________________
( २३१५ ) अभिधान राजेन्द्रः ।
तित्थाणुसज्ज
यतः प्रभृति साऽऽत्मा भस्मराशिनामा ग्रहो द्विवर्षसह स्त्रस्थितिः श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्रं संक्रान्तः, ततः प्रभृति श्रमणानां तपस्विनां निर्ग्रन्थानां साधूनां निर्ग्रन्धीनां साध्वीनां च उदितोदित उत्तरोत्तरं वृद्धिमान् ईदृशः यः पूजा बन्दनाऽऽदिसत्कारो वस्त्रदानाऽऽदिबहुमानः, स न प्रवर्त्तते । अत एव शक्रेण स्वामी विज्ञप्तः यत् कणमायुर्वर्द्धयत, येन भवत्सु जीवत्सु भवज्जन्मनक्कत्रं संक्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्यति । ततः प्रभुणोक्तम्-न खलु शक्र ! कदाचिदपि इदं जूतपूर्व, प्रकणमा युजिनेन्द्वैरपि न वर्धयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थबाधा प्रविष्यत्येव, किं तु षडशीतिवर्षाशुषि कल्किनि कुनृपतौ स्वया निगृहीते सति वर्षसहस्रद्वये पूर्णे मज्जन्मन कत्रा स्मग्रहे व्यतिक्रान्ते च त्वत्स्थापित कल्कि पुत्रधमैदत्तराज्यादारभ्य साधुसाध्वीनाम उदितोदितः पूजासत्कारो भविष्यतीति ॥ १३०॥ सूत्रकारा अपि तदेवाऽऽडु: - ( जया णमिस्यादि) यदा च कुद्रात्मा जस्मराशिर्महाग्रहः द्विर्षसहस्रस्थितिकः यावद् भगवद्जन्मनक्षत्राद् व्यतिक्रान्तो भविष्यति, तदा श्रमणानां निर्ग्रन्धानां निर्ग्रन्थीनां च उदितोदितः पूजासत्का रो भविष्यति । कल्प० ६ कण |
से भयवं ! केवइरणं काळेणं पढ़े कुगुरुभावी होति १ । गोमा ! ओय अस्तेरसएदं वाससयाणं साइरेगाणं समताणं परओ जविंसु । से जयवं ! केणं हे ? | गोयमा ! तकालं इष्ट्वीरस सायगारवसंगए ममीकार अहंकारगए तो संपज्जयंतबदी अहमहं ति कय माणसे अमुणिसमय सजावे गणी जर्विसु, एएणं अट्ठेणं । से भयवं ! किसवि एवंवितकालगणी जावंसु ? । गोयमा ! एंगतेां नो सम्बे, के य पुण पुरंतपंतलक्खणे श्रट्टने गंग एगाए जयपीए जमगसमगं पर निम्मेरे पावसीले दुज्जायजम्मे सुरोद्दपयंमाजिग्गद्दियदूरमहामिच्छदिठी जर्विसु । सेजयत्र ! कहं ते समुबलक्खेज्जा ? । गोयमा ! उस्सुत उम्मग्गपत्रत्तणुदिस्सए, अणुमईपञ्चएण वा । महा० ७ ० १ चू० ।
उत्सर्पिण्यामन्तिमजिनस्य तीर्थानुषजनाउस्सप्पिणि अंतिमजिए - तित्यं सिरिरिसहनाएपज्जाया । संखेज्जा जावा, ताव पमाणं धुवं जविही ||४५२ || श्द श्रीऋपत्रस्वामिनः केवलज्ञानपर्यायो वर्षसहस्रोन पकपूर्वलकः, तत एवं स्वरूप ज्ञानपर्यायाः संख्यया यावन्तो जवन्ति तावत्प्रमाणमुत्सर्पिण्यामन्तिमजिनस्य चतुर्विंशतितमस्य भषकृन्नास्नस्तीर्थकृतस्तीर्थे ध्रुवं निश्चितं प्रविष्यति । संख्ये पूर्वलक्षणं तत्तीर्थमित्यर्थः । प्रव० २६५ द्वार दर्श० ति० । ( कहा कस्य श्रुतस्य व्यवच्छेद इति तु 'तित्ययर' शब्दे २२७३ पृष्ठे निरूपितः )
व्यवच्छेदाधिकारादेवेदमाद
