________________
(E) अभिधानराजेन्द्रः ।
पुढवीकाइय
दि) एभिक्रमणाऽऽदिभिः कारणैः पृथिवीजीवन हिंस निकिमर्थमिति दर्शयति-स्वातं सुखमात्मनो ऽपचयन्नः परदुःखान्यज्ञानानाः कतिपयतिरमणीयभोगाऽ शाकर्षि समस्यामा विमूढचेतसइति परस्य पृथिव्याधितज तुराशेः दुःखमसातलक्षणं तदुदीरयन्ति - उत्पादयन्तीत्यनेन भूदानजनितशुभफलोदयः प्रत्युत इति । अधुना राम्रारम्शस्यतेऽनेनेति शस्त्रम् । तच द्विधा द्रव्यशस्त्रं, भावशस्त्रं च । पपि समासविभागमेदार शिवे
तत्र समासइव्यत्ययतिपादनाया 55हलकलियविसपुरा-लासित्तियमिगसिंगकडमग्गी च । उचारे पावणे पर्य तु समासओ सत्यं ॥ ६५ ॥ तम हलकुलिकषिकुलालचक मृगशृङ्गकाष्ठाम्युक्वार श्रवणादिकमेतत्समासतः संक्षेपतो द्रव्यशस्त्रम् ।
,
विभागद्रव्यशाप्रतिपादनायाऽऽद्द
किंची सकायसर्थ, किंची परकाष तदुभयं किंचि । एयं तु दव्बसत्यं भावे य असंजमो सत्यं ॥ ६६ ॥ किञ्चित्स्कायशखं पृथिव्येव पृथिव्याः किञ्चित्परकाय
मुकादम किञ्चिदिति भूकं मिलितं भुव इति । तत्र सर्वमपि द्रव्यशखं भावे पुनरसंयमः दुष्प्रयुका मनोवाक्कायाः शस्त्रमिति । श्राचा० १ ० १ ० २ उ० । दव्यं सत्यग्गविर्सनेविल खारलीयमाईये।
भाषोउ दुप्पो, बाया काओ अविरई प ।। २२० ।। इममिति द्वारपरामर्शः तनखाऽवि अनिविष हालागि प्रसिद्धानि सारलवणादीनि रामभवः प्रतीतम आविदा करीचादिपरि महः। उक्रं द्रव्यशनम्। अधुना भावशा माह-भावस्तु दुःप्र युकी वाकायो अविरति भाव्यमिति तत्र भायो दुः प्रयुक्त इत्यनेन द्रोहामिमाने ऽऽदिलक्षणो मनोः प्रयोगो गृ· हाते पाकः प्रयोगस्तु हिंस्रपरुषाऽऽदिषत्रनलक्षणः, कायदुःप्रयोगस्तु धावनचनादि, अचिरनिरत्वविशिष्टा प्रा. पापथानकप्रवृतिः एतानि पापा स्थाकर्मधनिमित्तमितिगाथार्थ
इह न भाषश लेखाधिकारः अपि तु द्रव्यशस्त्रेण तच जिसका भवतीत्याह-
किंची सकापसत्य, किंवी
।
.
