________________
(६६३) अभिधानराजेन्सः ।
पुमहापगड भावे हि हर्षविषादाऽऽदिरूपा कुगतिगमनरूपा वा विपत्तय पात्रायान्नदानाद्यस्तीर्थकरनामाऽऽदिपुण्यप्रकृतिबन्धः - एवावशिष्यन्त इति ॥ ७॥
दन्नपुण्यम् एवं सर्वत्र नवरं(लेणं ति)लयनं गृहं,शयनं संस्ताअन्ये त्वमुं श्लोकं चास्य स्थान पठन्ति
रकाऽऽदिः, मनसा गुणिषु तोषात् वाचा प्रशंसनात् कायेन प्रकृत्या मार्गगामित्वं, सदपि व्यज्यते ध्रुवम् । पर्युपासनात् नमस्काराच्च यत्पुण्यं तन्मनःपुण्याऽऽदीति । ज्ञानवृद्धप्रसादेन, वृद्धिं चाऽऽमोत्यनुत्तराम् ॥ ७॥
उक्तं च-"अन्नपाने च वस्त्रं च, श्रालयः शयनाऽऽसनम् । शु आगमविशुद्ध चित्तं शानवृद्धेभ्यः सकाशादुपजायत इत्युक्तम्,
श्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ १॥” इति। स्था० तत्रेदं किं सदुत्पद्यते,असद्वा। यदि सदिति पक्षःस न युक्तः,
६ ठा० । सूत्र० । अभ्युदयप्राप्ती, सूत्र०१७०१ १०१ उ० । सतं उत्पादायोगात्,गगनस्येव सतोऽप्युत्पादे उत्पादाविराम
पुण्यप्रकृती, कर्म०५ कर्मः सुकृते, शा. १७०१ अ०। प्रसङ्गात् । अथासदिति पक्षः। सोऽप्ययुक्तः,सर्वथा असत उ
पवित्रे, शा० १श्रु० ८ अ । नि० । संविग्नसाधुदानाऽऽदौ, पादाभावात् , गगनाम्भोरुहस्येवेति । अनोत्तरमाह-प्रकृत्या
तं । " णथि पुग्ने न पाये य, वं सन्नं णिवेसए । अस्थि स्वभावन मार्गागामित्वमागमविशुद्धत्वं, चेतस इति गम्यते ।
पुसे य पावे य, एवं सरणं विवेसए ॥१॥" सूत्र०१ शु. सदपि कथञ्चिद्विद्यमानमपि,अपिशब्दादू व्यक्तितः अविद्यमा
११ अ० । पापः पापेन कर्मणा पुण्यः पुण्येन कर्मणा । पा) नमपि,अननकान्तसत्वासवपक्षोक्तदोषः परिहतो भवति।कि
म. १०।" पुरणं सुकयं च भागहेयं च ।" पाह. ना. मित्याह-व्यज्यत व्यक्तं भवति,ध्रुवं निश्चितम्,अनेन ज्ञानवृद्ध
१६७ गाथा। प्रसादस्य मार्गगामित्वव्यजकत्वं प्रत्यव्यभिचारिकारणतामा
पुस्मकंखिय-पुण्यकाइक्षित-त्रि० पुण्ये काङ्क्षा संजाताऽस्येह-केनाभिव्यज्यते ?,इत्याह-शानेन बोधेन वृद्धा महान्तो शानं
ति पुण्यकातितः । पुण्य गृद्धे, तं। वा वृद्धं येषां ते ज्ञानवृद्धास्तेषां प्रसादः प्रसन्नता ज्ञानवृद्ध- पुस्मकलस-पूर्णकलश-पुं०। जलपरिपूर्णघटे,पञ्चा०८ विधा। प्रसादस्तेन,किमभिव्यक्तिमात्रमेव?,नेत्याह-वृद्धि च विपुलतां, रा०। ध। चशब्दः समुच्चये,प्राप्नोति लभते,अनुत्तरामविद्यमानप्रधान. तरां, मार्गगामित्वमिति प्रकृतमिति शुभानुबन्ध्यतः पुण्यं
पुरमकलसमयणमुत्ति-पूर्णकलशमदनमूर्ति-पुं० । उज्जयन्तपकर्तव्यमित्युक्तम् ।
ते पूज्ये नेमिनाथे, श्रीउज्जयन्ते पुण्यकलशमदनमूर्तिः थ्रीअथ तदुपायोपदर्शनायाऽऽह
नेमिनाथः । ती० ४३ कल्प। दया भूतेषु वैराग्यं, विधिवद् गुरुपूजनम् । पुराणकलसा-पुण्यकलशा-स्त्री० । लाटदेशीये स्वनामख्याने विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥ ७॥
| ग्रामे, प्रा. म०१ अ०। आ० चू० । दया कृपा भूतेषु सामान्यतो जीवेषु, वैराग्यं विरागता, पुरणकलसाऽऽदिट्ठवण-पूर्णकलशाऽऽदिस्थापन-न० । पूर्णद्वेषाभावाविनाभूतत्वाद्वैराग्यस्येति, विगतद्वेषता च, विधि.