जंबुद्दीवे णं भंते ! दीवे जारहे वासे इमीसे नस्सप्पिणी देवापियाएं केवइयं कालं पुन्नगए - पुसिज्जिस्स १ । गोयमा ! जंतुदीवे णं दीवे भारहे
Jain Education International
तित्था गुसज्जणा वासे इमीसे उस्सप्पिणीए ममं एगं वाससहस्सं पुत्रगए सिज्जिस्स । जहा णं भंते ! जंबुद्दी वे दीवे जारहे वासे इमीसे उस्सप्पिणीए देवाणुप्पियाणं एगं वाससहस्सं पुचगए सिज्जिस्मर, तहा णं जंते ! जंबुद्दीचे दीवे भारहे वासे इमी से प्रसप्पिणीए अवसेसाणं तित्यगराणं
त्रयं कालं पुत्र गए सिज्जित्था ? । गोयमा ! अत्येगइयाणं संखेज्जं कालं, अत्येगइयाणं असंखेज्जं कालं । जंबुद्दीत्रे णं दीवे भारद्दे वासे इमीसे उस्सप्पिणीए देवाणु - पिया केवयं कालं तित्थे अणुसिज्जिस्सर ? | गोयमा ! जंबुद्दीवे दीवे भारहे वासे इमीसे उस्सप्पिणीए ममं एगवीसं वाससस्साई तित्ये अणुसिज्जिस्सइ । जहा णं भंते ! जंबुद्दीवे दी जारहे वासे इमीसे उस्सप्पिणीए देवाणुप्पिया एकवीस वाससहस्माई तित्ये अणु सिज्जिस्सइ, तहा णं नंते ! जंबुद्दीवे दीवे जारहे वासे आगमेस्साएं चरमतित्थगरस्स केवइयं कालं तित्थे श्रणुसिज्जिस्स ।। गोयमा ! जावइरणं उसभस्स अरहओ कोसलियस्स जिणपरियाए तावश्याए संखेज्जाई आगमेस्साएं चरमतित्यगरस्स तित्थे असिज्जिस्स |
(जंबुद्दी वे णमित्यादि) (देवापियाणं ति) युष्माकं संबन्धि (अत्गश्याणं संखेां कालं ति) पश्चानुपूर्व्या पार्श्वनाथाssदीनां संख्यातं कालम् । ( अस्थेगइयाणं श्रसंखेज्जं कानं ति ) ऋषभाऽऽदीनाम ( आगमेस्साणं ति) श्रागमिष्यतां भविष्यतां महापद्मादीनां जनानाम् । (कोसलियस्स प्ति) कोशलदेशे जातस्य । ( जिण परियार त्ति) केवलिपर्यायः, स च वर्षसहस्रन्यूनं पूर्वलक्कमिति । भ० २० श० उ०
अधुना ..........." अणुसजणा य दस चोइस अट्ठ दुष्पसदे ( ३३४ ) इत्यस्य व्याख्यानमाह-
29
दस तागुसज्जती. जा चोहसपुत्रि पढमसंघयणं । ते परेऽविहं, जातित्थं तात्र बोधव्वं ।। ३४१ ॥ यावत्प्रथमसंहननं, चतुर्दशपूर्वी च तावद्दश प्रायश्चित्तानि भ नुपज्जन्ति स्म । पतौ च प्रथमसंहनन चतुर्द्दशपूविणौ समकं व्यवच्छिन्नौ तयोश्च व्यवच्छिन्नयोरनवस्थाप्यं, पाराञ्चितं च व्यवच्छिन्नम् । ततः परेणानवस्याप्यपाराश्चितव्यवच्छेदादबक्, अष्टविधं प्रायश्चितं तावदनुषज्जते, अनुवर्त्तमानं बो
व्यं यावत्तीर्थव्यवच्छेदकाले चतुःप्रसभो नाम सूरिर्भविध्यति, तस्मिन् कालगते तीर्थे, चारित्रं च व्यवच्छेदमयते । ययुक्तं " देता विनदीसंति” (३३०) इत्यादि । तत्राऽऽहदासु न वोच्छिन्नसुं, अद्वत्रिहं देतया करेंता य ।
न विकेई दीसंती वयमाणे जारिया चउरो ।। ३४२ ।। द्वयोरनवस्थाप्यपाराञ्चितयोः, अथवा - प्रथम संहननचतुर्दशपूर्विणोः, व्यवच्छिन्नयारष्टविधं प्रायश्वितं ददतः कुर्वन्तो वा केचिन्न दृश्यन्ते इति वदति परस्मिन्प्रायश्चिचं चत्वारो ना रिता मुरुका मासाः ।
For Private Personal Use Only
www.jainelibrary.org