत्राणि युजन्ति ।
गवानाह-(ता दो इत्यादि ) 'ता' इति पूर्ववत् , द्वेमक्ष अगदानाह-(ता दोषीत्यादि ) 'ता' इति प्राग्वत् द्वेन
युङले। तद्यथा-पूर्वाषाढा,उत्तराषाढा च। तत्र प्रथमामापाडी क्षत्रे युक्तः। तद्यथा-स्वातिः, विशाखा च, चशदादनुराधा पौर्णमासी मुत्तराषाढानक्षत्र पटिश तौ मुहूर्तेष्वेकस्य च मुहू. च । इदं हि-अनुराधानक्षत्रं विशाखातः परं, विशाखा चा
तस्य पडिशता द्वापष्टिमागेषु एकस्य च द्वापष्टिभागस्य चतुस्यां पौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां त. पञ्चाशति सप्तपष्टिभागेषु शेषेषु, द्वितीयामाषाढी पौर्णमा साक्षापात, नेहेति , तत्र प्रथमां वैशाखी पौर्णमासी वि. स पूर्वाधाडानक्षत्रं सप्तसु मुहूर्तेधेकस्य च मुहूर्तस्य त्रिपशाखानक्षत्रमश्सु मुहतेपु एकस्य च मुहर्तस्य षट्त्रिंश- ञ्चाशति द्वाषीहभागेबेकस्य च डाष्टिभागस्पैकचत्वारिंशति द्वापधिभागेयु एकस्य च द्वापष्टिभागस्य पदपश्चाशति स- ति सप्तपष्टिभागेषु शेषेषु. तृतीयामाषाढी पौर्णमासीम् उत्त'प्लटिभागेषु शेप द्वितीयां वैशाखी पौर्णमासी विशाखा-!
राषाढानक्ष त्रयोदशस मुहूर्तेषु एकस्य च मुहूर्तस्य प्रयोनक्षत्रं पञ्चविंशता मुहूर्नेषु एकस्य च महूर्तस्यैकस्मिन् द्वा
दशसु द्वापष्टिभागेपु एकस्य च द्वाषष्टिभागस्य सप्तविंशती 'परिभागे एकस्य च द्वापष्ठिभागस्य त्रिचत्वारिंशति सप्त
सप्तपष्टिभागेषु शेषेषु, चतुर्थीमाषाढी पौर्णमासीमुत्तराषाढा. परिभागेषु शेषपु, तृतीयां वैशाखी पौर्णमासीम् अनुरा. नक्षत्रमे कोनचत्वारिंशति मुहूतेषु एकस्य च मुहूर्तस्य चत्वाधानक्षत्रं पञ्चविंशती महतध्वेकस्य च मुइतस्य प्रयोवि
रिंशति हाष्टिभागेपु एकस्य च कापष्टिमागस्य चतुर्दश सु शता द्वापष्टिभागपु पकस्य च द्वापहिभागस्यै कोनत्रिशति सप्तपटिभागेषु शषेषु परिसमापयति, पञ्चमीमाषाढी पौर्ण - सप्तपरिभागेपु शेषयु, चतुर्थी वैशाखी पौर्णमासी विशाखा- मासीमुत्तरापाढानक्षत्रं स्वयं परिसमाप्नुवन् परिसमापयति । नक्षत्रमेकविंशत। मुहर्तेपु एकस्य च मुहर्तस्य पञ्चाशति
किमुक्तं भवति?-एकत्र पञ्चमी प्राषाढी पौर्णमासी समाद्वापष्टिभागेषु एकत्य च द्वापष्टिभागस्य षोडशसु सप्तप.
प्तिमेति अन्यत्र चन्द्रयोगमधिकृत्वोत्तराषाढानमिति । इह रिभागेषु शेषपु, पञ्चमी वैशाखी पौर्णमासी स्वातिनक्षत्रं सूत्रकृत एव शलीयं यद् यद् नक्षत्रं पौर्णम सीममावास्यां या त्रिषु मुहूर्तेपु एकस्य च मुहूर्तस्य पञ्चदशसु द्वापएिभागेषु
परिसमापयति तद्यावत् शेषे परिसमापयति तावत्तस्य एकस्य च द्वाएभागस्य त्रिपु सप्तपठिमागेषु शेषेषु प
शयं कथयति, ततस्तदनुरोधेनास्माभिरप्यत्र तथैवोक्तम् , रिणमयति ॥१०॥
यावता पुनर्यावत्यतिक्रान्ते परिसमापयति तावदेव प्रागुता जेट्ठामालिं णं पुषिमासिं णं कति णक्खत्ता जोएं
क्लकरणवशात् कथनीयं, चन्मप्रशप्ताबाप तथैव वक्ष्यामि,
अमावास्याधिकारमपि अनन्तरं तथैव पक्ष्यामः, तदेति । ता तिनि नक्खता जोएंति । तं जहा-अण- वं यानि नक्षत्राणि यां पौर्णमाप्ती युजन्ति तान्युक्तानि ।' राहा, जेट्ठा, मूलो य ॥ ११ ॥
संप्रति गतामपि मन्दमतिविषोधनार्थ कुलाऽऽदियो. (ता जेहामलिं णमित्यादि) 'ता' इति पूर्ववत् , ज्ये.
जनामाहठामौली, णमिति वाक्यभूषणे, पौर्णमासी कति नमाणिता साविढेि णं पुलिमासे णं किं कुलं जोएति, उबकुलं
जन्ति ? । भगवानाह- (ता इत्यादि) ता' इति पूर्ववत्, जोएति,कुलोबकुलं जोरति । ता कुलं वा जोएति, उव - श्रीणि नक्षत्राणि युञ्जन्ति । तद्यथा-अनुराधा, ज्येष्ठा सू.. कुलं वा जोएति, कुलोवकुलं वा जोएति, कुलं जोएमाणे लं च । तत्र प्रथमा ज्येष्ठामाली पौर्णमासी मूलनक्षत्रं स.
धणिहाणक्वते जोएति, उवकुलं जोएमाणे सवणे णप्तदशसु मुहूसेपु एकस्य च मुहूर्तस्यैकत्रिंशति द्वापष्टिभागेप्वेकस्य च द्वापटिभागस्य पञ्चपञ्चाशति सप्तपष्टिभागेषु शे-
"
खत"
खत्ते जोएति, कुलोबकुलं जोएमाणे अभिईणक्ख ते जोपेषु, द्वितीयां ज्येष्ठामौली पौर्णमासी ज्येष्ठानक्षत्रं त्रयो-। एति । साविढि पुलिम कुलं वा जोएति उपकुलं वा जो
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org