________________
(६ ) पुढवीकाइय माभिधानराजेन्द्रः।
पुढवीकाइय रेकप्राणिव्यापादनप्रवृत्तावष्टाविधकर्मबन्धं करांतीति, उच्यते- समारंभा परिष्माता भवंति से हु मुणी परिपातकम्मे त्ति मार्यमाणजन्तुज्ञानावरोधित्वात् शानाऽऽवरणीयं बनात्येवम |
बेमि (१७ सूत्र०)। न्यत्राप्यायोजनीयमिति,मन्यदाप तेषां जातं भवतीति दर्शयितुमाह-हिचथमित्यादि)इत्येवमर्थम् आहारभूषणोपकरणार्थ
अत्र पृथिवीकाये शस्त्र द्रव्यभावभिन्नं , तत्र द्रव्यशस्त्र तथा परिवन्वनमाननपूजनार्थ दुःखप्रतिघातहेतुं च 'गृयो'
स्वकायपरकायोभयरूपं, भावशस्त्रं वसंयमो दुःप्रणिहित. मूर्षितो' लोकः'प्राणिगणः,एवंविधेऽप्यतिदुरितनिचयषि
मनोवाकायलक्षणः, एतद् द्विविधमपि शत्रं समारभमाणस्येपाकफले पृथ्वीकायसमारम्भे महानवशान्मूञ्छितस्त्वेतद्वि
ति पते खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुस्खेनापधत्त इति दर्शयति-'यद्' यस्माद् 'हम' पृथ्वीकार्य विरूपरूपैः
रिक्षाता अविदिता भवन्ति , एतद्विपरीतस्य परिक्षाताभशस्त्रैः पृथिवीकर्म समारभमाणो हिनस्ति, पृथिवीकायस.
पन्तीति दर्शयितुमाह-(पत्थेत्यादि ) अन पृथिवीकाये द्वि. मारम्भेण च पृथिव्येव शस्त्रं स्वकायाऽऽदेः पृथिव्या वा श.
विधमपि शस्त्रमसमारभमाणस्याऽव्यापारयत इति , पते खं हलकुद्दालाऽऽदि तत्समारभते,पृथिवीशस्त्रं समारभमाण
प्रागुताः कर्मसमारम्भाः परिशाता विदिता भवन्ति, अनेन श्वान्याननेकरूपान् 'प्राणिनो' द्वीन्द्रियाऽऽदीन्विविधं हिन
च विरत्यधिकारः प्रतिपादितो भवतीति , तामेव विरति स्तीति । स्यादारेका, ये हि न पश्यन्ति न शृण्वन्ति न जि
स्वनामसाहमाह-( तमित्यादि) तं पृथिवीकायसमारम्भ घ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रही
बन्धं परिक्षाय अलमारम्भे वा प्रबन्धमिति मेधावी कु. तव्यम् ?, अमुध्यार्थस्य प्रसिद्धये दृष्टान्तमाह-(से बेमी
शलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशखं द्रव्यभात्यादि ) सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि,
वभिन्नं समारमेत, नापि तद्विषयोऽन्यैः समारम्भः काअथवा-' से' इति तच्छब्दार्थे वर्तते, यत्वया पृष्टस्तदहं
रयितव्यः , न चान्यान् पृथिवीशस्त्रं समारभमाणान् सब्रवीमि, अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिज्जा
मनुजानीयात् इति । एवं मनोवाक्कायकर्मभिरतीतानागस्यन्धो बधिरो मूकः कुष्ठी पगुः अनभिनिर्वृत्तपाण्याद्य
तकालयोरप्यायोजनीयम् इति , ततश्चैवं कृतनिवृत्तिरसौ बयपविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहित
मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसंजिहीर्यु. प्राप्तिपरिहारविमुखोऽतिकरुणां इशां प्राप्तः , तमेवंविधम
राह-(जस्सेत्यादि ) यस्य विदितपृथिवीजीववेदनास्वरू: न्धाऽऽदिगुणोपेतं कश्चित्कुन्ताग्रेण (अब्भे इति ) आभिन्द्या
पस्यैते पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मत् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात् , स च भिद्यमानाऽऽद्य- काः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति शपरिशया तथा वस्थायां न पश्यति न शृणोति मूकत्वानोचैरारटीति,किमेता
