________________
(६६) पएयामासिणी अनिधानराजेन्द्रः ।
पएगामासिगी ८२, एतानि द्वापष्टिभागाऽऽनयनार्थ द्वाषष्टया गुण्यन्ते, जात- धनकं कर्तव्यं, केवलमािजदादिकं न तु पुनर्वसुप्रभृतिक, मेकं लक्षमकनवतिः सहस्राणि चतुरशीत्यधिकानि १६१०८- शुद्धे च शोधनके यत् शेषमवतिष्ठते तत् भवनक्षत्र पौ. ४, तेषां छेदराशिना ४१५४ भागो हियते,लब्धाः पदवत्वारि- र्णमासीयुक्तम् , तस्मिश्च नक्षत्रे करीति उहुपतिश्चन्द्रमाः शत् मुहर्तस्य द्वापष्टिभागा: मां पुनर्थ सुनक्षत्रस्य शोधनक- परिपूर्णः पौर्णमासी विमलामिति । एष पौर्णमासीचन्द्रनक्षनिष्पत्तिः॥४॥ शेषनक्षत्राणां शोधनकान्याह-(बावत्तरंसयमि- प्रपरिज्ञानविषयकरणगाथाद्वयाक्षरार्थः । ११-१२ । संप्रत्यत्यादि ५)द्वासप्ततं द्विसप्तत्यधिकं शतं फल्गुनीनामुत्तरफल्गु- स्यैव भावना क्रियते कोऽपि पृच्छति-युगस्याऽऽदी प्रथमा नीना-शोध्यम् । किमुक्तं भवति?-द्विसप्तत्यधिकेन शतेन पुनर्व- पौर्णमासी श्रावीष्ठी कस्मिन् चन्द्रनक्षत्रे परिसमाप्तिमुपैति?, सुप्रभृतीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धयन्ति । एव- तत्र पट्पष्टिर्मुहर्ता एकस्य च मुहूर्तस्य पञ्च द्वापपिभागा मुत्तरत्रापि भावार्थो भावनीयः,तथा विशाखासु विशाखापर्य- एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभाग इत्येवंरूपोऽव. म्तेषु नक्षत्रेषु शोधन द्वे शते द्विनवत्यधिके २६२,अथानन्त- धार्यराशिधियते, प्रथमायां किल पौर्णमास्यां पृमित्यरमुत्तराषाढापर्यन्तानि नक्षत्राणि अधिकृत्य शोध्यानि च- केन गुरायते, एकेन च गुणितं तदेव भवति, ततस्तस्मास्पारि शतानि द्विचत्वारिंशदधिकानि ४४२ ॥ ५॥ ( एयं दभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विशतिर्दा पुणेत्यादि६) एतत् अनन्तरोक्तं शोधनकं सकलमपि पुनर्वसु- षष्टिभागा एकस्य च द्वापष्टिभागस्य षट्पष्टिः सप्तपष्टिसरकापष्टिभागसहितमवसेयम्। एतदुक्तं भवति-ये पुनर्वसु- भागा इत्येवंपरिमाणं शोधनकं शोधनीम् । तत्र पट्पष्टसरका द्वाविंशतिर्मुहस्तेि सर्वेऽप्युत्तरस्मिन् शाधनकेऽन्तः- नव मुहूर्ताः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत् , तेभ्य प्रविष्टाः प्रवर्तन्तेन तु द्वापष्टिभागाः, ततो यत् यत् शोधनकं एको मुहर्ता गृहीत्वा द्वाषष्टिभागीकृतस्ते च शापटिरपि शोभ्यते तत्र तत्र पुनर्वसुसत्काः षट्चत्वारिंशत् द्वापष्टिभागा द्वापरिभागराशी पञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टिः उपरितनाः शोधनीया इति, पतञ्च पुनर्वसुप्रभृति उत्तरा- द्वापष्टिभागास्तेभ्यश्चतुर्विशतिः शुद्धाः स्थिताः पश्चात्विचपाढापर्यन्तं प्रथम शोधनकम् , अत ऊर्द्धमभिजितमाद्यं कृत्वा स्वारिंशत्तेभ्य एक रूपमादाय सप्तपष्टिभागीक्रियते, द्वितीयं शोधनकं वक्ष्यामि ॥ ६॥ तत्र प्रतिज्ञातमेव निर्वाह ते च सप्तषष्टिरपि भागाः सप्तपष्टिभागकमध्ये प्रक्षियति (अभिरस्सेत्यादि गाथाचतुएयम् ७-८-8-10-) अ. प्यन्ते, जाता अएषष्टिः सप्तषष्टिभागाः , तेभ्यः षष्टिः भिजितो नक्षजस्य शोधनकं नव मुहर्ता एकस्य च मुहूर्त- शुद्धाः, स्थितौ पश्चात् द्वौ सप्तपष्टिभागौ . ततखिशता स्थ सत्काश्चतुर्विशतिषष्टिभागाः, एकस्य च द्वापष्टि मुहतैः श्रवणः शुद्धः, स्थिताः पश्चात् मुहर्ताः। पहप्रिंशतिः, भागस्य सप्तपष्टिभ्छेदकृताः परिपूर्णाः पदपष्टिभागाः, तथा तत इदमागतं धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु गतेप्येकस्य च एकोनपटम्-एकोनषष्ट्यधिकं शतं प्रोष्ठपदानाम्-उत्तर- मुहर्तस्य एकोनविंशतिसंख्येषु डाष्टिभागेष्वेकस्य च द्वापभद्रपदानां शोधनकम् । किमुक्तं भवति ?