________________
(E ) पुण्गामासिणी अभिधानराजेन्दः।
पुराणमासिणी च द्वाषष्ठिभागस्य नवसु सप्तषष्टिभागेषु शेपेषु परिसमा- (ता माहि णमित्यादि ) 'ता' इति पूर्ववत् , माघीं, णमितिपयति ॥ ४॥
वाक्यालारे, पौर्णमासी कति नक्षत्राणि युञ्जति ?। भगता मग्गसिरिंण पुम्मिमं कइ णक्खत्ता जोएंति । ता दो- वानाह (ता दोलीत्यादि) द्वे नक्षत्रे युक्तः। तद्यथा-अललिणवत्ता जोएंति । तं जहा-रोहिणी.मग्गसिरो य ॥५॥ षा, मघा च । चशब्दात्काश्चिन्माधी पौर्णमासी पूर्वफाल्गुनी'ता' इति पूर्ववत्, कति नक्षत्राणि मार्गशीर्षी पौर्णमासी
नक्षत्र काश्चि पुष्यनक्षत्रं च । तद्यथा-प्रथमा माघी पौर्णमासी युजन्ति ? । भगवानाह-( ता दोसीत्यादि ) 'ता' इति
मघानक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकपञ्चाशप्राग्वत्, दे नक्षत्रे युक, तद्यथा-रोहिणिका, मृगशिरश्च ।
ति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनषष्टौ सप्तष.. मत्र प्रथमां मार्गशीर्षी पौर्णमासी मृगशिरोऽपसु मुहत्तेष्वे
टिभागेषु शेषेषु, द्वितीयां माघी पौर्णमासीमश्लेषानक्षत्रमएस कस्य च मुहूर्तस्य सम्बन्धिनो द्वापष्टिभागस्य सत्केष्वेक
मुहूर्तेषु एकस्य च मुहूर्तस्य षोडशसु द्वापष्टिभागेष्येकस्य च षा सप्तटिभागेषु शेवेषु, द्वितीयां मार्गशीर्षी पौर्णमा
जाष्टिभागस्य घचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां सी रोहिणीनक्षत्रं पञ्चसु मुहूर्तेषु एकस्य च मुहूर्तस्य ष.
माघी पौर्णमासी पूर्वफाल्गुनीनक्षत्रमष्टाविंशत। मुहूर्तेषु एकद्विशती डापष्टिभागेष्वेकस्य च द्वापष्टिभागस्याणाचत्वारिंश
स्य च मुहर्तस्य अष्टाविंशति द्वापष्टिभागेषु एकस्य च द्वाति सप्तपष्टिभागेषु शेषेषु, तृतीयां मार्गशीर्षी पौर्णमासी
षष्टिभागस्य द्वाविंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी मा. रोहिणीनक्षत्रमेकविंशती मुहूर्तेषु एकस्य च मुहूर्तस्य त्रि.
घी पौर्णमासी मघानक्षत्रं पञ्चविंशती मुहूर्तेषु एकस्य च पञ्चाशति द्वाषष्टिभागष्वेकस्य च द्वापष्टिभागस्य पञ्चचत्वा.
मुहूर्तस्य विषु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्यैकोरिंशति सप्तषष्टिभागेषु शेपेषु, चतुर्थी मार्गशीर्षी पौर्णमासी
नविशती सप्तरष्टिभागेषु शेषेषु, पञ्चमी माघी पौर्णमासी मृगशिरोनक्षत्रं द्वाविंशतौ मुहूतेषु एकस्य च मुहूर्तस्य
पुण्यनतत्रं षट्स मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिंशति द्वा. त्रयोदशसु द्वापटिमागेष्वेकस्य च द्वापष्टिभागस्यैकविंशती
पष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पट्सु सप्तषष्टिभागेषु सप्तपष्टिभागेपु शेषेषु, पश्चमी मार्गशीर्षी पौर्णमासी रोहि
शेषेषु परिसमापयति ॥ ७॥ णीनक्षत्रम् अष्टादशसु मुहर्सषु एकस्य च मुहूर्तस्य चत्वा- __ता फग्गुणि गं पुमिमं कति णक्खत्ता जोएंति ? । ता रिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्याटसु सप्तपटिभागेषु शेषेषु परिणमयति ॥ ५॥
दुभि नक्षत्ता। जोएंति तं जहा-पुब्बफग्गुणी,उत्तराफग्गु
। णी य ॥८॥ ता पोसिणं पुस्लिम कति णखत्ता जोएंति । ता तिमि
(ता फग्गुणिं णमित्यादि) 'ता' इति पूर्ववत् , फाल्गुनी,ण'णक्खत्ता जोएंति । तं जहा-अदा,पुणवमू, पुस्सो॥६॥
मिति वाक्यालङ्कारे, पौर्णमासी कति नक्षत्राणि युअन्ति ? (ता पोसिं णमित्यादि) 'ता' इति पूर्ववत् , पोपी, णमिति
