________________
पुढवीकाइय अनिधानराजेन्द्रः।
पुढवीकाइय इदानीमिन्द्रियद्वारमाह
"तेसिणं भंते!" इत्यादि सुगमम् । तेसि णं भंत ! जीवाणं कति इंदियाई पमत्ताई ?। गोयमा! पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तनिरूपणार्थमाहएगे फासिंदियए परमत्ते।
तेसि णं भंते ! जीवाणं कति अपज्जत्तीओ पमत्ताओ?। इन्द्रियं नाम- परमैश्वये. "उदितः” इति नुम्। इन्दनादिन्द्र गोयमा! चत्तारि अपज्जत्तीभो पमत्तातो। तं जहा-माहामात्मा सर्योपलब्धिरूपपरमश्वर्ययोगात्, तस्य लिङ्गं चिह्नम
रमपजत्ती जाव प्राणापाणुभपज्जत्ती । विनाभावि इन्द्रियर इन्द्रियमिति निपातनसूत्रादूपनिष्पत्तिः ।
(तेसि णं भंते ! इत्यादि ) पाठसिद्धम् , नवरं चतस्रोऽप्य. तत्पञ्चधा। तद्यथा-श्रोत्रन्द्रियं, चचुरिन्द्रिय,प्राणेन्द्रियं, रसे
पर्याप्तयः करणापेक्षया द्रष्टव्याः. लग्ध्यपेक्षया त्येकय प्राणान्द्रियं, स्पर्शनेन्द्रियं च । एकैकमपि द्विधा-द्रव्येन्द्रियम् , भा.
पानपर्याप्तिर्यस्मादेवमागम इह लब्ध्य उपर्याप्तका अपि नि. पेन्द्रियं च । द्रव्येन्द्रियं द्विधा-निवृत्तिरूपम्, उपकरणरूपं च ।
यमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते, नार्वानिर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः । साऽपि द्विधा
क, यत् प्रागामिभवाऽऽयुर्बध्वा मियन्ते सर्व एव देहिनः, वाह्या, अभ्यन्तरा च । तत्र बाह्या कर्मपपटिकाऽऽदिरूपा।
तच्चाऽऽहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायान्तीति ॥ मा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते । (जी०)
सम्प्रति दृष्टिमाहगोयमेत्यादि सुगमम् । गतमिन्द्रियद्वारम् ।
ते णं भंते ! जीवा किं सम्मदिट्ठी, मिच्छादिट्टी, सअधुना समुद्धातद्वारम्। तेसि ण भंते ! जीवाणं कति समुग्धाया पामत्ता ?। गो
| म्मामिच्छादिट्ठी ? । गोयमा ! णो सम्मदिट्टी, मिच्छादि|यमा ! तो समुग्धाया पलत्ता । तं जहा-वेयणासमुग्याते,
ट्ठी, णो सम्मामिच्छादिट्ठी ।।
( तेसि णं इत्यादि) सुगमम् , नवरं सम्यग् अविपरीता कसायसमुग्याए, मारणंतियसमुग्घाते ।
दृष्टिर्जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिअनेकसमुद्घातसंभवे सूक्ष्मपृथिवीकायिकानां तान् पृ.
थ्या विपर्यस्ता दृष्टियेषां भक्षितहत्पूरपुरुषस्य सिते पीतप्रछति-(तेसि णं भंते ! इत्यादि) सुगमम् । नवरं वैक्रियाss.
तिपत्तिबत् ते मिथ्यादृष्टयः, एकान्तसम्यगरूपमिथ्यारूपन - हारकतैजसकेबलिसमुद्धाताभावे वैश्रियाऽऽदिलब्ध्यभावात्।
तिपत्तिविकलाः सम्यग्मिथ्यादृष्टयः। निर्वचनसूत्रम्-(गोयगतं समुद्धातद्वारम् ।
मेत्यादि ) सुगमम् । नवरं सम्यग्दृष्टित्वप्रतिषेधः सास्वासंप्रति संशिद्वारमाह
दनसम्यक्त्वस्यापि तेषामसंभवात् , सास्वादनसम्यक्त्व॥ ते णं भंते ! जीवा किं सन्नी, असनी ? । गोयमा !