| कलशानां मङ्गलदीपानां म्यासे, पञ्चा०८ विव० । विधानं शास्त्रोक्तो न्यायः श्रद्धासत्कारक्रमयोगाऽऽदिः,स वि. पुण्णकलसाऽऽदिरूव-पुण्यकलशाऽऽदिरूप-पुंजलपरि. द्यते यत्र तद्विधिवत् इह यद्यपि विधिमदितिशब्दः सिद्धय- पूर्णघटपूर्वभारोतमृत्तिकाऽऽदिरूपे, जं०१ वक्षः। ति तथाऽप्यन्द्राऽऽदिव्याकरणप्रवीणत्वाद्धारभद्राऽऽनार्यस्य | नापशब्दः शङ्कनीय इति । ( इन्द्रव्याकरणं कदा जातमिति
पुरमकामय-पुण्यकामक-वि० । पुण्ये तत्फलभूतेषु शुभकर्म'इंदवागरण' शब्दे .द्वितीयभागे ५४७ पृष्ठे निश्वितम् )।
"" णि कामो यस्य स पुण्यकामकः । पुण्येच्छुके, नं०। गुणन्ति शास्त्रार्थमिति गुरवः साधवस्तेषां पूजनं भक्तपान- पुराणकड-पूर्णकट-न० । कच्छदीर्घवैतात्यपर्वतस्य अपमे वनपात्रप्रणामाऽऽदिभिरभ्यर्थनं गुरुपूजनं, विशुद्धा निरति-कटे, स्था० । ठा0 । गन्धि लावतीदीर्घयतात्यपर्वतस्य षष्ठेचारा शीलवृतिहिंसाऽनृतादत्ताब्रह्मपरिग्रहविरमणरूपकुश कूटे, स्था०६ठा। लानुष्ठानवर्तनं; चशब्द उनसमुच्चये, अनुक्तगुणान्तरसमु होस गोष-पं० । ऐरवते वर्षे प्रागमिष्यन्त्यामुत्सच्चये वा । किमेतदित्याह-पुण्यं शुभं कर्म पुण्यकर्म, ब. | घहेतुत्वेनोपचारात् । किंभूतमित्याह-पुण्यानुबन्धि शुभ
पिण्यां भविष्यति एकादशे तीर्थकरे, सका ती। कर्मसन्तानवत्,अद एतदनन्तरोदितम् । ननु दया भूतेषुह परमचंद-पूर्णचन्द्र-पुं० । भारतवर्षे समयायामपि मेदिन्याभृत ग्रहणमनर्थकं यतो दया प्राणिगोचरैव दया हि दुखितेषु ममारघातोवघोषके राजनि, संथा। भवति, दु:खितत्वं च प्राणिनामेवति । अत्रोच्यते-न भूतग्र. इसमवेतनव्यवच्छेदार्थमपि तु भूतसामान्यग्रहणार्थ, तेन
पुम्मट्ठापगड-पुण्यार्थप्रकृत-त्रि० । साधुवादाङ्गीकरणन पु. सर्वभूतेषु तदुचितेषु दया विधेयेत्युक्तं भवति । श्राह
ण्यार्थकृते, दश। च-" बढण पाणिनिवहं, भीमे भवसायरम्मि दुक्खतं ।। असणं पाणगं वावि, खाइमं साइमं तहा। अविसेसोऽणुकंप, दुहा वि सामथओ कुणइ ॥१॥” इति । जं जाणज सुणिज्जा वा, पुस्मट्ठा पगडं इमं ॥ ४६॥ हा० २४ प्रह। प्रति०। पश्चा। पं० व०!
तं भवे भत्तपाणं तु, संजयाण अकप्पियं । पुण्यानि
दितियं पडिआइक्खे, न मे कप्पइ तारिसं ॥५०॥ नवविहे पुम्मे परम ते । तं जहा-अम्मपुत्र,पाणपुरे वत्थपुग्ने ले- एवं पण्याथै,पुण्यार्थ प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुपुणे,सयणपुमे,मणपुले,वयपुने,कायपुग्ने, नमोकारपुग्ने । ण्यार्थ कृतमिति । अत्राऽऽह-पुण्यार्थप्रकृतपरित्यागे शिष्टकुलेषु
Jain Education International
For Private & Personal-Use Only
www.jainelibrary.org