________________
पुढचीकाइय
( पुढवीत्यादि ) ( वागपेसिय प्ति) चन्दनपेधिका तरुहीति प्रवर्द्धमानवथाः बलपती सामर्थ्ययती (गति) सुषमदुपमाऽऽदिविशिष्टकाती (वाणि स पपा ( अप्पार्थक ति) नीरोगा (ओलि ) अनेनेदं सूचितम् (धिरहस्थादपाणिपादपितरोरुपरित्यादि
कि- "बम्मेदुहणा" इत्याद्यप्यधीतं तदिह न वाच्यम् एतस्य विशेषणस्य स्त्रिया असम्भवात्। श्रत एवाऽऽह - (चम्मेदुदुह मुट्ठियसमायनिचियगत्तकाया न भरणइ ति ) । तत्र च चEssar व्यायामक्रियायामुपकरणानि तैः समाहूतानि व्यायामप्रवृत्तावत एव निचितानि च घनीभूतानि गात्राण्यङ्गानि यत्र स तथाविधः कायो यस्याः सा तथेति । (तिक्खाए ति ) । परुषायाम् । ( बहरामाए ति ) वज्रमय्यां सा हि नीरन्धा कठिना च भवति । ( सरहकरणी ति) लवणानि चूर्णरूपाणि इव्याणि क्रियन्ते यस्पांसा पणशिला तस्याम् ( वट्टावरपणं ति ) वर्त्तकरण लोकप्रधानेन ( पुढविका ति ) पृथिवीकापिकल मुदयम् । ( जतुगोलासमा ति ) डिम्भरूप उनकजतुगोलकप्रमाणे, नातिमद्दान्तमित्यर्थः ( पडिसाहरित्यादि )
-
प्रतिसंहरणं शिलायाः शिलापुत्रकाच संहत्य पिराडी करणं, प्रतिपणं तु शिलायाः पततः संरक्षणम् (अ गाय ति) सम्स्येके कंचन ( प्रालिद्धति) आदिग्धाः शि. सायां शिलापुत्रके चलना ( संघट्टिय सि ) संघर्षिताः । ( परिताषिय ति) पीडिताः ( उदवियति ) मारिताः, कथं यतः ( पिट्ठन्ति ) पिष्टाः (ए महालिय त्ति ) ( एवं मह ती सि ) महति वाति सूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामन्यां केविन पिष्टा नैव च ता अपी ति (अत्थेगया संघट्टिय त्ति ) । भ० १६ श० ३ उ० । संहननद्वारमाह
(42) अनिधानराजेन्डः |
1
तोसे गं भंते ! जीवाणं सरीरा किंसंघयणा पश्चत्ता | 'गोयमा यथा पत्ता ।
तेषां भदन्त जवानां शरीराणि किंसंहननानि प्रमा नि ? | संहननं नाम अस्थिवियरूपं तच्च पोढा । जी० १ प्रति ( संहननमेवान् संहनन
"
संप्रति संस्थानद्वार माह
तेसि णं भंते ! जीवाणं सरीरा किंसेठिया पत्ता ? । गोपमा ! मरचंदसंठिया पमता ।
Jain Education International
सुगमम् । नबरं (मसूरचंद संठिया इति) मसूरकाऽऽयथाविशेषस्य कृति मसूरकचन्द्रस्तद्वत् संस्थितानि | war भाषार्थः इह जीवानां पदसंस्थानामि समचतुरखादीनि वच्यमाणलक्षणानि तेपामाद्यानि पश्चासं इननानि मसूरचन्द्रका कारण संभवन्ति, तक्षणायोगात इयं मसूरचन्द्राकारं संस्थानं हुए प्रतिपत्तव्यं सर्वत्रानंस्थितम्यरूपस्य तलक्षणस्त्र योगात्, जीवानां संस्थानातराभावाच्च । माह व मूलटीकाकार:- संस्थानं मसूर कसंस्थितमपि हुए सर्वप्रासंस्थितत्वेन तज्ञक्षणयोगात् जीवानां संस्थानान्तराभावाच्चेति । गतं संस्थानद्वारम् ।