वतां तन्मध्ये उत्पादाभावात् , ते ह्यतिसक्लिपरिणामाः सानो सन्त्री, प्रसन्नी ।
स्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सा| ते सूक्ष्मपृथिवीकायिकाः,णमिति वाक्यालंकारे,भदन्त ! जी
स्वादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्ति वाः किं संशिनोऽसंझिनो वा.संज्ञानं संज्ञा भूतभवद्भाविभाव- एपरिणामत्वात्तेषां सम्यग्मिथ्यादृष्टित्वपरिणामोऽपि न भः पर्यालोचनं,सा विद्यते येषां ते संक्षिनः विशिष्टस्मरणाऽऽदि
वति, नाऽपि सम्यमिथ्यादृष्टिः सन् तन्मध्ये उत्पद्यते "न रूपमनोविज्ञानभाज इत्यर्थः , यथोक्तमनोविज्ञानविकला अ. सम्ममिच्छो कुणह कालं ।" इति वचनात् । गतं दृष्टिद्वारम् । संमिनः । अत्र भगवान्निर्वचनमाह-गौतम ! नो संशिनः,
अधुना दर्शनद्वारम्किं त्वसंशिनः, विशिष्टमनोलब्ध्यभावात् , हेतुवादोपदेशेना'ऽपि न संशिनोऽभिसंधारणपूर्विकायाः करणशक्तरभावात् ,
ते ण भंते ! जीवा किं चक्खुदंसणी,अचक्खुदंसणी,प्रोइहासंशिन इत्येव सिद्धे नोसंक्षिन इति प्रतिषेधः, प्रतिषेधप्र- हिंदसणी, केवलदसणी। गोयमा! नो चक्खुदंसणी,अचधानो विधिरयमिति झापनार्थ प्रतिपाद्यस्य प्रकृतिसावद्यत्वा: क्खुदंसणी, नो ओहिदंसणी, नो केवलदसणी। दिति । गतं संशिद्वारम्।
दर्शनं नाम सामान्यविशेषाऽऽत्मके वस्तुनि सामान्यावयोधवेदद्वारमाह
स्तचतुर्खा । तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनम् अवधिदर्शनं,केवतेणं भंते ! जीवा किं इत्थिवेयया,पुरिसवेयया, नपुंसगवेय- लदर्शनं च। तत्र सामान्यविशेषात्मके वस्तुनिचक्षुषा दर्शन या। गोयमा नो इथिवेया, णो पुरिसवेया, नधुंसगवेया । रूपसामान्यपरिच्छेदश्चतुर्दर्शनम् ,अचक्षुषा चक्षुर्वर्जशेषेन्द्रि । (इरिथवेयगा इति ) स्त्रिया वेदो येणं ते स्त्रीवेदकाः,ए. यमनोभिः दर्शनम् प्रचक्षुर्दर्शनम्,अवधेरेव दर्शनं रूपिसामापं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयम्, तत्र स्त्रियाः न्यग्रहणम् अवधिदर्शनं,केवलमेव दर्शनं सकलजगद्भाविवस्तुपुंस्यभिलापः स्त्रीवेदः, पुंसः खियामभिलाषः पुंबेदः, उभयोर- सामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति प्यऽभिलाषो नपुंसकवेदः। भगवानाह-गौतम! न स्त्रीवेदकाः, जिज्ञासुः पृच्छति-(ते णं भंते ! इत्यादि) पाठसिद्धम् । नवरन पुरुषवेदकाः, नपुंसकवेदकाः, संमूछिमवात् । “नारक
मचतुर्दर्शनित्वं स्पर्शनेन्द्रियापेक्षया शेषदर्शनप्रतिषेधः सुझा. संमूर्षिमा नपुंसकाः" इति भगवचनम् ।
तः। गतं दर्शनद्वारम्। पर्याप्तिद्वारमाह
शानद्वारमाहतेसिणं भंते ! जीवाणं कह पजत्तीओ पम्पत्तायो। गो- तेणं भंते! जीवा किं नाणी मबाणी। गोयमा! नोपमा ! चसारि पज्जतीनो पमत्तानो । तं जहा-आहारप- नाणी प्रमाणी नियमा दुअन्नाणी । तं जहा-मतिअची, सरीरपजत्ती, इंदियपअत्ती, प्राणापाणपजत्ती॥ ' अनाणी य, सुयअनाणी य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org