________________
(ER) अभिधानराजेन्दः।
पुल
पुण्याष्टकम्
भवति तदनन्तरं नारकाऽऽधशुभगतिपरम्पराकारणं च शासनोन्नतिकरणाद्वितोदयामुन्नति प्राप्नोति इत्युक्तं, तत्र | तत्पापानुबन्धि पापमुच्यते.तथाविधविलाडाऽऽदरिव, तच्च किमहितोदयाऽप्युनतिरस्ति येनासौ सविशेषणाऽभिधीय- महाप्राणातिपाताऽऽदिहेतुकमिति। ते १। उच्यते-अस्ति, यतः (पुण्यजन्योन्नतिः) पुण्या
चतुर्थभरकमधुना प्राहपुण्यविचारे चत्वारो भङ्गाः भवन्ति। तद्यथा-पुण्यानुबन्धि
गेहाद्रेहान्तरं कश्चि-दशुभादितरभरः। पुण्यमित्येकः, पापानुबन्धि पुण्यमिति द्वितीयः, पापानुबन्धि पापमिति तृतीयः, पुण्यानुबन्धि पापमिति चतुर्थः । तत्रा
याति यदत्सुधर्मेण, तद्वदेव भवाद्भवम् ॥ ४ ॥ ऽऽद्यभङ्गप्रतिपादनायाऽऽह-पाठान्तरापेक्षया पुनरेवं संबन्ध- गेहाद्नेहान्तरं कश्चिन्नरो यद् याति, किंविधार्तिकविधमिस्तीर्थनामकर्मण इति प्रागुक्तं तच पुण्यं पुण्याऽऽदिविचारे | त्याह अशुभादकमनीयादितरम्छोभनं, तद्वदेव सुधर्मेण कुशव प्रागुक्ता एवं चत्वारो भङ्गका भवन्ति । तत्राऽऽयभङ्ग- लानुष्ठानमिश्रनिर्निदानाऽऽदिकुशलानुष्ठानलक्षणेन भवादशु. काभिधानायाऽऽह
भतिर्यगादेर्भवं शुभं मनुष्याऽऽदिकमिति, यत्किल तिर्यगादेगेहाद्नेहान्तरं कश्चि-च्छोमनादधिकं नरः।
जीवस्य प्राग्भवार्जितं कर्म तिर्यक्त्वाऽऽद्यशुभभावानुभूतिनियाति यद्वत्सुधर्मेण, तदेव भवानवम् ॥१॥
मित्तभूतं भवति,तदनन्तरं देवाऽऽदिशुभगतिपरम्पराहेतुश्च त.
त्पुण्यानुबन्धि पापमुच्यते,चण्डकौशिकाऽऽदेरिव । (तकृत्तम्गेहाद्नेहान्तरं कश्चिदनिर्दिष्टनामा, नर इति योगः। किंभूता.
'वीर' शब्दे वक्ष्यामि ) इह न भङ्गकनिर्देशे यद्यपि पापं प्रधानं देहाच्छोभनाद्रमणीयात् किंभूतं गेहान्तरम् ?-अधिकं शोभन
तथापि पुण्यानुबन्धिहेतुत्वात् पुण्यानुबन्धकारिणि पापे तरं, नरो मानवः, नरग्रहणं चेह विशिष्टवरण साध्यपुण्ययो
शुभधर्मतामुपचर्य सुधर्मेण तद्वदेवोत्पाद्यमित्युक्तमिति ॥ ४ ॥ गत्वेन तस्य प्राधान्यख्यापनार्थम्। याति गच्छति, यद्वत् य. थेति दृष्टान्तः, सुधर्मेण पुण्यानुबन्धित्वाच्छोभनः कृपाss.
