________________
(१८५) पुढवीकाश्य अभिधानराजेन्द्रः।
पुढवीकाश्य मज्ञानित्वं मिथ्याष्टित्वात्,तदपि चाज्ञानित्वं मत्यज्ञानश्रु- गवन्नाई आहारेंति , दुवन्नाई आहारेंति , तउवामाई ताज्ञानापेक्षया। तथा चाऽह-(नियमा दुअलाणीत्यादि) पाठ- आहारेंति , चउवामाई श्राहारेंति पंचवामाई आहासिद्धं नवरं तदपि मत्यवानं श्रुतावानं च शेष जीवबादरा 35दिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यम् । यत उक्तम्
रोत ?। गोयमा ! ठाणमग्गाणं पडुच्च तेगवामाई पि
दुवालाई पि तिवामाई पि चउवस्माई पि पंचवरमाई पि “सर्वनिकृष्टो जीव-स्य दृष्ट उपयोग एष वीरेण । सूचमनिगोदापर्या-प्तानां स च भवति विशेयः ॥१॥
आहारैति, विहाणमग्गणं पडुच्च कालाई पि आहारैति० तस्मात् प्रभृति शानविवृ-द्धिदृष्टा जिनेन जीवानाम् । जाव सुक्किलाई पि आहारेति । जाई वामो कालाई पि खब्धिनिमित्तैः करणैः, कायेन्द्रियवाङ्मनोहग्भिः॥२॥" आहारेति ताई कि एगगुण कालाई पि आहारेति० जाव योगद्वारमाह
अणंतगुणकालाई आहारेति ?। गोयमा ! एगगुणकालाई पि ते णं भंते ! जीवा किं मणजोगी वइजोगी कायजोगी । | आहारेंति० जाव अणंलगुणकालाई पि आहारेंति, एवं० गोयमा ! नो मणजोगी, नो वइजोगी, कायजोगी। जाव सुकिलाई । जाइं भावतो गंधमंताई आहारेंति ताई पाठसिद्धम्। गतं योगद्वारम् ।
किं एगगंधाई आहारति दुगंधाई आहारैति । गोयमा ! अधुनोपयोगद्वारम्
ठाणमग्गणं पडुच्च एगगंधाई पि आहारैति दुगंधाई पि आते ण भंते ! जीवा किं सागारोवउत्ता,अणागारोवउत्ता। हारेंति, विहाणमग्गणं पडुच्च सुन्भिगंधाई पि आहारेंति गोयमा ! सागारोवउत्ता वि, अण्णागारोवउत्ता वि । दुब्भिगंधाई आहारेति । जाइं गंधयो सुन्भिगंधाई आहारति तत्रोपयोगो द्विविधः-साकारोऽनाकारश्च । तत्राऽऽकारः प्रति
ताई कि एगगुणसुब्भिगंधाई आहारेंति० जाव अणंतगुवस्तु प्रतिनियतो ग्रहणपरिणामः, " आकारो उ विससो" णसुब्भिगंधाई आहारेति ?। गोयमा ! एगगुणसुभिगंधाई पि इति वचनात् । सहाकारो यस्य येन वा स साकारो शानप.
