________________
पुढवीकाश्य
अभिधानराजेन्दः।
पुढवीकाश्य दि ) सुगमम् । यावत्-(अनंतगुणसक्किलाई पि आहारति) र्यगन्याहारयन्ति, तानि किमादावाहारयन्ति, मध्ये वाऽऽहाएवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि । रयन्ति,पर्यवसाने वा आहारयन्ति ।अयमत्राभिप्रायः-सूक्ष्म जाई भंते ! अणंतगुणलुक्खाइं आहारेंति ताई भंते ! किं
थिवीकायिका हि अनन्तप्रादेशकानि द्रव्याण्यन्तर्मुहर्त कालं
यावदुपभोगोचितानि गृह्णन्ति ततः संशयः-किमुपभोगोपुट्ठाई आहारेंति, अपुट्ठाई आहारेति । गोयमा पुट्ठाई मा
चितस्य कालस्यान्तहूर्तप्रमाणस्याऽऽदौ प्रथमसमये पाहाहारेंति, नो अपुट्ठाई आहारेंति । ताई भंते ! कि श्रोगाढाई रयन्ति, उत मध्यसमये, पाहोस्वित् ! पर्यवसाने पर्यवसानआहारेंति, अणोगाढाइं आहारेति । गोयमा ! ओगाढाई समये । भगवानाह-गौतम! श्रादावपि,मध्ये ऽपि,पर्यवसाने. आहारेंति, नो अणोगाढाई आहारेति । ताई भंते ! किमणं- |
ऽपि आहारयन्ति । किमुक्तं भवति ?-उपभोगोचितकालस्यातरोगाढाई आहारेंति, परंपरोगाढाई आहारेति । गोयमा !
न्तर्मुहर्तप्रमाणस्याऽऽदिमध्यावसानसमयेष्वाहारयन्ति इति । अणंतरोगाढाई आहारैति, नो परंपरोगाढाई आहारेति ।
नाई भंते ! किं सविसए आहारेंति, अविसए आहारेंति ? (जाइं भंते ! अणंतगुणलुक्खाई इत्यादि ) यानि भदन्त ! |
गोयमा! सविसए आहारेंति,नो अविसए श्राहारेंति । अनन्तगुण रूक्षाणि, उपलक्षणमेतत् एकगुणकालाऽऽदी
यानि भदन्त ! श्रादावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति न्यपि आहारयन्ति, तानि स्पृष्टानि श्रात्मप्रदेशस्पर्शविषया
तानि भदन्त ! किं स्वविषयाणि स्वोचिताऽऽहारयोग्यानि ण्याहारयन्ति, उतास्पृष्टानि ? । भगवानाह स्पृष्टानि, नो अ
आहारयन्ति, उत अविषयाणि स्वोचिताहाराऽयोग्यानि स्पृष्टानि तात्मप्रदेशः संस्पर्शनमात्मप्रदेशाऽवगाढक्षेत्राद्
श्राहारयन्ति ? भगवानाह--गौतम! स्वावषयाण्याहारयन्ति, बहिरपि संभवति । ततः प्रश्नयति-(जाइं भंते ! इत्यादि)। नो अविपयाणि। यानि भदन्त ! स्पृष्टान्याहारयन्ति तानि किमवगाढानि आ- ताई भंते ! किं आणुपुब्धि आहारैति, अणाणुपुठिंब पास्मप्रदेशः सह एकक्षेत्रावस्थायीनि, उत अनवगाढानि श्रा.
