________________
पुसट्टापगड अभिधानराजेन्छः।
पुलमासिणी वस्तुतो भिक्षाया अग्रहणमेव,शिष्टानां पुण्यार्थमेव पाकप्रवृत्ते ,
भद्राऽभिधानदेवनिवासात् पूर्णभद्रकटम । जम्बूद्वीपे भरतखतथाहि-न पितृकर्माऽऽदिव्यपोहेनामार्थमेव क्षुद्रसववत्व
एडे दीर्घवैतात्य षष्ठकूटे, स्था० ६ ठा। जं०। ऐरवतदीनम्न शिष्टा इति,नैतदेवम् प्राभेप्रायापरिज्ञानात् स्वभोग्याति.
घंवैतात्यपर्वतस्य षष्ठ कुटे,स्था ठा० । अन्त० । पाचू। रिक्तस्य देयस्यैव पुण्यार्थकृतस्य निषेधात्, स्वभृत्यभोग्यस्य
श्रा०म० । माल्यवद् वक्षस्कारपर्वतस्याऽष्टमे कुटे , जं०४ पुनचितप्रमाणस्यत्वरयदृच्छादेयस्य कुशलप्रणिधानकृत
पक्षचम्पानगर्या उत्तरपूर्वदिग्भागे स्वनामके चैत्ये नि स्याऽप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः,दयस्पैव १०१ वर्ग १० विपा०[अन्त शा० । उपा० । ओघ । यरच्छादानानुपपतेः कदाचिदपि वा दाने यदृच्छादानोपपत्ते,
मा० चू० । प्रा० म० । वाणिजग्रामे स्वनामख्याते तथा व्यवहारदर्शनात् ,अनीशस्यैव प्रतिषेधात् तदारम्भदो
गृहपती, स च धीरान्तिके प्रव्रज्य पञ्चवर्षपर्यायः विपुले प. पेण योगात् , यहच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः ना
ते सिद्ध इति अन्तकृहशानाम् । अन्त०१७) ५ वर्ग २ सौ तवर्थ इत्यारम्भदोषायोगात् , दृश्यते च कदाचित्सू
अ०। स्थविरस्यार्यसम्भूतविजयस्य द्वादशशिष्याणां सप्तमे, तकाऽऽदाविव सर्वेभ्य एवं प्रदानविकला शिष्टाभिमनानाम
कल्प० २ अधि०८ क्षण। गि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच्च तथाविधग्रह
पुम्ममंत-पुण्यवत-त्रि० । पुण्यमस्त्यस्य पुण्यवान् । "प्रालिबजामदोष इत्यलं सकेन, अक्षरगमनिझामात्रफलत्वात्प्रया- लोल्लाल-वन्त-मन्ततर-मणा मतोः " ॥ ८।२।१५६ ॥ इति सस्येति ॥३॥ प्रतिषेधः पूर्ववत् ॥५०॥ दश० ५०१ उ० । मतोः स्थाने मन्ताऽऽदेशः। पुण्यवान् । पुण्य विशिष्ट प्रा०२पाद । पुस्मणिमित्त-पुण्यनिमित्त-न० । शुभकर्मनिबन्धने, पश्चा पुष्पमासिणी-पोर्णमासी-स्त्री० । पूर्णो मासो यस्यां सा पौर्ण१५ विव०।
मासी । प्रज्ञाऽऽदित्वात् स्वार्थे ऽण । अन्ये तु ब्याचक्षते-पों. पुपतिहि-पूर्णतिथि-ली० । पूर्णासंज्ञकतिथौ, पञ्चमी द- उमाश्चन्द्रमा अस्यामिति पौर्णमासी, अग तथैव । प्राकृतत्वाशमी पञ्चदशी च तिथिः पूर्णा उच्यते। पञ्चा० १५ वि.
त्सूत्रे पुलमासिणी । जी० ३ प्रति०४ अधिः । पकायाम् , या। जं ज्यो।
स्था०५ ठा०३ उ०।
पौल मास्यःपुणपगइ-पुण्यप्रकृति-स्त्री०। जीवाऽऽहादजनिकायां शुभकर्मप्रकृती, कर्म०५ कर्मः । प्रय०। (ताश्च सुरगत्याद्या द्वाचत्वा
ता कहं ते पुम्ममासिणी आहिताति वदेजा । तत्थ खलु रिशत् ' कम्म' शम्ने तृतीयभागे २६७ पृष्ठे दर्शिताः)
इमानो बारस पुग्ममासिणीओ,बारस अमावासाओ पस्मता
ओ। तं जहा-साविट्ठी १, पोहवती २, असोया ३, कत्तिपुम्मपगय-पुण्यप्रकृत-त्रि० । पुण्यार्थ साधिते, प्रश्न ५ श्रा.