भगवानाह ( ता दोषीत्यादि) 'ता' इति प्राग्वत् ,द्वे नक्षत्रे, चाक्पालङ्कारे, पौर्णमासी कति नक्षत्राणि युञ्जन्ति । भग
तद्यथा-पूर्वफाल्गुनी, उत्तरफाल्गुनी च । तत्र प्रथमा फाल्बानाह-(ता इत्यादि ) 'ता' इति पूर्ववत् , त्रीणि नक्षत्राणि
गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं विंशता मुहूर्तेषु एकयुञ्जन्ति । तद्यथा-श्राद्री, पुनर्वसुः, पुष्यश्च । तत्र प्रथमां पौ- स्य च मुहूर्तस्य षट्चत्वारिंशति द्वापष्टिभागेषु पकस्य च पी पौर्णमासी पुनर्वसुनक्षत्र द्वयोर्मुहूर्तयोरेकस्य च मुहूर्त- द्वापष्टिभागस्याष्टापश्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां स्थ षट्पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं द्वयोर्मुहूर्तयोरेकस्य पौ सप्तषष्टिभागेषु, द्वितीयां पौषी पौर्णमासी एकोनत्रि- च द्वापष्टिभागस्य पश्चवत्वारिंशति सप्तपष्टिभागेषु शेपेषु, शति मुहूर्तेषु एकस्य च मुहूर्तस्यैकविंशती द्वापटिभागेषु तृतीयां फाल्गुनी पर्णिमासीमुत्तराफाल्गुनीनक्षत्रं सप्तसु मुपकस्य च द्वावष्टिभागस्य सप्तचत्वारिंशति सप्तपष्टिभागेषु हर्तेष्वेकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वापटिभागेषु एकशेषेषु, तृतीयां पौषी पौर्णमासीमधिकमासादालनामा. | स्य च द्वाषष्टिभागस्य एकविंशति सप्तषष्टिभागेषु शेषेषु,
नक्षत्रं दशसु मुद्दतेष्वेकस्य च मुहूर्तस्याष्टाचत्वारिंशति चतुर्थी फाल्गुनी पौर्णमासीमुत्तरफाल्गुनीनक्षत्रं त्रयस्त्रिंशद्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुर्विंशति सप्तपष्टि- ति मुहूर्तेषु एकस्य च मुहूर्तस्य षष्टी द्वापष्टिभागेष्येकस्य च भागेषु शेपेषु. अधिकमासभाविनी पुनस्तामेव तृतीयां पी- द्वाष्टिभागस्याऽष्टादशसु सप्तषप्टिभागेपु शेषेषु, पञ्चमी णमास पुष्यनक्षत्रमेकोनविंशता मुहूर्तेषु एकस्य च मुहूर्न- फाल्गुनी पौर्णमासी पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूर्तेप्चस्य त्रिचत्वारिंशतिद्वाषष्ठिभागेषु एकस्य च द्वाषष्टिभागस्य
कस्य च मुहूतस्य पञ्चविंशतौ द्वापष्टिसङ्ख्येषु भागेष्वेप्रविशति सप्त राष्टिभागेषु शेषेषु, चतुर्थी पौषी पौर्णमासी
कस्य च द्वापष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु शेषेषु पुनर्वसुनक्षत्रं षोडशसु मुहूर्तेषु एकस्य च मुहूर्तस्य अष्टसु
परिसमापयति ॥८॥ द्वापष्टिभागेसु एकस्य च द्वापष्टिभागस्य विंशती सप्तसष्टिमागेषु शेषेषु, पञ्चमी पौषी पौर्णमासी पुनर्वसनक्षत्रं द्वि- ता चितिं णं पुस्मिम कति णक्खत्ता जोएंति । ता दोचत्वारिंशति मुहर्नेष्वेकस्य च मुहूर्तस्य पञ्चविंशति द्वापष्टि- मि नक्खत्ता जोएंति । तं जहा-हत्थो,चित्ता य॥६॥ भागेसु एकस्य च द्वाषष्टिभागस्य सप्तसु सप्तपष्टिभागेषु शेषेषु, परिसमाप्तिं नयति ॥६॥
(ता चित्ति णमित्यादि ) 'ता' इति पूर्ववत् , चैत्री पार्णमा
सी कति नक्षत्राणि युञ्जन्ति ? । भगवानाह-( ता इत्याता माहिणं पुमिमं कति णक्खत्ता जोएंति । ता दोषि
दि) द्वे नक्षत्रे युक्तः। तद्यथा-हस्तः, चित्रा च । तत्र नक्खत्ता जोरिति । तं जहा--अस्ससा, महा य ॥ ७॥ । प्रथमां चैत्री पौर्णमासी चित्रानक्षत्रं चतुर्दशसु मुहूर्तेष्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org