________________
पढधीकाश्य
(६८७) अभिधानराजेन्द्रः।
पुढवीकाश्य
षड्भ्यो दिग्भ्य भागतानीति भावः। द्रव्यारयाहारयन्ति,व्या- भदन्त ! सूक्ष्मपृथिवीकायिका जीवाः कुतः केभ्यो जीवे. घातं पुनः प्रतीत्य लोकनिष्कुटाऽऽदौ स्यात् कदाचित् त्रिदि- भ्य उद्धृत्योत्पद्यन्ते-किं नैरयिकेभ्य इत्यादि प्रतीतम् । भशि त्रिसृभ्यो दिग्भ्य आगतानि कदाचिश्चतसृभ्यः कदाचित् गवानाह-गौतम ! नो नैरयिकेभ्यं इत्यादि पाठसिद्धं नवरं पञ्चभ्यः। काऽत्र भावेनेति चेत्?। उच्यते-इह लोकनिष्कुटे पर्य- देवनायिकेभ्य उत्पातप्रतिषेधो, देवनैरयिकाणां तथा भवताधस्त्यप्रतरानेय कोणावस्थितो यदा सूक्ष्मपृथिवीकायिको स्वभावतया तन्मध्ये उत्पादासम्भवात् । ( जहा धकंतीए वर्तते,तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिक पुद्गला- इति । यथा प्रशापनायां व्युत्क्रान्तिपदे तथा वक्तव्यम् । तथैभावः आग्नेयकोणावस्थितत्वात् पूर्वदिक् पुनलाभावो दक्षिण- वम्-तिर्यग्योनिभ्योऽप्युत्पादः पर्याप्तेभ्यो वा केवलमसंख्यादिकपुद्गलाभावश्च । एवमधः पूर्वदक्षिणरूपाणां तिसृणां दिशाम- तवर्षाऽऽयुष्कवर्जितेभ्यो मनुष्येभ्योऽपि अकर्मभूमिजान्तरलोकेन व्यापनात् ता अपास्य या परिशेषा ऊर्ध्वा अपरा उत्तरा द्वीपजासंख्यातवर्षाऽऽयुष्ककर्मभूमिजव्यतिरिक्तभ्यः पर्याप्तेच दिग्याहता वर्तते तत भागतान् पुद्गलान् श्राहारयन्ति, भ्योऽपर्याप्तेभ्यो वेति । गतमुपपातद्वारम् । यदा पुनः स एव पृथिवीकायिकः पाश्चमां दिशमनुसृत्य वर्तते
अधुना स्थितिद्वारमाहतदा पूर्वदिगभ्यधिका जाता, द्वे च दिशो दक्षिणाधस्त्यरूपे
तेसिणं भंते ! जीवाणं केवतियं कालं ठिती पष्मता। अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, यदा पुनरूद्ध द्वितीयाऽऽदिप्रतरगतपश्चिमदिशमऽवलम्ब्य
गोयमा ! जहोणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं। तिष्ठति तदाअधस्याऽपि दिगभ्यधिका लभ्यते,केवला दक्षि
(तसिणं भंते ! इत्यादि) सुगम, नवरं जघन्यपदादुत्कृष्टप. रंगवैका पर्यन्तवर्तिनी अलोकेन व्याहतेति पञ्चदिग्गतान पु
दमधिकमवसेयम् । गतं स्थितिद्वारम् । द्गलानाहारयति (वलतो इत्यादि) वरणतः काल नीललोहि- अधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुगहतहारिद्रशुक्लानि, गन्धतः सुरभिगन्धानि दुरभिगन्धानिया, ते णं भंते ! जीवा मारणंतियसमग्यातेणं किं समोहया रसतस्तिकानि यावत् मधुराणि, स्पर्शतः कर्कशानि यावत्
मरंति,असमोहया मरंति । गोयमा! समोहतावि मरंति, अरूक्षाणि, तेषामाहार्यमाणानां पुद्गलानां पुराणान् अग्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् “ विपरि
समोहतावि मरंति। णाइत्ता परिपीलदत्ता परिसाडरत्ता परिविद्धंसइत्ता।" एता.
