________________
पुढवीकाइय अभिधानराजेन्डः।
पुढवीकाइय सम्ति विद्यन्ते प्राणाः सत्वाः पृथग् पृथग्भावनागुलासं- समारभमाणानन्यांश्च स एष समनुजानीते, एषमतीतानाक्येयभागस्यदेहावगाहनया पृथिव्याऽऽश्रिताः,सिता वा सं. गताभ्यां मनोवाकायकर्मभिरायोजनीयम् । पद्धा इत्यर्थः अनेनैतत् कथयति-नैकदेवता पृथिव्यपि तु प्र
तदेवं प्रवृत्तमतेर्ययीत तदर्शयितुमाहस्येकशरमरपृथिवीकायाऽऽत्मिकेति,तदेवं सचेतनत्वमनेकजीपाधिष्टितन्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च हा.
तं से पहिभाए तं से अबोहीए से तं संबुज्झमाणे भास्था तदारम्भनिवृत्तान् दर्शयितुमाह-(लज्जमाणा पुढो पास याणीयं समुट्ठाय सोचा खलु भगवो भणगाराणं इहति) लज्जा द्विविधा-लौकिकी, लोकोत्तरा च । तत्र लौकि- मेगेसिं णातं भवति-एस खलु गंये एस खलु मोहे एस की स्नुषासुभटाऽऽदेः श्वशुरसंग्रामाविषया, लोकोत्सरा स
खलु मारे एस खलु णरए इच्चत्थं गडिए लोए जमिणं सदशप्रकारः संयमः । तदुक्तम्-" लज्जा दया संजम बंभचे
विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेण पुढविसत्यं सरं।" इत्यादि । लजमानाः संयमानुष्ठानपराः, यदि वापृथिवीकायसमारम्भरूपादसंयमानुष्ठानासजमानाः पृथगि- मारंभमाणे अप्मे अणेगरूवे पाणे विहिंसइ, से बेमि अप्पेगे ति प्रत्यक्षशानिनः परोक्षज्ञानिनश्च , अतस्तान् लज्ज- अंधमब्भे अप्पेगे अंधमच्छे अप्पेगे पायमब्भे अप्पेगे पामामान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः
यमच्छे अप्पेगे गुप्फमब्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमप्रदर्शितो भवतीति । कुतीथिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-(अणगारा इत्यादि) न विद्यते
ब्भे २ अप्पेगे जाणुमब्भे २ अप्पेगे ऊरुमब्भे २ अप्पेगे अगारं-गृहमेषामित्यनगारा-यतयः स्मो वयमित्येवं प्रकर्षे
कडिमम्भे २ अप्पेगे णाभिमब्भे २ अप्पेगे उदरमब्भे २ ण वदन्तः प्रवदन्त इति, एके शाक्यादयो ग्राह्यास्ते च अप्पेगे पासमब्भे २ अप्पेगे पिढिमन्भे २ अप्पंगे उरमब्भे घयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा इति । २ अप्पेगे हिययमब्भे २ अप्पेगे थणमब्भे २ अप्पेगे खंएवमादिप्रतिक्षामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशु.