या ४, मग्गसिरी ५, पोसी ६,माही ७, फग्गुणी ८, चेती अ० द्वार। पुस्मपय-पुण्यपद-न० । पुण्यहेतुत्वात्पुण्यं, तच्च तत्पद्यते | ६, विसाही १०, जट्ठामूली ११, आसाढी १२ । गम्यतेऽनेनार्थ इति पदम् . पुण्यस्य वा पदं स्थानम् ।
'ता' इति पूर्ववत् । कथं ? केन प्रकारेण केन नक्षत्रेण पपापपरिवर्जनाऽऽत्मके शब्दसंदर्भ, उत्त०१८ अ.।
रिसमाप्यमाना इत्यर्थः, पौर्णमास्य श्राख्याताः, अन पौ
र्णमासीग्रहणममावास्योपलक्षणं, तेन कथममावास्या अपि पुम्पपाल-पुण्यपाल-पुं० । पापायां नगर्यो चरमव/रात्रं स्थि
श्राख्याता इति वदेत् । एवमुक्ते भगवानाह (तत्थेत्यादि) तस्य श्रीवीरस्य घन्दनार्थमागते अष्टादशस्वप्नपृच्छके ,
तत्र-तासां पौर्णमासीनाममावास्यानां च मध्ये जातिभेदमनी०२० कल्प।
धिकृत्य खल्विमा द्वादश पौर्णमास्यो द्वादश चेमा श्रमावा. पुम्सपाव-पुण्यपाप-न० । शुभाऽशुभकर्मणोः, उपा०।"णस्थि
स्याः प्रज्ञप्ताः । तद्यथा-श्राविष्ठी प्रौष्ठपदी इत्यादि, तत्र श्रपुणे . य पावे य, णवं सन्नं णिवेसए । ” इति । सूत्र विष्ठा धनिष्ठा, तस्यां भवा श्राविष्ठी श्रावणमासभाविनी, २७०५० । ('अस्थिवाय' शब्दे प्रथमभागे ५२० पृष्ठे प्रोष्ठपदा-उत्तरभद्रपदा तस्यां भवा प्रौष्ठपदी-भाद्रपदमासव्याख्यातम्)
भाविनी, अश्वयुजि भवा आश्वयुजी अश्वयुग्मासभाविनी, पुापपिवासिय-पुण्यपिपासित-त्रि० । पिपासेव पिपासा प्राप्ते. एवं मासक्रमेण तत्तन्नामानुरूपनक्षत्रयोगात् शेषा अपि वऽपि पुरयेऽतृप्तिः,पुण्यपिपासा सा साताऽस्येति पुण्यपिपा
कव्याः । सितः । नित्यं पुण्याऽतृप्त, तं०।
सम्प्रति यैन तबैरकैका पौर्णमासी परिसमाप्यते तानि
पिपृच्छिपुराहपुस्मप्पभ-पूर्णप्रभ-त्रि० । इक्षुवरे समुद्रे तदधिपे देवे, सू०
ता साविढि णं पुस्लमामि कति णक्खत्ता जोएंति। ता प्र० १६ पाहु।
तिमि णक्खत्ता जोति । तं जहा-अभिई, समणो, धणिपुम्मप्पमाण-पूणोंऽऽत्ममान-त्रि पूर्णप्रमाणः पूर्ण वा जलेना
द्वा(१)। ऽऽस्मनो मानं यस्य स पूर्णाऽत्ममानः। जलपूर्णमाने, “सा ना.
'ता' इति पूर्ववत् , श्राविष्ठी पौर्णमासी कति नक्षत्राणि यु. मा तेहिं पासबदारहिं प्रापूरमाणी २ पुसा पुमयमाणा बो
अन्ति, कति नक्षत्राणि चन्द्रेण सह यथायोग संयुज्य परिससहमाणा बोसहमाणा समभरघडताए चिटुइ ।" भ० १श०
मापयन्ति ? भगवानाह-(ता तिमि इत्यादि ) 'ता' इति पू.
संवत्, त्रीणि नक्षत्राणि युञ्जन्ति-त्रीणि नक्षत्राणि चन्द्रेण पुस्मभर-पूर्णभद्र-पुं० । दक्षिण पक्षनिकायेन्द्र स्था०९ ठा० ।। सह यथायोगं संयज्य परिसमापयन्ति । तद्यथा-अभिजित. यक्षनिकायभेदे, प्रहा। २ पद । भ०। ति०/श्रा। चू०। पूर्व. श्रवणो, धनिष्ठा च । इह श्रवणधनिष्ठारूपे दे एव नक्षत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org