आहारेंति० जाव अणंतगुणमुभिगंधाई पि आहारेंति, एवं चकमज्ञानत्रिकम्,यथोक्ताऽऽकारविकलोऽनाकरः,स चक्षर्दश
दुब्भिगंधाई पि रसा जहा वामा । जाई भावतो फासमंनाऽऽदिको दर्शनचतुष्टयाऽऽत्मकः । उक्तं च-"ज्ञानाक्षाने पश्च, त्रिविकल्पे सोऽधा तु साकारः। चतरऽचक्षरवाधक-बल
ताई आहारैति ताई कि एगफासाइं आहारेंति• जाव विषयस्य नाकारः॥१॥" तत्र क एपामुपयोग इति जिशा- अट्टफासाई आहारति ?। गोयमा ! ठाणमग्गणं पडुच्च नो सुः पृच्छति-(ते णं भंते ! इत्यादि) निगदसिद्धं नवरं साका
एगफासाई आहारैति नो दोफासाई आहारति नो तिरोपयोगोपयुक्ता मत्यज्ञानश्रुताज्ञानोपयोगापेक्षया अनाकारीपयोगोपयुक्ता असंख्यातप्रदेशाऽऽत्मका अचक्षुदर्शनोपयोगा
फासाई आहारेंति, चउफासाई आहारति, पंचफासाई पि पेक्षया इति ।
जाव अट्टफासाइं पि आहारेंति, बिहाणमग्गणं पडुच्च साम्प्रतमाहारद्वारमाह
कक्खडाई पि आहारैतिजाव लुक्खाई पि आहारेति । जाई ने णं भंते ! जीवा किमाहारमाहारेंति । गोयमा ! दव
फासतो कक्खडाई पि आहारेति ताई कि एगगुणकक्खओ अणंतपदेसियाई दवाई,खेत्ततो असंखंजपदेसोगाढाई,
डाई पि आहारेति जाव अणंतगुणकक्खडाइं आहाकाला अप्लयरसमयद्वितीयाई, भावओ वामनंताई गंधर्म- रोत ? । गोयमा ! एगगुणकक्खडाई पि हारेंति. ताई रसमंताई फासमंताई।
जाव अणतगुणकक्खडाई पि आहारेंति, एवं. जाव सूक्ष्मपृथिवीकायिकाः,णमिति वाक्यालंकारे। ( भंते ! जीवा
लुक्खा नेयव्वा। किमाहारति)भदन्त ! ते जीवाः किमाहारमाहारयन्तिभिग
प्रश्नसूत्रं सुगमम । भगवानाह-(गोयमा! ठाणमग्गणं पहुश्च वानाह-गौतम द्रव्यता द्रव्यस्वरूपपर्यालोचनायाम् अनन्त
त्ति) तिष्ठन्ति विशपा अस्मिन्निति स्थानं सामान्यम् एकवर्ण
द्विवर्ण त्रिवर्गमित्यादिरूपं तस्य मार्गणमन्वेषणं तत् प्र. प्रादेशिकानि द्रव्याणि अन्यथा ग्रहणासंभवात् न हि संख्यात. प्रदेशाऽमका असंख्यातप्रदेशात्मका वा स्कन्धा जीवस्य
तीत्य, सामान्यचिन्तामाश्रित्येति भावार्थः । एकवर्णान्यपि
द्विवर्णान्यपीत्यादि सुगम, नवरं तेषामनन्तप्रदेशिकानां ग्रहणप्रायोग्या भवन्ति , क्षेत्रतोऽसंण्येयप्रदेशावगाढानि,
स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापे. कालताऽन्यतरस्थितिकानि जघन्यस्थितिकानि , मध्यम
क्षया : निश्चयनयमतापेक्षया त्वनन्तप्रादेशिकः स्कन्धोऽस्थितिकानि उत्कृष्टस्थितिकानि चेति भावार्थः । स्थि
ल्पीयानपि पञ्चवर्ण एवं प्रतिपत्तव्यः । ( विहाणमग्गणं निरिहाऽऽहारयोग्यस्कन्धपरिणामन्य भावस्थानं प्रत्येतव्य
पहुच्चेत्यादि ) विविक्तमितरव्यवच्छिन्नं, धानं पोषणं स्वरूमाह मूलटीकाकार:-कालतोऽन्यतरस्थितीनि तद्भावाब
पस्थ यत्तत् प्रतीत्य सामान्यचिन्तामाश्रित्य विधानं विशे. स्थानेन जघन्याऽऽदिरूपां स्थितिमधिकृत्येति भावती वर्णवन्ति गन्धवन्ति रसबन्ति स्पर्शयन्ति, प्रतिपरमारवंकैकय.
पकृष्णो नील इत्यादि प्रतिनियतो वर्णविशेष इति यावत्, र्णगन्धरसद्विस्पर्शभावात् । जी०१ प्रतिः। भ
तस्य मार्गणं तत् प्रतीत्य कालवान्यायाहारयन्तीत्यादि।
सुगम,नवरमेतदपि व्यवहारतः प्रतिपत्तव्यम् ,निश्चयतःपुन. जाई भावो पनमंताई आहारति ताई कि ए- स्वयं तानि पञ्चवर्णान्येव । (जाई वमतो कालवलाई इत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org