धमन्भे २ अप्पेगे वाहुमब्भे २ अप्पेगे हत्थमन्भे २ अप्पेचिोंद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याश्चर्माऽस्थिपिशितस्नाय्वादे
गे अंगुलिमब्भे २ अप्पेगे णहमभे अप्पेगे गीवगब्भे २ यथास्वमुपयोगार्थ सङ्ग्रहं कारितवान् , तथा च तेन शुच्य अप्पेगे हणुमन्भे २ अप्पेगे होडमब्भे २ अप्पेगे दंतमन्भे भिमानमुद्रहताऽपि किं तस्य परित्यक्तमेवमेतेऽपि शाक्याss. २ अप्पेगे जिन्भमब्भे २ अप्पेगे तालुमब्भे २ अप्पेगे गपयोऽमगारबादमुवहन्ति , न चानगारगुणेषु मनागपि प्रव
लमन्भे २ अप्पेगे गंडमब्भे २ अप्पेगे कममम्भे २ अतते, न च गृहस्थचर्या मनागप्यतिलङ्घयन्ति इति वर्शयति-ययस्मादिममिति सर्वजनप्रत्यक्षं पृथिवीकायं विरूपरू
प्पेगे णासमब्भे २ अप्पेगे अच्छिमब्भे २ अप्पेगे भमुहपि नाप्रकारैः शस्नेहलकुदालखनित्राऽऽदिभिः पृथिव्याश्रयं
मन्भे २ अप्पेगे णिडालमब्भे २ अप्पेगे सीसमन्भे २ अकर्म-क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवी- प्पेगे संपसारप, अप्पेगे उद्दवए, इत्यं सत्यं समारंभमाकायसमारम्भेण पृथिवीशस्त्रं समारभमाणो व्यापारयन् पृ. णस्स इच्चेते आरंभा अपरिमाता भवति (१६ सूत्र ) थिवीकार्य नानाविधैः शौः व्यापादयन्ननेकरूपान् , तदाधितानुवकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधैरुपाया
(तं से अहियाए तं से अयोहीए ) तत् पृथिवीकायसमारपादयतीत्यर्थः।
म्भणं (से) तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारएवं शाक्याऽऽदीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य
भमाणस्याऽऽगामिनि काले अहिताय भवति तदेव चाबोधिसाम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाकाय.
लाभायेति,न हि प्राणिगणोपमर्दनप्रवृत्तानामणायसाऽपि हि. लक्षणां प्रवृत्ति दर्शयितुमाह
तेनाऽऽयत्यां योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः स
काशात्तच्छिष्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापातत्थ खल भगवया परिस्मा पवेइया, इमस्स चेव जी
ऽऽत्मकं भावयति स एवं मन्यत इत्याह-( से तमित्यादि) वियस्स परिवंदणमाणणपूयणाए जाइसमा मेरमाए दु- 'सः' ज्ञातपृथवीजीवत्वेन ' विदितपरमार्थः तं' पृथ्वीशक्वपडियायहेउं से सम्म पुनिया समारंभइ,अम्महि वा
स्नसमारम्भमहितं सम्यगवबुध्यमानः ' श्रादानीयं' प्राचं
सम्यग्दर्शनाऽऽदि सम्यगुत्थाय-अभ्युपगम्य, केन प्रत्ययेनेति पुढविसत्थं समारंभावेइ, अश्मे वा पुढविसत्थं समारंभंते
दर्शयति-'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽनगाराणां वा समणुजाणइ (१५ सूत्र)।
समीपे, ततः 'इह' मनुष्यजन्मनि 'एकेषां' प्रतिबुद्धतत्वातत्र पृथिवीकायसमारम्भे, खलुशब्दो वाक्यालङ्कारे, भग- नां साधूनां शातं भवतीति, यत् साते भवति तदर्शयितुमाहपता श्रीवर्द्धमानस्वामिना परिक्षानं परिक्षा, सा प्रवेदितेति । ( एसत्यादि ) एष पृथ्वीशलसमारम्भः, खलुरवधारणे, इदमकं भवति-भगवतेदमाख्यातम्-यथैभिवक्ष्यमाणैः कार. कारणे कार्योपचारं कृत्वा 'नड्वलोदकं पादरोगः' इति
फतकारितानुमतिभिः सुखषिणः पृथिवीकार्य समारभन्ते, न्यायेनैष एव ग्रन्थ:--अएप्रकारकर्मबन्धः, तथैष एव पृथ्वीतानि बामूनि-अस्यैष जीवितस्य परिपेलवस्य परिबन्दन- समारम्भो मोहहेतुत्वान्मोहः कर्मबन्धविशेषो दर्शनचारित्रमाममपूजमार्थ, तथा जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं भेदोऽविंशतिविधः, तथष एव मरणहेतुत्वान्मार:-मायुब ससुखलिप्पुवुःखहिद स्वयमात्मनैष पृथिवीशस्त्रं समार- ककर्मक्षयलक्षण,तथेष एव नरकहेतुत्वाभरका सीमन्तकाभते, तथाऽम्पैच पृथिवीशखं समारम्भयति, पृथिवीशस्त्रं दिर्भूभागः,अनेन चासातावदनीयमुपात्तं भवति, कथं पुन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org