(तणं भंते ! इत्यादि ) सुगमम् । उभयथापि मरणसंभवात् नि चत्वार्यपि पदानि एकाधिकानि विनाशार्थप्रतिपादकानि
च्यवनद्वारमाह-- नानादेशजविनेयानुग्रहार्थमुपात्तानि । विनाश्यं किमित्याह
ते णं भंते ! जीवा अणंतरं उघट्टिना कहिं गच्छंति, अन्यानपूवान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् | कहिं उववजंति-कि नेरइएसु उववअंति, तिरिक्खजोणिएउत्पाद्याऽऽत्मशरीरक्षेत्रावगाढान् पुद्गलान् ( सवप्पण
सु उववअंति, मणुस्सेसु उववजंति, देवेसु उववजंति । या) सर्वाऽऽत्मना सर्वैराहाररूपान् पुद्गलानाहारयन्ति । गतमाहारद्वारम् । जी० १ प्रतिः ।
गोयमा ! नो नेरइएसु उववअंति, तिरिक्खोणिएसु उयदाहरयति तच्चीयते
ववअंति, मणुस्सेमु नववअंति, नो देवेसु उववअंति, तिते ण भंते ! जीवा जमाहारेंति तं चिति, जंणो श्रा
रिक्खजोणिएसु उववजंति । किं एगिदिएसु उववअंति. हाति तं णो चिजति, चिमेवा से उद्दाइ बलिसप्पति वा।
जाव पंचिदियतिरिक्खजोणिएसु उववअंति। गोयमा ! हंता गोयमा ! ते णं जीवा जमाहारेंति, जं नो० जाव |
एगिदिएसु उववअंति० जाव पंचिंीदयतिरिक्खजोणिएम बलिसप्पंति वा ।
उववजंति, असंखजवासाऽऽउयवजेसु पजनापजत्तएम (तं चिज्जा त्ति) तत्पुद्गलजातं शरीरेन्द्रियतया परिण- उववजंति, मणुस्सेसु अकम्मभूमगअंतरदीवगसंखेजवामतीत्यर्थः। (विले वा से उदाइ त्ति) चीM वाऽऽहारितं (से) साऽऽउयव सु पजत्तापजत्तएमु उववअंति । तत् पुद्गलजातमपद्रवत्यपयाति विनश्यति,मलवत् सारश्चा
ते सूक्ष्मपृथिवीकायिका भदन्त ! जीवा अनन्तरमुढत्य सू. स्य शरीरोन्द्रियतया परिणमति एतदेवाऽऽह (पलिसप्पर
चमपृथिवीकायिकभवादानन्तयणोवृत्येति भावः।क गच्छन्ति त्ति) परिसर्पति च समन्ताद् गच्छतीति । भ०१६ श०३ उ०।
कोत्पद्यन्ते । एतेनाऽस्मनो गमनधर्मकतापर्यायान्तरमधि साम्प्रतमुपपातद्वारमाह
कृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पते ण भंते ! जीवा कतोहिंतो उववअंति-किं नेरइएहितो।
त्तिधर्मकं चाऽऽत्मानं प्रतिपन्नास्ते निरस्ता द्रष्टव्याः। तथारूउववजंति , तिरक्खजेणिएहिंतो उववअंति, मणुस्सेहितो पे सत्यात्मनि यथोक्तप्रश्नार्थासम्भवात् । ( किं नेहरसु उववजति,देवेहितो उवयजति । गोयमा! नो नेरइएहितो गच्छंति) इत्यादि प्रतीतम्, भगवानाह-(नो नेहपसु गच्छउववजंति, तिरिकवजोणिएहितो उववअंति, मणुस्सहिंतो
ति इत्यादि) पाठसिद्धम् । (जहा व कंतीए इति) यथा प्रशाउववज्जति. नो देवेहिंतो उववजंति, तिरिक्खजोणियप
पनायां व्युत्क्रान्तिपदे पवनमुक्तं तथाऽत्रापि वक्तव्यं, तच्चो.
त्पादवत् भावनीयमिति । गतं च्यवनद्वारम् । अत्तापञ्जत्तेहिंतो असंखेजवासाउयवहितो मणुस्सेहितो
अधुना गत्यागतिद्वारमाहअकम्मभूमिगअसंखेजवासउयवओहिंतो उववजंति, वर्क- तेणं भंते जीवा कतिगतिया,कति प्रागतिया पसत्ता। ति । उववातो भाणियन्यो।
गोयमा! दुगतिया, दुआगइया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org