एवं फलतश्चतुर्दा कर्म व्यवस्थाप्योपदेशमाहदिधर्मजन्यत्वाद्धर्मश्चेति सुधर्मस्तेन, पुण्यानुबन्धिपुण्यक- शुभानुबन्ध्यतः पुण्यं, कर्तव्यं सर्वथा नरैः । र्मणेत्यर्थः । तदेव तथैव, भवान् मनुष्याऽऽदिजन्मनः शो यत्प्रभावादपातिन्यो, जायन्ते सर्वसंपदः॥ ५ ॥ भनस्वभावात्सकाशाद्भवं देवाऽऽदिभवं शोभनतरस्वभावं शुभं पुण्यं कर्मानुबनान्यनुसन्धत्ते यदेवं शीलं तत्शुभानुयातीति प्रकृतम् । यत्किल शुभमनुष्याऽऽदेर्जीवस्य पूर्वभवप्र- बन्धि, अत इति यतो गेहाद् गेहान्तरमित्यादिदृष्टान्तं प्रतिपश्चितं कर्म मनुष्यत्वाऽऽदि शुभभावानुभवहेतुर्भवति त
पादितं, शुभाशुभं कर्मफलमस्ति. एतस्मात्कारणात्पुण्यं शुदनन्तरं देवाऽऽदिगतिपरम्पराकारणं च तत् पुण्यानुषन्धि
भकर्म कर्तव्यं विधेयं सर्वथा सर्वप्रकारैर्नरैर्मानवैः, किंभूतं पुण्यमुच्यते । एतच्च झानपूर्वनिर्निदानकुशलानुष्ठानाद्भवति,
तदित्याह-यस्प्रभावाद्यस्य सामर्थ्यादपातिन्योऽपतनशीला भरताऽऽरिवेति । (भरतवृत्तम् 'भरह 'शब्बे वक्ष्यामि)
अविनश्वर्यों जायन्ते भवन्ति सर्वसंपदः समस्तनरामरनिर्वाअथ द्वितीयभनकमाह
णश्रिय इति ॥५॥ गेहाद्नेहान्तरं कश्चि-च्छोभनादितरन्नरः ।
तयुनः शुभानुबन्धि पुण्यं कथं क्रियते !, इत्याहयाति यद्वदसद्धांत, तद्वदेव भवानवम् ॥ २॥
सदागमविशुद्धेन, क्रियते तच्च चेतसा । गेहाद्नेहान्तरं कश्चिनरो,यद्वद्यातीति संबन्धः। किंभूतात्कि- एतच्च ज्ञानवृद्धेभ्यो, जायते नान्यतः क्वचित् ॥ ६॥ भूतम् १-शोभनाद्रमणीयादितरत् शोभनं. तद्वदेव तथैव अ. सदा सर्वकालम् । अथवा-सदागमीस्त्रकोटीदोषवर्जितत्वेसद्धौदसनशोभनः पापानुबन्धित्वाद्धर्मश्च दयाऽऽदिधर्म
न शोभनं शास्त्रं तेन विशुद्धं निर्मलीकृतं यत्तत्तथा तेन जन्यत्वादित्यसद्धर्मः, तस्मात् पापानुबन्धिपुण्यादित्यर्थः. भ
सदागविशुद्धेन चेतसेति योगः। क्रियते विधीयते, तच्च पाच्छाभनान्मनुष्याऽऽदेर्भवमशोभनं नरकाऽऽदिकमिति ।
तत्पुनः शुभानुबन्धि पुण्यं, चेतसा मनसा, एतच्च एतत् यत्किल शुभमनुष्याऽऽदेर्जीवस्य पूर्वभवार्जितकर्म मानुषत्वा
पुनः सदागमविशुद्ध चेतो ज्ञानवृद्धेभ्यः श्रुतस्थविरेभ्यः ऽदि शुभभाषानुभूतिहेतुर्भवति, तदनन्तरं नारकाऽऽदिभवप- सम्यगुपासितेभ्यो, जायते संपद्यते, नान्यतो न पुनरभ्यस्मारम्पराकारणं च तत्पापानुबन्धि पुण्यमित्युच्यते, तश्च निदा कारणान्तरात् , कचिद्देशे काले पात्रे चेति । यद्यपि कालस्व. मात्शानदूषिताद्धर्मानुष्ठानाद्भवति, ब्रह्मदत्ताऽऽदेरिवेति २। भावनियतिकर्मपुरुषाऽऽकाराणां कारणभावः सर्वत्र. तथापि (ब्रह्मदत्तवृत्तम् 'बंभदत्त' शब्दे वक्ष्यामि )
कर्मक्षयोपशम चित्तविशुद्धेरान्तरकारणे मानवृद्धसंपर्कस्य अथ तृतीयभाकमाह
प्रधान कारणत्वात्तच्च ज्ञानवृद्धभ्य इत्युक्तमिति ॥ ६ ॥ गेहाद्नेहान्तरं कश्चि-दशुभादधिकं नरः ।
यदि विशुद्धं चेतो न भवति ततः किं स्यादित्याहयाति यद्वन्महापापात, तद्वदेव भवाद्भवम् ॥३॥
चित्तरत्नमसंक्लिष्ट-मान्तरं धनमुच्यते । गेहान्नेहान्तरं यत्कश्चिन्नरो याति, किंविधात् किंविधः यस्य तन्मुषितं दोष-स्तस्य शिष्टा वित्तयः ॥७॥ मित्याह-अशुभादरमणीयादधिकमशुभतर,तद्धदेव महापापा- चित्तं मनस्तद्रत्नमिव वित्तरलं,निर्मलस्वभावत्वोपाधिजमहच्च तत् पापानुबन्धित्वात् पापं चाशुभकर्मेति महा- नितविकारन्वादिसाधर्म्यात्, असंक्लिष्टं रागादिसंक्लेश/जपापं, तस्मात्पापानुबन्धिपापादित्यर्थः। भवादशुभात्तिर्यगादे. तमान्तरमाध्यात्मिकंधनं वसूच्यते अभिधीयते, यस्य देहिनः र्भवमशुमतरं नारकाऽऽदिकमिति । यत्किल तिर्यगादेर्जीवस्य तश्चित्तरत्नं, मुषितमपहृतं दोषै रागाऽऽदिभिस्तस्य देहिनः पूर्वजन्मोपात्तं कर्म तिर्यगाद्यशुभभावानुभवननिमित्तभूतं ' शिष्टा उद्धरिता विपत्तयो व्यसनानि, असंक्लिष्टचित्तरत्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org