________________
(६७) पुढवीकाश्य अभिधानराजेन्डः।
पुढवीकाश्य म्भवांश्च ‘रश्यान् ' दर्दुराऽऽदीन् 'अदृश्यान् ' पनकादीन् । जीवा इति। उक्नं च-"रागदोसकसाएहि, इंदिएहि य पंचहि । समारभते' व्यापादयतीत्यर्थः।
दुहा वा मोहणिज्जेण,अहा संसारिणो जिया ॥१॥"यदिवाएतदेव स्पष्टतरमाह
सानाऽऽवरणीयाऽदिना शुभाशुभेनाष्टप्रकारेण कर्मणा मार्तः, पुढवि समारभंता, हणंति तनिस्सिए य बहुजीवे ।
कः पुनरेवंविध इत्यत्राऽऽह-लोकयतीति लोकः-एकद्वित्रि
चतुःपञ्चेन्द्रियजीवराशिरित्यर्थः अत्र लोकशब्दस्य नामस्थासुहुमे य बायरे य, पजत्ते या अपजते ।। १०३॥
पनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्धा निक्षेपं प्रदर्ष्याप्रस्पा । मन च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषय- शस्तभावोदयवर्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानिवृष्यभावेन द्रष्टव्य इति।
तिः स सर्वोऽपि परियूनो नाम परिपेलयो निस्सारः औपविरतिद्वारमाह
शमिकाऽऽविप्रशस्तभावहानः अव्यभिचारिमोक्षसाधनहीनो एवं वियाणिऊणं, पुढवीए निक्खिवंति जे दंडं। वेति । स च द्विधा द्रव्यभावभेदात् , तत्र सचित्तद्रव्यपतिविहेण सम्बकालं, मणेण वायाएँ कारणं ।। १०४॥ रियूनो जीर्णशरीरः स्थविरकः जीर्मवृक्षो वा, अचिसद्रव्यएवमित्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं
परियूनो जीर्णपटाऽऽदिः, भावपरिघून औदयिकभावोदयात् बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवीस
प्रशस्तज्ञानाऽऽविभावविकलः,कथं विकलः, अनन्तगुणपारमारम्भाद् ब्युपरमन्ति, ते ईरक्षा अनगारा भवन्तीत्युत्तर
हाण्या । तथाहि-पश्चचतु:
खिये केन्द्रियाः क्रमेण ज्ञानगाथायां पश्यति, त्रिविधेनेति कृतकारितानुमतिभिः 'सर्व
विकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथा कालं' याषजीवमपि मनसा वाचा कायेनेति ।
मसमयोत्पन्ना इति । उक्तं च
सर्वनिकृष्टो जीव-स्य दृष्ट उपयोग एष वीरेण । अनगारभयने उक्तशेषमाह
सूचमनिगोदापर्या-तकानां स च भवति विज्ञेयः॥१॥ गुत्ता गुप्ताहि सयाहिं, समिया सीमईहि संजया।
तस्मात् प्रभृति ज्ञानविवृ-द्धिा जिनेन जीवानाम् । जयमाणगा मुविहिया, परिसया हूंति प्रणगारा ॥१०॥ लब्धिनिमित्तः करणैः, कायेन्द्रिययागमनोहराभिः ॥२॥" निसभिमनोवाकायगुप्तिभिर्गुप्ताः,तथा पञ्चभिरीर्यासमित्या.
स च विषयकषायातः प्रशस्तज्ञानघूनः किमवस्थो दिभिस्लमिताः, सम्यक-उत्थानशयनवरफ्रमणाऽऽविक्रिया
भवति इति वर्शयति-दुःसंबोध इति दुःखेन संबोध्यते-धसु यताः संयताः ' यतमानाः ' सर्वत्र प्रयत्नकारिणः, शो.
मंचरणप्रतिपत्ति कार्यते इति दुःसंबोधो, मेतार्यवत् इति, भनं विहितं-सम्यग्दर्शनाऽऽनुष्ठानं येषां ते तथा, ते रिक्षा |
यदि वा दुःसंबोधो यो बोधयितुमशक्यो, ब्रह्मदत्तवत् , कि अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भि
मित्येवम् ?, यतः (अविजाणए सि) विशिष्टावयोधरहितः णः शाक्याऽऽदय इति । गतो नामनिष्पनो निक्षेपः ।
स चैवंविधः किं विवड्यात् इत्याह-अस्मिन् पृथिवीकायलो
के प्रव्यथिते प्रकर्षेण व्यथिते.सर्वस्याऽऽरम्भस्य तदाश्रयत्वा अधुना सूत्रानुगमेऽस्खलिताऽऽदिगुणो.
दिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननाऽऽदिभिः पीडिते - पेतं सूत्रमुबार्यते, तबेदं सूत्रम्
नानाविधशस्त्राव भीतेधा 'व्यथ' भयचलनयोति कृत्वा व्यभद्दे लोए परिजुम्मे दुस्संबोहे अविजाणए अस्सि लोए | थितं भीतमिति । ( तत्थ तत्थेति ) तेनु तेषु कृषिखाननगृह, पवाहिए तत्थ तत्थ पुढो पास भातुरा परिताउँति । करणादिषु पृथग्विभिनेषु कार्येषु उत्पनेषु पश्य इति विनेय(१४ सूत्र) भाचा।
स्य लोकाकार्यप्रवृत्तिःप्रवयते, सिद्धान्तशल्या एकादेश अपि
प्राकते पहावेशो भवतीति. मातुराः विषयकषायाऽऽविभिः 'भ'इत्यादि परम्परसम्बन्धस्तु 'रह एगेसिं णो समा भष
अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य पति'स्युक्त, कथं पुनः संज्ञा न भवतीति, पार्षस्वात्, तदाह
रितापयन्ति परि समंतात्तापयन्ति पीत्यम्तीत्यर्थः,बाषब(मोइत्यादि) मार्लोनामाऽऽविधतुर्धा, नामस्थापने बुझे,
ननिर्देशस्तु तदारम्भिणां बहुरवं गमयति,यदि वा-लोकशष्यः मशरीरभग्यशरीरव्यतिरिको नोमागमतो द्रव्यातः शकटा.
प्रत्येकमभिसंबध्यते, कश्चितोको विषयकषायऽदिभिरातः Sऽदिचकाणामुविमूले वा यो लोहमयः पो दीयते स ग्या
अपरस्तु कायपरिजीर्णः कश्रिवणसंबोधस्तथाऽपरो थिभाषा-स्तुविधा-भागमतो नोभागमतभाताऽऽगमतो
शिक्षानरहितः, पते सर्वेऽन्यातुरा विषयजीदेहाऽऽविभिः साता-भार्सपदार्थशास्तत्र बोपपुलो, मोभागमतस्तु प्रौद
सुखाऽप्तये अस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकार्य यिकमावषी रागद्वेषप्रापरिग्रहीतान्तरात्मा प्रियषिप्रयो.
नानाविधैरुपायः परितापयन्ति परि-समन्तात्तापयन्ति पीरगाऽऽविदुःखसहरनिमग्नो भावार्सति म्यपदिश्यते, अथवा
यन्तीति सूत्रार्थः। शबाऽऽविषिषयेषु विषविपाकसरशेषु तदाकात्विात् हि
मनु बैकवेषताविशेषाऽवस्थिता पृथिषीति शक्य साहितविचारगम्यमना भावार्तःकर्म उपचिनोति । यत उक
प्रतिपई, न पुनरसंख्येयजीवसंस्थातरूपत्येग-"सोदिपषसणं, भंते!जीवे किंधा, किं बिणाति?,
तत्परिहतुकाम पाहकिंग्पषिणाति गोयमा! कम्मपगीभो सिढिलपंध
संति पाणा पुढो सिया लजमाणा पुढो पास भणगारा पवामी धणियपंधणामी पकरेति जाव प्रणादीयं ब प्रणवदग्गं दीहम चाउरंतसंसारकंतारमणपरिया।"
मोति एगे पक्यमाणा जमिण विरूवरूयहि सस्थेहि परस्पर्शनाऽदिम्पपिमायोजनीयम्।एवं क्रोधमानमायालो. पुढविकम्मसमारंभेणं पुढविसत्यं समारंभेमाणा भणेगलवे मपनमोहनीयचारित्रमोहनीयाऽऽदिभिर्भावार्ताः संसारिणो। पाणे विहिंसा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org