________________
पुरामामासिगी भनिधानराजेन्द्रः।
पुराणमासिणी एकस्य च मुहूर्तस्य पञ्चविशं शतं द्वापष्टिभागानाम् १२५. प. खेकस्य च द्वापष्टिभागस्यैकादशसु सप्तपष्टिभागेषु शेषेषु कस्य च द्वापष्टिभागस्य पञ्चविंशतिः सप्तपष्टिभागाः २५, तत्र परिणमयति । पोडशभिः शतैरटानिशदधिकैः १६३८, मुहूर्तानामेकस्य च
ता आसोईणं पुम्मिमं कतिणक्खत्ता जोमंति ?। तादोमि मुहूर्तस्याप्टाचत्वारिंशता द्वाषष्टिभागः ४८. एकस्य च द्वापहिभागस्य द्वात्रिंशदधिकेन शतेन १३२, द्वो नक्षत्रपर्यायौ शु
नक्खत्ता जोएंति । तं जहा-रेवती य, अस्सिणी य ॥३॥ ख्यतःस्थिताः पश्चात् द्वादश मुहूर्ताः १२, एकस्य च मुहर्त्त ( ता पासोईणमित्यादि) आश्वयुजी. णमिति वाक्यास्य पञ्चसप्ततिषष्ठिभागाः ७५, एकस्य च द्वापष्टिभागस्य
लकारे, पार्ममासी कति नक्षत्राणि युञ्जन्ति । भगवानाहसप्तविंशतिः सप्तपष्टिभागाः २७, ततो नवभिमुहूतेरेकस्य च (तात्यादि) 'ता'ति पर्ववत ये न तो युक्तः, तयमुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य |
था-रेवती च, अश्वनी च । इहोत्तरभद्रपदान त्रमपि काश्चिषट्पष्टया सप्तषष्टिभागैरभिजिन्नक्षवं शुद्धयति, स्थिताः प
दाश्वयुजी पौर्णमासी परिसमापयति, परं तत्प्रौष्ठपदीमपि श्वात् त्रयोदश्श मुहूर्ताः १३ । एकस्य च मुहूर्तस्य पश्चाशत् |
पौर्णमासी परिसमापयति. तत्रैव च लोके तस्य प्राधान्यं तडापष्टिभागाः एकस्य च द्वाषाष्टिभागस्याष्टाविंशतिः सप्त
माम्ना तस्याः पौर्णमास्या अभिधानात् अतस्तादेह न 'पष्टिभागाः आगतं श्रवणनक्षत्रं शितो मुहतेष्वेकस्य च
विवक्षितमित्यदोषः। तथाहि-प्रथमामाश्वयुजी पौर्णमासीममुहर्तस्य एकादशसु द्वापष्टिमागेषु एकस्य च द्वाष्टि
श्विनीनक्षत्रमकविंशता मुहूर्तेधेकस्य च । द्वापष्टिभागस्य भागस्यैकोनचत्वारिंशति सप्तपष्टिभागेषु शेषेषु वतीयां श्रा
त्रिपष्टौ सप्तपष्ट्रिभागेषु शेषेषु पारेसमापयति , द्वितीयाविष्ठी पाखमासी परिसमापयति, एवं चतुर्थी श्राविष्ठी पौष
माश्वयुनी पौर्णमासी रेवतीनक्षत्रं सप्तदशसु मुहर्नेष्वे मासी धनिष्ठानक्षत्रं षोडशसु मुहूप्वेकस्य च मुहर्सस्य
कस्य च मुहूर्तस्य पत्रिंशति द्वापष्टिभागेवेकस्य च द्वा प्रयविंशति ठाष्टिभागवेकस्य च डाष्टिभागस्य पञ्च
पाटभागस्य पञ्चाशात सप्तषष्टिभागेषु शेषेषु, तृतीयामाश्वविंशती सप्तषष्टिमागेषु शेषेषु परिसमापयति, पश्चमी श्रा
युजी पासमासामुत्तरभद्रपदानक्षत्रं चतुर्दशसु मुहूसेंपु ए. विष्ठी पौर्यमासी श्रवणनक्ष द्वादशसु मुहूर्तेवेकस्य च
कस्य च मुहूर्तस्य एकस्मिन् द्वापष्टिभागे एकस्य च मुहूर्तस्य षष्टि सख्येषु द्वापष्टिभागेष्वेकस्य च द्वाप
द्वापष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेषु शेषेषु चतु. हिमागस्य द्वाविंशती सप्तपष्टिभागेषु शेषेषु परिसमाप्ति
थीमाश्वयुजी पौर्णमासी रेवानक्षत्रं चतुर्प मुहर्तेषु एकस्य नयतीति । तदेवं यानि नक्षत्राण धाविष्टी पौर्णमासी
च मुहूर्तस्य त्रयस्त्रिंशति द्वापष्टिभागेष्वेकस्य द्वापष्टिभागपरिसमापयन्ति तान्युक्तानि ॥ १॥
स्य प्रयोविंशती सप्तषष्टिभागेषु शेषेषु, पञ्चमीमाश्वयुजी ___ सम्प्रति यानि प्रोष्ठपदी परिसमापयन्ति तान्याह