-एकानपष्ट्यधिकेन टिभागस्य पञ्चपटिसंख्येषु सप्तषष्टिभागेषु शेषेषु प्रथमा श्राशतेनाभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धयन्ति, विष्ठी पर्णिमासी परिसमाप्तिमियति । यदा तु द्वितीया श्राविएवमुत्तरत्रापि भावना कर्तव्या,तथा त्रिपुनवोत्तरपुशतेपुरी- ठी पौर्णमासी विन्त्यते तदासा युगस्यादित प्रारभ्य त्रयाहिणिका रोहिणीपर्यन्नानि शुद्धयन्ति, तथा त्रिषु नयनवनेषु दशीति स ध्रुवराशिः ६६ । ।, त्रयोदशभिर्गुण्यते, जामवमवत्यधिकेषु शतेषु शोधितषु पुनर्वसुपर्यन्तं नक्षत्रजातं तनि मुहूर्तानामष्टौ शतानि अष्टापञ्चशदधिकानि ८५८. एकशुद्धयति, तथैकोनपञ्चाशदधिकानि पञ्च शतानि प्राप्य फा. । स्य च मुहर्तस्य पञ्चपष्टिषष्टिभागाः , एकस्य च द्वाल्गुन्यश्च-उसरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्यन्ति , वि पष्टिभागस्य सत्काः त्रयोदश सप्तपष्टिभागाः ८५८ । शाखासु-विशाखापर्यन्तपु नक्षत्रप्वकानसनधिकानि प. ५।१३। तत्राष्टभिः शतरकोनविंशत्यधिकमतीनामेकस्य द शतानि शोध्यानि ६६६, मूलपर्यन्त नक्षत्रजात सप्त शता- च मुहर्तस्य चतुर्विशत्या द्वापीटनागरेकस्य च द्वाषष्टिभाग. नि चतुःचत्वारिंशदधिकानि शाध्यानि७४४, उत्तरापाढानाम- स्य सत्कैः पट्पट्या सप्तषष्टिभागरेको नक्षवपर्यायः शुद्धः,ततः उत्तरापादापर्यन्तानां नक्षत्राणां शोधनकमष्टो शनानि एका स्थिताः पश्चादेकोनचत्वारिंशन्मुहूर्ता एकस्य च मुहूर्तस्य नविंशत्यधिकानि ८१, सर्वप्वपि च शोधनकारि अभि चत्वारिंशद्वापष्टिभागा एकस्य च द्वापष्टिभागस्य चतुर्दश जितो नक्षत्रस्य संबधिना र टिभागाश्चतुर्वि सप्तपछिमागाः ३६।११। ततो नवभिमुहरेकस्य च मुह. शतिः षट्पटिश्च चूणिका भासा मकस्य द्वापष्टिभागस्य तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य पद. सप्तपतिभागाः शोधनीयाः ७-८-६-१०। (१९एयाई इत्यादि) पपया सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धयति स्थिताः पश्चात् त्रिं. एतानि अनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा शन मुहूर्ताः पञ्चदश मुहूर्तस्य द्वापीष्टभागा एकस्य च द्वापपच्छेपमवतिष्ठते तद्भवति नक्षत्रम् , पस्मिश्च नक्षत्रे करा- टिभागस्य पञ्चदश सप्तपाटभागाः ३ तेभ्यरित्रशता ति सूर्येण सममुडपतिरमावास्यामिति । तदेवममावास्यावि. श्रवणः शुद्धः, श्रागतम् एकोनविंशतिमुहतेषु एकस्य च मु. षयचन्द्रयोगपरिज्ञानार्थ करणमुक्तम् । सम्प्रति पौर्णमासीविष- हुस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभापचन्द्रयोगपरिक्षानार्थ करणमाह-( १२-इच्छापुसि प्रत्या- गस्य द्विपञ्चशति सप्तषष्टिभागेषु शेषेषु धनिष्ठायां द्वितीया दि) यः पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्थराशि- | धाविष्ठी पौर्णमासी परिसमाप्तिमात । यदा तु तृतीया श्रावक्तः स एषात्रापि पौर्णमासीवन्द्रनक्षत्रपरिज्ञानविधी ईप- विठी पौर्स नाली चिन्त्यते तदा सा युगा:ऽदितः पञ्चविंशति सितपौर्णमासीगुणितो-यां पौर्णमासी ज्ञातुमिच्छति तरतं. तमेति स पूर्वोक्तो ध्रुवराशिः ६६।१२।3. पश्चविश या गु. व्यया गुणितः कर्तग्य, गुणिने च सति तदेव पवॉक्तं शो- गते , जानानि पोडरा शनानि पञ्चाशदधिकानि १६५०,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org