एयं तु दव्बसत्यं भात् ।। २३१ ॥ किञ्चिकाया. यथा कृष्णा मृनीला विमृदः शमम् एवं गन्धरसस्पर्शमे पियोजना कार्या तथा क्रिया ति परकाश पथा पृथ्यसेजःप्रभृतीनाम् बाधिपाः। तदुभयं भयं भवति, यथा कृष्णामृबुदकस्य स्पर्शरसगन्धाऽऽदिभिः पाण्डवश्च यकृष्णामुदकं भवति तदाऽसौ रुपय पापमुवध श भवति, एवंतु तबू द्रयशनं, तुशब्दोऽनेकप्र. कारविशेषणार्थः पतत्रनेकप्रकारं द्रव्यशस्त्रम, भाव इति द्वापरामर्श असंयमः रात्रं चरणस्थति गाचाऽर्थः । एवं च परिहतायां पृथिव्यामुरुद्वारा ऽऽदि फर ये ऽपि नास्ति तद · तिपाठ इत्यसि कत्बोपपतेः संभवी साधुधर्म इति । एष
1
Jain Education International
पुढवीकाइय
तावदागमः, अनुमानमप्यत्र विद्यते - सात्मका विदुमलवणोपलाऽऽदयः पृथिवीविकाराः, समानजातीयाङ्कुरोत्पत्त्युपलम्भात् देवमांसाङ्कुरवत् । एवमागमोपपत्तिभ्यां व्यथस्थितं पृथिवीकायिकानां जीवत्वम् । उक्कं च" श्रागमभेोपपत्तिका संपूर्ण लक्षणम् । अतीन्द्रियाणामर्थानां सजायप्रतिपतये ॥ १ ॥ आगमो वचनमा दोषपाहिदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयात्वसंभवात् ॥ २ ॥ इत्यलं प्रसङ्गेन । दश० ४ श्र० । बेदनाद्वारमाहपायच्छेषण भेषण, घोरु तव अंगुषंगे। जह हुंति नरा दुद्दिया, पुचिकार तहा जाय ॥६७॥ यथा पादाङ्गप्रत्यङ्गेषु न भेदादिकया क्रियया नरा दु खितास्तथा पृथिवीकायेऽपि वेदनां जानीहि । raft पादशिरोग्रीवाऽऽदीन्यङ्गानि पृथिवी कायिकानां न
सन्ति तथापि तच्छेदनातुरूपा बेदनाऽस्त्येवेति दर्शयितुमाह
नथियसि अंगुरंगा, तयागुरुवा व वेपणा तेसिं केसिं चि उदारंती, केसिं चतिवाय पाणे ||६ पूर्वा गतार्थ, केपाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदादयति केषाश्चि प्राणानप्यतिपातयेयुरिनि तथाहि भगवत्यां दृष्टान्त उपान्तो यथा चतुरम्तचकवर्तिनो गन्धा यौवनवर्तिनी बलवती आर्द्राऽऽमलकप्रमाणं सत्रि तपृथिवीगोलक मेकविंशतित्वम्प कठिनशिलापु केण विध्यात्ततस्तेषां पृथिवीजीवानां कश्वित्संघडितः कविपरितापितः कविद्यापादितोऽपरः किल तेन शिलापुफेण न स्पृष्टोऽपीति ।
बधद्वारमाह
पयंतिय अणगारा ण य तेहि गुणेी अहं भयगारा । पुर्वि विहिंमाया न हु ते वायाहि अमगारा ||२६|| अणगारवाइयो - विहिंसगा निम्गुणा बगारिसमा । निहोस त य मइला, विरइदुगंछाइ मइलतरा ॥ १००॥ आचा० १ ० १ ० २ उ० । ( हवं गाथाद्वयम् ' अणगार शब्दे प्रथभागे २०७ पृष्ठे व्याख्यातम् )
केई सयं वहती, केई अमेहि महाविती ।
केई अनुमती पुरविकार्य बहेमाया ।। १०१ ।।
स्पष्टा ।
मधे अन्येषामपि तदाधितानां वधो भवतीति दर्शयि तुमाह
·
जो ढषि समारंभ, भेवि य सो समारभइ काए । अनियार अनियाए, दिस्से य तदा आदिस्से या १०२ ॥ यः पृथ्वीकार्य ' समारभते 'व्यापादयति सः अन्यानपि ' waterssaीन् 'समारभते' व्यापादयति, उदुम्बरब टफलभक्षणमवृत्तः तत्फलान्तप्रणिति तथा अणिषा व निवार ति) अकारणेन कारणेन च यदि बाल्न संकल्पेन च पृथिवीजन्तून समारभते तार
For Private & Personal Use Only
www.jainelibrary.org