पुढवीकाइय
चत्तारि कसाया पत्ता । तं जहा- कोहकसाते, माणकसाते, मायाकसाते, लोभकसाए ।
तेषां भदन्त ! सूक्ष्मपृथिवीकायिकानां कति कषायाः प्रशसाः । तत्र कषाया नाम कप्यन्ते हिंस्यन्ते परस्परमस्मिन् प्रा. चिन इति रूपः संसारस्नमयन्ने वेभिर्जन्त नि कषायाः क्रोधाsssयः परिणामत्रिशेषाः । तथा चाऽऽह (गांयमेत्यादि) सुगमं नवरं कांधी मीतिपरीणाम माना ग रिलामा, माया निकृतिरूपा लामो गालक्षणः। एते च starssertshrri मन्दपरिणामतयाऽनुपदर्शितवान्यशरीर विकारा एवानाभागतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपतव्याः । गतं कषायद्वारम् ।
संज्ञाद्वारमाह
नेमि से भंते! जीवा कति साओ पाओ। गोयमा ! चत्तारि साओ पत्ताओ । तं जहा - भाहारसमा ० जाब परिग्गहसमा ।
सुगमम् । नवरं लिश्यते रिलप्यते प्रारमा कर्मणा सहा मयेति लेश्या कृष्णाऽऽविद्रव्यसाचिन्यादात्मनः शुभा शुभकपः परिणामः उ "कृष्णाऽि परिणामों य भ्रात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥ १॥" सा च पोढा । तद्यथा - कृष्णलेश्या १ नीललेश्या २ कापलेले ४ पलेया कलेश्या मास च स्वरूपं जम्बूफलजाइरुषट्पुरुषहान्तेनैव मयसेयम् । "पंथा उबरिग्भट्ठा, इप्पुरिसा अडविमभवारभ्मि । जम्बूनदस्त हेड्डा, परोपरं ते विथितेति ॥ १ ॥ निम्मूलखाला गोच्छे पछे व सहियाई । अह पपा भाषा, तह लेसाओ बि नायया ॥ २ ॥" अमीषां च सूक्ष्मपृथिवीकाधिकानामतिसंक्रिटपरिणामस्वाद्देवेभ्यः सूक्ष्मेध्यतुस्पादाच्चाचा पच तिखः कृभ्यमी
अधुना कषायद्वारमाह
तेसि णं भंते ! जीवाणं कति कसाया पष्मत्ता ? । गोयमा ! | लकापोतरूपा लेश्या न शेषा इति । गतं लेश्याद्वारम् ।
सुगमम्. नवरं संज्ञानं संज्ञाः सात्र द्विधा - ज्ञानरूपा, अनुभवरूपा च । तत्र ज्ञानरूपा मतिक्षतावधिमन पर्यायकेवल भात्यअफारा, तत्र केवल विकासापोपमा अनुभवासातचेदनीयादिकर्म मुल्या प्रयोजनमनुनयसंख्या ज्ञानसंज्ञायाद्वारे परि गृहीत्वान्नाहार संज्ञानाम महारामिल: न प्रभयः स्वात्मपरिणामविशेषः एप बा पजायते । भयसंज्ञा भयवेदनीयोदयजनितत्रासपरिणामरूपा, परिग्रहशा लोभविपाकोक्यसमुत्थमूर्छा परिणामरूपा मैथुतो मैथुनानिलाः पापमो प्रभा पता अपि सूक्ष्मपृथिवीकाधिकानामध्य रूपाः प्रतिपलक्या गर्त संधाद्वारम् ।
1
1
अधुना लेश्याद्वारमाह
तेमिणं भंते! जीवाणं कति लेसाओ पचताओ ? । गोयमा ! तभो लेसाओ पाओ तं महा-कहलेसा, नीललेसा, काउलेसा |
For Private & Personal Use Only
www.jainelibrary.org