प्रत्याख्यानपरिक्षया च परिहिता भवन्ति , हुरवधारणे, स यता तस्य वेदनाऽभाषो जीवाऽभावो वा शक्यो विज्ञातुम् ?,
एव मुनिदिविधयाऽपि परिक्षया परिज्ञातं कर्म-सावद्यानुष्ठा एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धबधिरमूकपडया
नमएप्रकारं वा कर्म येन स परिशातकर्मा, नाऽपर, शाक्या. दिगुणोपेतपुरुषवदिति,यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतना- ऽऽदिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय उद्देशक नाम् ( अप्पेगे पायमभे इति ) यथा नाम कश्चित्पाद- समाप्तः । गतः पृथिव्युद्देशकः । आचा०१ १०१ १०२ उ०। माभिन्द्यादाच्छिन्द्यावेत्येवं गुल्फाऽऽदिष्वप्यायोजनीयमिति
सुतंदर्शयति, एवं जयाजानूरुकटीनाभ्युदरपार्श्वपृष्ठोरोहदय- जे भिक्खू पुढविकायस्स कलमायं वि समारंभइ, समारं. । स्तनस्कन्धबाहुहस्ताइगुलिनखग्रीवाहनुकोष्ठदन्तजिहातालु
भंतं वा साइज्जइ ।। ८॥ एवं० जाव वणफइकायस्स १२॥ 'गलगण्डकर्णनासिकाऽतिभ्रललाटशिरम्प्रभृतिष्यवयवेषु भि
कलमाय ति स्तोकप्रमाणं, अहवा कलो त्ति चणी चमानेषु विद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते,पवमेषामुत्कटमो
तप्पमाणमे तंपि जो विराहेति तस्स चउलहुं , प्राणा'हामानभाजां स्त्यानवर्याद्युदयादव्यनचेतनानामव्यक्तव वेद- दिया य दोसा, एवं कठिणा उक्का ते तेउवाउपत्ते ना भवतीति प्रायम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- पवणस्सतिसु दाव पुण आउक्काए बिंदमित्तं, बाउक्काए (अप्पेगे संपमारए अप्पेगे उद्दवए )यचा नाम कश्चित् 'सम' कलमत्तं कहं ?, भन्नति-वित्थिपूरणो लम्भति । एकीभावेन प्रकर्षेण प्राणानां मारणम्-अव्यक्तत्वाऽऽपादनं कस्याचत् कुर्यात् , मूर्छामापादयेदित्यर्थः, तथाऽवस्थं च
जे भिक्खु पुढविकार्य, कलवंधनप्पमाणमेत्तमवी । यथा नाम कश्चिदपदापयेत प्राणेभ्यो व्यपरोपयेत् न चासो
आऊ तेऊ वाऊ, पत्तेयवणं विराहेजा ॥५०॥ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता तस्याऽसी बे
कलधन ति चणगं धनं, सेसं कंठं । दनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति ।
जो एते काए विराधेतिपृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्र
सो प्राणा प्रणवत्थं, मिच्छत्त विराहणा तहा दुविहं । संपाते वेदनां चाऽऽविर्भाव्य अधुना ताये बन्धं
पावति जम्हा तेणं, एते उ पदे विवजेजा ॥५॥ दर्शयितुमाह
पुढवाऽऽदिविराहतस्स संजमविराहणा। आहारे त्ति पंडपत्य सत्यं असमारभमाणस्स इच्छेते आरंभा परि
रोगाऽऽदिसंभवे प्रायविराहणा, सेसं कंठं सीसो पुच्छति. माता भवति, तं परिमाय मेहावी नेव सयं पुढविसत्थं
कलमेतहीणतरे विराधिते किंवउलहून भवति प्राणादिया
य दोसा। समारंभेआ, वह पुढविसत्थं समारंभावेआ, वऽस्से
गुरु भणतिपुढविसत्यं समारंभते समणुजाणेज्जा, जस्सेते पुढविकम्म कलमेत्तेणं चरिमे, एकम्मि वि घातियम्मि चउलहुगा ।
२४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org