पौर्णमासीमुत्तरभद्रपदानक्षत्रमेकस्य च मुहूर्तस्य पश्चात ता पोढवतिं यं पोषिमं कति णक्खचा जोरंति। ता
द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य दशसु सप्तपतिणि णक्खत्ता जोएंति । तं जहा-सतभिसया, पुव्वासा- प्टिभागेषु शेषेषु परिसमापयति ॥ ३॥ ढवती, उत्तरापोडवया ॥ २॥
____ता कत्तियं णं पुस्लिम कति णक्खता जोएंति ? । ता ( ता पोटुवई पं इत्यादि ) ता इति पूर्ववत् , प्रोष्ठपदी दोसि नक्खत्ता जोएंति । तं जहा-भरणी य कत्तिथा भाद्रपदी, णमिति वाक्याल घारे, पौर्णमासी कति नक
य॥४॥ त्राणि युञ्जन्ति ?-कति नक्षत्राणि यथायोगं चन्द्रेण सह सं. युज्य परिसमापयन्तीत्यर्थः? , एवं सर्वत्रापि युञ्जन्तीत्यस्य ( कत्तियं णमित्यादि) कार्तिकी पौर्णमासी कति नक्षपदस्य भावना कर्तव्या । भगवानाह-(ता इत्यादि ) 'ता' इ. त्राणि युञ्जन्ति ?। भगवानाह-द्वे नक्षत्रे युक्तः, तद्यथाति पूर्ववत् , बीणि नक्षत्राणि युञ्जन्ति , तद्यथा-शतभि.
भरणी, कृत्तिका वा।इहाऽप्यश्विनीनक्षत्रमपि काञ्चित् का. पक्, पूर्वप्रोष्ठपदा, उत्तरप्रोष्ठपदा च । तत्र प्रथमां प्रोष्ठप तिकी पौर्णमासी परिसमापयति, परं तदाश्वयुज्यां पौर्णदी पौर्णमासीमुत्तरभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेषु ए. मास्यां प्रधानमितीह तन्न विवक्षितं, तत्र प्रथमां कार्तिकी कस्य च मुहर्सस्य चतुर्दशसु द्वाषष्टिभागेषु चतुष्षष्टी स- पौर्णमासी कृत्तिकानक्षत्रमेकस्य च मुहूर्तस्य चतुर्पु द्वापतषष्टिभागेषु शेषेषु परिसमापयति नयति । द्वितीयां प्रौष्ठप- टिभागेष्वेकस्य च द्वापष्टिभागस्य द्वाषzी सप्तपष्टिभागेषु दी पौर्णमासी पूर्वभद्रपदानक्षत्रमष्टसु मुहूर्तेषु शेषेवेक शेषेषु, द्वितीयां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं पतिस्थ च महर्तस्यै कचत्वारिंशति द्वाषीष्टभागबेकस्य च द्वा. शती मुहूर्तेष्वेकस्य च मुहूर्तस्यैकत्रिशति द्वापष्टिभागेपु षष्टिभागस्यैकपञ्चाशति सप्तपष्टिभागेषु शेषेषु परिणमय- | एकस्य च द्वाषष्टिभागस्यैकोनपश्चाशति सप्तपष्टिभागेपु शेति । तृतीयां प्रौष्ठपदी पोर्ममासी शतभिषक पञ्चसु षेषु, तृतीयां कार्तिकी पौर्णमासीमश्विनीनक्षत्रं सप्त ममुहूतेषु एकस्य च मुहूर्तस्य षट्सु द्वापष्टिभागेषु एस्य च इर्तेष्वकस्य च मुहूर्तस्याप्टापश्चाशति द्वापष्टिभागेयकस्य द्वाषष्टिभागस्याष्टाविंशती सप्तपष्टिभागेषु शेषेषु, चतुर्थी | च द्वाषष्टिभागस्य पत्रिंशात ससपष्टिभागेषु शेषेषु, प्रौष्ठपर्दी पौसभासीम् उत्तरभद्रपदानक्षत्रं चत्वारिंशति म. चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्र पोडशसु इसेष्वेकस्य च मुहूर्तस्यैकचत्वारिंशति द्वापष्टिभागेष ए. महसेवेकस्य च मुहूर्तस्याप्टापञ्चाशति द्वापटिभागेष्वेकस्य च द्वावष्टिभागस्य चतुर्विशतौ सप्तषष्टिभागेषु शेष- कस्य च द्वापष्टिभागस्य द्वविंशती सप्तषधिभागेषु शेधु, पञ्चमी प्रौष्ठपी पौर्णमासी पूर्वभद्रपदानक्षत्रमेकर्षिश- पेष, पश्चमी कार्तिकी पौर्णमासी भरणीनक्ष नव मुहत्तेतो मुसेवेकस्य च मनस्य पञ्चपञ्चाशति द्वापष्टिभाग- बकस्य च महतस्य पञ्च वत्वारिंशति द्वापष्टिभागेषु एकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org