हारेति । गोयमा आणुपुब्दि आहारेंति, नो प्रणाणुपुचि त्मप्रदेशावगाढाऽवगाहनक्षेत्राद बहिरवस्थितानि ? । भगवानाह-गौतम श्रवगाढान्याहारयन्ति नाऽनवनाढानि। यानि
आहारैति । ताई भंते ! कति दिसं पाहारेति । गोयमा! भदन्त श्रवगाढान्याहारयन्ति, तानि किमनन्तरावगाढानि । निवाघाएणं छद्दिसिं, वाघातं फच्च सिय तिदिसि, सिय किमुक्तं भवति?-येष्वात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि चउदिसिं, सिय पंचदिसिं, उस्सामकारणं पडुच्च वसतो नैरात्मप्रदेशस्तान्येवाहारयन्ति, उत परम्परायगाढानि एक
कालनील. जाव सुकिलाई, गंधो सुग्भिगधाई दुन्भिदिव्याद्यात्मप्रदेशव्यवहितानि ?, भगवानाह-गौतम ! अनन्तरावगाढानि, न परम्परावगाढानि ।
गंधाई. रसता जाव तित्तमहुराई, फासो कक्खडमउय० नाइं भंते ! कि अणूई आहारेंति, बायराइं आहारेति ।
जाव निद्धलुक्खाइं,तसिं पोराणे वरसगुणे० जाव फासगुणे
वि परिणामतित्ता परिपीलइत्ता परिसाडइत्ता परिविद्धं'गोयमा! अणूई पि आहारेंति, बायराई पि आहारैति । यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति , तानि
सइत्ता अन्ने अपुव्वे वणगुणे गंधगुणे०जाव फासगुणे उप्पाभदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमर]नि स्तोका- एत्ता आतसरीरतोगाढे पोग्गले सचप्पणयाए माहारन्याहारयन्ति, उत बादराणि प्रभूतप्रदेशोपचितानि ? । भग-| माहारेति । वानाह-अणून्यपि आहारयन्ति, बादगण्यपि श्राहारयन्ति,
यानि भदन्त स्वविषयाण्याहारयन्ति तानि भदन्त किमानपइहाणुत्वबादरत्वे तेषामेवाऽऽहारयोग्यानां स्कन्धानां प्रदेश
ा श्राहारयन्ति,अनानुपूर्व्या आहारयन्ति प्रानुपूर्वी नाम स्तोकत्वबाहुल्यापेक्षया प्रज्ञापनामूलटीकाकारणाऽपि व्या
यथासन्नम्। (जी) (आनुपूर्वीभेदाः 'प्राणुपुथ्वी' शब्द ख्याते, इतोऽस्माभिरपि तथैवाभिहिते।
द्वितीयभागे १३० पृष्ठादारभ्य दर्शिताः) तद्विपरीता अनानुनाई भंते ! किं उझं आहारति. अहे आहारति, तिरियं पूर्वी। भगवानाह-गौतम! अानुपूर्ध्या,सूत्रे द्वितीया तृतीयार्थे आहारेति । गोयमा उर्ल्ड पि आहारैति,अहे वि आहारति,
वेदितव्या, प्राकृतत्वात्, यथा श्राचाराले-“अगिग पुट्ठा". निरियं पि आहारेंति ।
त्यत्र आहारयन्ति, नो अनानुपूर्ध्या ऊर्द्धमधस्तिर्यग्या यथा
सन्नं नातिक्रम्याहारयन्तीति भावःायानि भदन्त श्रानुपूर्व्या भदन्त ! यानि अणून्यपि आहारयन्ति तानि किसूप्रदेश- आहारयन्ति तानि भदन्त !(किं तिदिसिं ति) तिस्रो दिशः स्थितान्याहारयन्ति, अधस्तिर्यग्वा ? । इहोधिस्तिर्यक्त्वं समाहृतास्त्रिदिक् तस्मिन् व्यवस्थितानि आहारयन्ति,चतुर्दियावति क्षेत्रे सूचमपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे शिपञ्चदिशि षट्दिशिवा। इहलोकनिष्कुटपर्यन्ते जघन्यपदेनदपक्षया परिभावनीयम् । भगवानाह-ऊर्द्धमप्याहारयन्ति पित्रिदिग्व्यवस्थितमेव प्राप्यते, तद्विदिगव्यवस्थितमेकदिकऊप्रदेशावगाढान्यप्याहारयन्ति , एवमधोऽपि, तिर्यगपि ।। व्यवस्थितं वा अतस्त्रिदिश प्रारभ्य प्रश्नः कृतः। भगवाना
ताई भंते ! किं आदि पाहारेंति, मझे आहारेंति, पञ्ज- ह-गौतम! (निव्वाघाएणं छहिसिं इत्यादि ) व्याघातो नामबमाणे आहारेति । गोयमा! आदि पि आहारेंति, मज्झे
अलोकाऽऽकाशेन प्रतिस्खलनं व्याघातस्याऽभावो नियाधा
तं, शचप्रथादा(प्रवादा)वन्ययं पूर्वपदार्थे नित्यमव्ययीभाव वि आहारेंति, पजत्रमाणे वि आहारैति ।
इत्यव्ययीभावः,तेन तृतीयाया इति विकल्पनाम्भावविधानात् यानि भदन्त ! उर्द्धमप्याहारयन्ति,अधोऽप्याहारयन्ति, ति- पक्षेत्रामुभावः नियमावश्यंतया पदिशि व्यवस्थितानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org